Occurrences

Vaitānasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Ratnaṭīkā
Sāṃkhyatattvakaumudī
Bhāgavatapurāṇa
Bhāratamañjarī
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Rājanighaṇṭu
Spandakārikānirṇaya
Āyurvedadīpikā
Śukasaptati
Rasaratnasamuccayaṭīkā

Vaitānasūtra
VaitS, 5, 1, 3.2 sattre pauṣyāṃ tadguṇānurodhāt //
Buddhacarita
BCar, 9, 36.2 gatvāpi tatrāpyaparatra gacchatyevaṃ jane tyāgini ko 'nurodhaḥ //
Carakasaṃhitā
Ca, Nid., 3, 13.2 pāratantryād avaiśāradyāt satatamupacārānurodhādvā vegān udīrṇān uparundhatyā āmagarbhe vāpyacirapatite 'thavāpyaciraprajātāyā ṛtau vā vātaprakopaṇānyāsevamānāyāḥ kṣipraṃ vātaḥ prakopamāpadyate //
Mahābhārata
MBh, 5, 27, 5.2 dharmaṃ tu yaḥ pravṛṇīte sa buddhaḥ kāme gṛddho hīyate 'rthānurodhāt //
MBh, 12, 59, 92.1 evaṃ lokānurodhena śāstram etanmaharṣibhiḥ /
MBh, 12, 112, 7.2 janmabhūmyanurodhācca nānyad vāsam arocayat //
MBh, 12, 269, 14.1 anurodhavirodhābhyāṃ samaḥ syād acalo dhruvaḥ /
Manusmṛti
ManuS, 2, 105.2 nānurodho 'sty anadhyāye homamantreṣu caiva hi //
ManuS, 7, 166.2 mitrasya cānurodhena dvividhaṃ smṛtam āsanam //
Rāmāyaṇa
Rām, Ay, 12, 6.2 satyānurodhāt samaye velāṃ svāṃ nātivartate //
Saundarānanda
SaundĀ, 5, 43.2 yayuśca yāsyanti ca yānti caiva priyeṣvanityeṣu kuto 'nurodhaḥ //
SaundĀ, 9, 42.1 śarīramīdṛg bahuduḥkhādhruvaṃ phalānurodhādatha nāvagacchasi /
SaundĀ, 10, 47.1 matvā tato nandamudīrṇarāgaṃ bhāryānurodhād apavṛttarāgam /
SaundĀ, 13, 48.1 anurodhavirodhābhyāṃ śītoṣṇābhyām ivārditaḥ /
SaundĀ, 17, 67.1 na me priyaṃ kiṃcana nāpriyaṃ me na me 'nurodho 'sti kuto virodhaḥ /
Amarakośa
AKośa, 2, 478.2 sakhyaṃ sāptapadīnaṃ syādanurodho 'nuvartanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 17, 14.1 rūkṣapūrvaṃ tathā snehapūrvaṃ sthānānurodhataḥ /
AHS, Sū., 18, 14.1 vṛddhabālābalaklībabhīrūn rogānurodhataḥ /
AHS, Sū., 25, 12.2 tadvistāraparīṇāhadairghyaṃ sroto'nurodhataḥ //
AHS, Cikitsitasthāna, 1, 80.2 yathocite 'thavā kāle deśasātmyānurodhataḥ //
AHS, Cikitsitasthāna, 15, 76.2 doṣodrekānurodhena pratyākhyāya kriyām imām //
AHS, Utt., 11, 29.1 doṣānurodhācchukreṣu snigdharūkṣā varā ghṛtam /
AHS, Utt., 13, 47.1 doṣānurodhena ca naikaśastaṃ snehāsravisrāvaṇarekanasyaiḥ /
AHS, Utt., 40, 41.2 deśakālabalaśaktyanurodhād vaidyatantrasamayoktyaviruddhām //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 125.1 mayā tadanurodhena gacchāmīti pratiśrute /
BKŚS, 17, 48.1 athāsmadanurodhena māṃ purodhāya dattakaḥ /
BKŚS, 18, 557.1 anurodhāc ca tenāsyām ekaiva janitā sutā /
BKŚS, 23, 85.2 ārādhanānurodho hi caritaṃ mahatām iti //
Daśakumāracarita
DKCar, 2, 2, 105.1 prārthayamānasabhikānurodhācca tadagāre 'tyudāramabhyavahāravidhimakaravam //
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
Kirātārjunīya
Kir, 1, 12.2 pravartate tasya viśeṣaśālinī guṇānurodhena vinā na satkriyā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 2.0 tuśabdaḥ saṃkṣepavistāraparijñānayoḥ tulyaphalatvam avadhārayati śiṣyajijñāsānurodhena bhāṣyārambho 'py arthavān iti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.20 seyam āryārthakramānurodhena pāṭhakramam anādṛtya vyākhyātā //
Bhāgavatapurāṇa
BhāgPur, 11, 20, 19.2 atandrito 'nurodhena mārgeṇātmavaśaṃ nayet //
Bhāratamañjarī
BhāMañj, 7, 306.2 śiṣyānurodho yadi te na syātsaralacetasaḥ //
BhāMañj, 13, 1400.2 naitāḥ kulānurodhena nivartante na cerṣyayā //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
Hitopadeśa
Hitop, 3, 142.3 hiraṇyagarbhaḥ sārasam āha senāpate sārasa mamānurodhād ātmānaṃ kathaṃ vyāpādayasi /
Hitop, 4, 112.9 mūrkhaṃ chandānurodhena yāthātathyena paṇḍitam //
Kathāsaritsāgara
KSS, 1, 2, 29.1 tato vararucistasya praṇatasyānurodhataḥ /
KSS, 2, 2, 71.1 tayā dayānurodhācca striyā niṣṭhurakānvitaḥ /
KSS, 2, 4, 142.2 adhaḥ sthitataponiṣṭhavālakhilyānurodhataḥ //
KSS, 3, 3, 142.2 satyānurodhakᄆptāntaṃ śāpaṃ tasyāmapātayat //
KSS, 3, 6, 205.2 kṛtānurodhaḥ prahito yayau kuṇḍalayoḥ kṛte //
KSS, 5, 1, 125.1 parivārānurodhena kila sevārthino vayam /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 15.2 vyañjakasyānurodhena tāni syur vyāhatānyapi //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 63.2 itthaṃ nṝṇāṃ pathyametat prayuktaṃ kālāvasthādehasaṃsthānurodhāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 5.0 bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 27.2, 1.0 sampratyuddeśakramānurodhādarthe 'bhidhātavye 'rthānāṃ prakṛtigrahaṇagṛhītapañcabhūtaguṇatayā parādhīnatvād aṣṭadhātuprakṛtigṛhītāni bhūtānyeva tāvadāha mahābhūtānītyādi //
Śukasaptati
Śusa, 21, 4.2 yuktaṃ na yuktaṃ manasā vicintya vadedvipaścinmahato 'nurodhāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 136.1, 1.0 athoddeśakramānurodhena tutthavarṇanāntaraṃ capalaṃ varṇayati gaura iti //
RRSṬīkā zu RRS, 9, 42.2, 6.0 evaṃ nyūnādhikaḥ pacanakālo rasayogidravyādyudgamaśālitvāvayavaśaithilyakāṭhinyādyanurodhena svabuddhyaiva tarkya iti bhāvaḥ //
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //