Occurrences

Atharvaveda (Paippalāda)
Mahābhārata
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Suśrutasaṃhitā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Ānandakanda
Śivasūtravārtika
Rasakāmadhenu

Atharvaveda (Paippalāda)
AVP, 1, 64, 1.2 yathāsaḥ kevalo mamāhaṃ sādhāraṇī tava //
Mahābhārata
MBh, 2, 46, 19.1 na māṃ prīṇāti rājendra lakṣmīḥ sādhāraṇā vibho /
MBh, 2, 50, 22.2 yena sādhāraṇī vṛttiḥ sa śatrur netaro janaḥ //
MBh, 2, 61, 23.1 sādhāraṇī ca sarveṣāṃ pāṇḍavānām aninditā /
Daśakumāracarita
DKCar, 2, 3, 100.1 aśapyata mayā ca yatheha bahubhogyā tathā prāpyāpi mānuṣyakam anekasādhāraṇī bhava iti //
Divyāvadāna
Divyāv, 12, 327.1 niṣadya bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat iyaṃ mahārāja tathāgatasya sarvaśrāvakasādhāraṇā ṛddhiḥ //
Divyāv, 18, 624.1 sa yadā dvirapi trirapi pravrajyāmāyācamāno 'pi bhikṣubhir na pravrājitas tadā amarṣajātaścintayituṃ pravṛtto yā api sarvasādhāraṇā pravrajyā tāmahamapyāyācanna labhāmi //
Harṣacarita
Harṣacarita, 1, 220.1 na kiṃcinna kārayaty asādhāraṇā svāmibhaktiḥ //
Kūrmapurāṇa
KūPur, 1, 11, 97.2 sarvasādhāraṇī sūkṣmā hyavidyā pāramārthikā //
Suśrutasaṃhitā
Su, Sū., 36, 14.1 sarvalakṣaṇasampannā bhūmiḥ sādhāraṇā smṛtā /
Rasaratnasamuccaya
RRS, 10, 7.2 lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe //
Rasendracūḍāmaṇi
RCūM, 5, 101.2 lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe //
Skandapurāṇa
SkPur, 5, 12.2 kalpasādhāraṇā divyā śikṣāvidyonnatastanī //
Ānandakanda
ĀK, 1, 19, 175.1 atha sādhāraṇī caryā saṃkṣepādvakṣyate śive /
ĀK, 1, 26, 154.2 lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 15.0 sṛṣṭiḥ sādhāraṇī sarvapramātṝṇāṃ sa jāgaraḥ //
Rasakāmadhenu
RKDh, 1, 1, 204.3 lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārtham /