Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrāloka
Ānandakanda
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 3, 118, 12.1 bhagasya candrasya divākarasya pater apāṃ sādhyagaṇasya caiva /
MBh, 7, 34, 28.2 sādhyarudramarutkalpair vasvagnyādityavikramaiḥ //
Rāmāyaṇa
Rām, Yu, 60, 7.1 adyendravaivasvataviṣṇumitrasādhyāśvivaiśvānaracandrasūryāḥ /
Daśakumāracarita
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
Matsyapurāṇa
MPur, 4, 30.1 tataḥ sādhyagaṇānīśastrinetrānasṛjatpunaḥ /
Viṣṇupurāṇa
ViPur, 5, 37, 16.1 vasvaśvimarudādityarudrasādhyādibhiḥ saha /
Bhāgavatapurāṇa
BhāgPur, 11, 2, 23.1 avyāhateṣṭagatayaḥ surasiddhasādhyagandharvayakṣanarakiṃnaranāgalokān /
Garuḍapurāṇa
GarPur, 1, 15, 17.2 siddhasādhyaḥ siddhasiddhaḥ sādhyasiddho hṛdīśvaraḥ //
Tantrāloka
TĀ, 21, 29.2 yogīva sādhyahṛdayāttadā tādātmyamujhati //
Ānandakanda
ĀK, 1, 2, 141.1 vaṅgabaddhaṃ siddhasādhyavidyādharamaharṣayaḥ /
ĀK, 1, 7, 72.1 devi ṣaṭpalayogena siddhasādhyapadaṃ bhavet /
ĀK, 1, 15, 99.1 jīvedbrahmāyuṣaṃ martyaḥ siddhasādhyādisevitaḥ /
ĀK, 1, 21, 30.2 tāraṃ madhye sasādhyākhyaṃ digdale bhaṃ samālikhet //
Uḍḍāmareśvaratantra
UḍḍT, 11, 9.2 sādhyanāma tathā madhye karṇikāyāṃ viśeṣataḥ //
UḍḍT, 14, 7.2 imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati //