Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnasamuccaya
Rājanighaṇṭu
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 21, 2.1 adanti tvā kakkaṭāsaḥ kuruṅgā adhi sānuṣu /
AVP, 5, 15, 7.2 parjanyasya maruta udadhiṃ sānv ā hata bhadraṃ sasyaṃ pacyatāṃ modatāṃ jagat //
AVP, 12, 12, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
Atharvaveda (Śaunaka)
AVŚ, 10, 4, 14.2 hiraṇyayībhir abhribhir girīnām upa sānuṣu //
AVŚ, 11, 5, 12.2 brahmacārī siñcati sānau retaḥ pṛthivyāṃ tena jīvanti pradiśaś catasraḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 41.0 athottareṇāgniṣṭhām aśriṃ madhyame guṇe svarum avagūhati antarikṣasya tvā sānāv avagūhāmīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 9, 6.0 svarum ādāya madhyame raśanāguṇe 'vagūhaty uttame sarveṣu vāntarikṣasya tvā sānāv avagūhāmīti //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 3, 19.1 ājaṅghanti sānv eṣāṃ jaghanaṃ upajighnatu /
Taittirīyasaṃhitā
TS, 1, 3, 6, 5.4 antarikṣasya tvā sānāv avagūhāmi //
Āpastambaśrautasūtra
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
Ṛgveda
ṚV, 1, 10, 2.1 yat sānoḥ sānum āruhad bhūry aspaṣṭa kartvam /
ṚV, 1, 10, 2.1 yat sānoḥ sānum āruhad bhūry aspaṣṭa kartvam /
ṚV, 1, 32, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
ṚV, 1, 54, 4.1 tvaṃ divo bṛhataḥ sānu kopayo 'va tmanā dhṛṣatā śambaram bhinat /
ṚV, 1, 58, 2.2 atyo na pṛṣṭham pruṣitasya rocate divo na sānu stanayann acikradat //
ṚV, 1, 62, 5.2 vi bhūmyā aprathaya indra sānu divo raja uparam astabhāyaḥ //
ṚV, 1, 80, 5.1 indro vṛtrasya dodhataḥ sānuṃ vajreṇa hīḍitaḥ /
ṚV, 1, 80, 6.1 adhi sānau ni jighnate vajreṇa śataparvaṇā /
ṚV, 1, 117, 16.2 vi jayuṣā yayathuḥ sānv adrer jātaṃ viṣvāco ahataṃ viṣeṇa //
ṚV, 1, 128, 3.3 sado dadhāna upareṣu sānuṣv agniḥ pareṣu sānuṣu //
ṚV, 1, 128, 3.3 sado dadhāna upareṣu sānuṣv agniḥ pareṣu sānuṣu //
ṚV, 1, 146, 2.2 urvyāḥ pado ni dadhāti sānau rihanty ūdho aruṣāso asya //
ṚV, 1, 152, 5.1 anaśvo jāto anabhīśur arvā kanikradat patayad ūrdhvasānuḥ /
ṚV, 1, 155, 1.2 yā sānuni parvatānām adābhyā mahas tasthatur arvateva sādhunā //
ṚV, 2, 3, 7.2 devān yajantāv ṛtuthā sam añjato nābhā pṛthivyā adhi sānuṣu triṣu //
ṚV, 2, 31, 2.2 yad āśavaḥ padyābhis titrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ //
ṚV, 2, 35, 12.2 saṃ sānu mārjmi didhiṣāmi bilmair dadhāmy annaiḥ pari vanda ṛgbhiḥ //
ṚV, 3, 5, 3.2 ā haryato yajataḥ sānv asthād abhūd u vipro havyo matīnām //
ṚV, 4, 45, 1.1 eṣa sya bhānur ud iyarti yujyate rathaḥ parijmā divo asya sānavi /
ṚV, 4, 55, 7.2 nahi mitrasya varuṇasya dhāsim arhāmasi pramiyaṃ sānv agneḥ //
ṚV, 5, 59, 7.1 vayo na ye śreṇīḥ paptur ojasāntān divo bṛhataḥ sānunas pari /
ṚV, 5, 60, 3.1 parvataś cin mahi vṛddho bibhāya divaś cit sānu rejata svane vaḥ /
ṚV, 6, 6, 4.2 adha bhramas ta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ //
ṚV, 6, 7, 6.1 vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā /
ṚV, 6, 39, 2.2 rujad arugṇaṃ vi valasya sānum paṇīṃr vacobhir abhi yodhad indraḥ //
ṚV, 6, 48, 5.2 sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi //
ṚV, 6, 61, 2.1 iyaṃ śuṣmebhir bisakhā ivārujat sānu girīṇāṃ taviṣebhir ūrmibhiḥ /
ṚV, 6, 65, 5.1 idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti /
ṚV, 6, 67, 6.1 tā hi kṣatraṃ dhārayethe anu dyūn dṛṃhethe sānum upamād iva dyoḥ /
ṚV, 6, 75, 13.1 ā jaṅghanti sānv eṣāṃ jaghanāṁ upa jighnate /
ṚV, 7, 2, 1.2 upa spṛśa divyaṃ sānu stūpaiḥ saṃ raśmibhis tatanaḥ sūryasya //
ṚV, 7, 7, 2.2 ā sānu śuṣmair nadayan pṛthivyā jambhebhir viśvam uśadhag vanāni //
ṚV, 7, 36, 1.2 vi sānunā pṛthivī sasra urvī pṛthu pratīkam adhy edhe agniḥ //
ṚV, 7, 43, 3.1 ā putrāso na mātaraṃ vibhṛtrāḥ sānau devāso barhiṣaḥ sadantu /
ṚV, 8, 96, 2.1 atividdhā vithureṇā cid astrā triḥ sapta sānu saṃhitā girīṇām /
ṚV, 8, 103, 2.2 anu mātaram pṛthivīṃ vi vāvṛte tasthau nākasya sānavi //
ṚV, 9, 16, 7.1 divo na sānu pipyuṣī dhārā sutasya vedhasaḥ /
ṚV, 9, 26, 5.1 taṃ sānāv adhi jāmayo hariṃ hinvanty adribhiḥ /
ṚV, 9, 31, 5.2 varṣiṣṭhe adhi sānavi //
ṚV, 9, 37, 4.1 sa tritasyādhi sānavi pavamāno arocayat /
ṚV, 9, 50, 2.2 yad avya eṣi sānavi //
ṚV, 9, 63, 27.2 pṛthivyā adhi sānavi //
ṚV, 9, 70, 8.1 śuciḥ punānas tanvam arepasam avye harir ny adhāviṣṭa sānavi /
ṚV, 9, 79, 4.1 divi te nābhā paramo ya ādade pṛthivyās te ruruhuḥ sānavi kṣipaḥ /
ṚV, 9, 86, 3.2 vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase //
ṚV, 9, 86, 8.2 adhy asthāt sānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho divaḥ //
ṚV, 9, 86, 9.1 divo na sānu stanayann acikradad dyauś ca yasya pṛthivī ca dharmabhiḥ /
ṚV, 9, 91, 1.2 daśa svasāro adhi sāno avye 'janti vahniṃ sadanāny accha //
ṚV, 9, 92, 4.2 daśa svadhābhir adhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ //
ṚV, 9, 95, 4.1 tam marmṛjānam mahiṣaṃ na sānāv aṃśuṃ duhanty ukṣaṇaṃ giriṣṭhām /
ṚV, 9, 96, 13.1 pavasva soma madhumāṁ ṛtāvāpo vasāno adhi sāno avye /
ṚV, 9, 97, 3.1 sam u priyo mṛjyate sāno avye yaśastaro yaśasāṃ kṣaito asme /
ṚV, 9, 97, 12.2 indur dharmāṇy ṛtuthā vasāno daśa kṣipo avyata sāno avye //
ṚV, 9, 97, 16.2 ghaneva viṣvag duritāni vighnann adhi ṣṇunā dhanva sāno avye //
ṚV, 9, 97, 19.1 juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye /
ṚV, 9, 97, 40.2 vṛṣā pavitre adhi sāno avye bṛhat somo vāvṛdhe suvāna induḥ //
ṚV, 10, 27, 15.2 nava paścātāt sthivimanta āyan daśa prāk sānu vi tiranty aśnaḥ //
ṚV, 10, 61, 6.2 manānag reto jahatur viyantā sānau niṣiktaṃ sukṛtasya yonau //
ṚV, 10, 62, 9.1 na tam aśnoti kaścana diva iva sānv ārabham /
ṚV, 10, 70, 5.1 divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam /
ṚV, 10, 75, 2.2 bhūmyā adhi pravatā yāsi sānunā yad eṣām agraṃ jagatām irajyasi //
ṚV, 10, 123, 2.2 ṛtasya sānāv adhi viṣṭapi bhrāṭ samānaṃ yonim abhy anūṣata vrāḥ //
ṚV, 10, 123, 3.2 ṛtasya sānāv adhi cakramāṇā rihanti madhvo amṛtasya vāṇīḥ //
Ṛgvedakhilāni
ṚVKh, 4, 7, 3.2 tasya tvam asi niṣkṛtis sānau niṣkṛtya oṣadhīḥ //
Buddhacarita
BCar, 10, 41.2 tacchrutvā na sa vicacāla rājasūnuḥ kailāso giririva naikacitrasānuḥ //
Carakasaṃhitā
Ca, Cik., 2, 3, 27.1 nadyaḥ phenottarīyāśca girayo nīlasānavaḥ /
Mahābhārata
MBh, 1, 17, 25.2 mahādrayaḥ pravigalitāgrasānavaḥ parasparaṃ drutam abhihatya sasvanāḥ //
MBh, 1, 102, 9.1 nadīṣu vanakhaṇḍeṣu vāpīpalvalasānuṣu /
MBh, 1, 143, 23.1 tathaiva vanadurgeṣu puṣpitadrumasānuṣu /
MBh, 1, 143, 26.1 devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu /
MBh, 1, 213, 12.34 sānuṃ muñjāvataṃ caiva vanānyupavanāni ca /
MBh, 3, 26, 8.2 dhanvī caran pārtha purā mayaiva dṛṣṭo girer ṛṣyamūkasya sānau //
MBh, 3, 41, 26.1 tataḥ śubhaṃ girivaram īśvaras tadā sahomayā sitataṭasānukandaram /
MBh, 3, 43, 25.1 tava sānūni kuñjāś ca nadyaḥ prasravaṇāni ca /
MBh, 3, 146, 19.1 sarvarturamaṇīyeṣu gandhamādanasānuṣu /
MBh, 3, 146, 33.2 cacāra ramaṇīyeṣu gandhamādanasānuṣu //
MBh, 3, 146, 42.1 athāpaśyan mahābāhur gandhamādanasānuṣu /
MBh, 3, 146, 62.2 antardhāya vicitreṣu cacāra girisānuṣu //
MBh, 3, 150, 24.1 sajjamānamanodṛṣṭiḥ phulleṣu girisānuṣu /
MBh, 3, 155, 27.1 nānādrumanirodheṣu vasantaḥ śailasānuṣu /
MBh, 3, 155, 43.2 etān anyāṃś ca vividhān gandhamādanasānuṣu //
MBh, 3, 155, 52.2 paśyantas te manoramyān gandhamādanasānuṣu //
MBh, 3, 155, 64.2 sarvartuphalapuṣpāḍhyaṃ gandhamādanasānuṣu //
MBh, 3, 155, 65.3 snigdhapattraphalā vṛkṣā gandhamādanasānuṣu //
MBh, 3, 155, 67.1 sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu //
MBh, 3, 155, 68.3 atīva vṛkṣā rājante puṣpitāḥ śailasānuṣu //
MBh, 3, 155, 72.2 saṃśliṣṭāḥ pārtha śobhante gandhamādanasānuṣu //
MBh, 3, 155, 73.2 nardatāṃ śṛṇu nirghoṣaṃ bhīma parvatasānuṣu //
MBh, 3, 161, 4.2 śṛṅgāṇi sānūni ca paśyamānā gireḥ paraṃ harṣam avāpya tasthuḥ //
MBh, 3, 174, 16.1 tasmin girau prasravaṇopapanne himottarīyāruṇapāṇḍusānau /
MBh, 3, 267, 21.1 nivasantī nirābādhā tathaiva girisānuṣu /
MBh, 6, 10, 11.2 abhijñātāḥ sāravanto vipulāścitrasānavaḥ //
MBh, 7, 112, 29.2 girisānuruhā bhagnā dvipeneva mahādrumāḥ //
MBh, 8, 66, 39.2 mahīruhair ācitasānukandaro yathā mahendraḥ śubhakarṇikāravān //
MBh, 13, 54, 3.1 parvatān ramyasānūṃśca nalinīśca sapaṅkajāḥ /
MBh, 13, 101, 33.1 girisānuruhāḥ saumyā devānām upapādayet /
MBh, 14, 15, 3.2 tau vaneṣu vicitreṣu parvatānāṃ ca sānuṣu //
Rāmāyaṇa
Rām, Ay, 28, 10.1 bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate /
Rām, Ay, 30, 20.1 bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ /
Rām, Ay, 87, 9.1 gireḥ sānūni ramyāṇi citrakūṭasya samprati /
Rām, Ay, 87, 10.1 muñcanti kusumāny ete nagāḥ parvatasānuṣu /
Rām, Ay, 92, 12.1 sa tāni drumajālāni jātāni girisānuṣu /
Rām, Ay, 95, 32.2 āruroha naravyāghro ramyasānuṃ mahīdharam //
Rām, Ār, 59, 18.2 tasya śailasya sānūni guhāś ca śikharāṇi ca //
Rām, Ār, 60, 19.2 yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham //
Rām, Ki, 1, 17.1 śikhinībhiḥ parivṛtā mayūrā girisānuṣu /
Rām, Ki, 1, 18.2 śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu //
Rām, Ki, 1, 32.1 saumitre paśya pampāyā dakṣiṇe girisānuni /
Rām, Ki, 1, 39.2 mucukundārjunāś caiva dṛśyante girisānuṣu //
Rām, Ki, 1, 41.1 vividhā vividhaiḥ puṣpais tair eva nagasānuṣu /
Rām, Ki, 1, 46.1 paśya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān /
Rām, Ki, 27, 14.2 kuṭajān paśya saumitre puṣpitān girisānuṣu /
Rām, Ki, 29, 14.1 tataś cañcūrya ramyeṣu phalārthī girisānuṣu /
Rām, Ki, 29, 27.1 abhivṛṣṭā mahāmeghair nirmalāś citrasānavaḥ /
Rām, Ki, 41, 23.1 tasya sānuṣu citreṣu viśālāsu guhāsu ca /
Rām, Ki, 41, 26.1 tasya sānuṣu citreṣu viśālāsu guhāsu ca /
Rām, Ki, 42, 14.2 kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha //
Rām, Ki, 42, 26.1 krauñcasya tu guhāś cānyāḥ sānūni śikharāṇi ca /
Rām, Ki, 66, 41.1 tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ /
Rām, Su, 1, 101.3 tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti //
Rām, Su, 37, 49.1 śailāmbudanikāśānāṃ laṅkāmalayasānuṣu /
Rām, Su, 54, 15.1 tena pādatalākrāntā ramyeṣu girisānuṣu /
Rām, Su, 66, 27.1 śailāmbudanikāśānāṃ laṅkāmalayasānuṣu /
Rām, Yu, 29, 8.2 rāmaḥ suvelaṃ vāsāya citrasānum upāruhat //
Rām, Yu, 47, 35.1 tacchailaśṛṅgaṃ bahuvṛkṣasānuṃ pragṛhya cikṣepa niśācarāya /
Rām, Yu, 47, 36.1 tasmin pravṛddhottamasānuvṛkṣe śṛṅge vikīrṇe patite pṛthivyām /
Rām, Yu, 55, 4.1 atha vṛkṣānmahākāyāḥ sānūni sumahānti ca /
Rām, Yu, 61, 61.2 vikīrṇakūṭaṃ calitāgrasānuṃ pragṛhya vegāt sahasonmamātha //
Rām, Yu, 63, 30.2 śailasānucaraṃ nāgaṃ vegavān iva kesarī //
Rām, Utt, 72, 17.1 tasyāsau daṇḍaviṣayo vindhyaśaivalasānuṣu /
Saundarānanda
SaundĀ, 8, 12.2 girisānuṣu kāminīmṛte kṛtaretā iva kinnaraścaran //
Amarakośa
AKośa, 2, 45.2 kaṭako 'strī nitambo 'dreḥ snuḥ prasthaḥ sānurastriyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 43.2 nīlasānugirikūṭanitambe kānanāni purakaṇṭhagatāni //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 102.2 sthitam anyāni śailasya kandarāsānumūrdhasu //
BKŚS, 18, 7.1 ekadā piṇḍapātāya sānur nāma digambaraḥ /
BKŚS, 18, 10.2 ādiṣṭaḥ sānunā yat tat sānudāso bhavatv iti //
BKŚS, 18, 14.1 ādiṣṭaḥ sānunā yo 'sau tayoḥ putraḥ suvṛttayoḥ /
BKŚS, 20, 419.1 saṃniviṣṭaṃ ca tat tantram anyasmin vindhyasānuṣu /
Kirātārjunīya
Kir, 5, 4.1 bhujagarājasitena nabhaḥśriyā kanakarājivirājitasānunā /
Kir, 5, 8.2 vihitasāṃdhyamayūkham iva kvacin nicitakāñcanabhittiṣu sānuṣu //
Kir, 5, 15.2 dadhatam unnatasānusamuddhatāṃ dhṛtasitavyajanām iva jāhnavīm //
Kir, 5, 36.1 nānāratnajyotiṣāṃ saṃnipātaiś channeṣv antaḥsānu vaprāntareṣu /
Kir, 6, 1.1 rucirākṛtiḥ kanakasānum atho paramaḥ pumān iva patiṃ patatām /
Kir, 7, 17.2 āsede daśaśatalocanadhvajinyā jīmūtair apihitasānur indrakīlaḥ //
Kir, 9, 7.1 agrasānuṣu nitāntapiśaṅgair bhūruhān mṛdukarair avalambya /
Kir, 10, 11.2 śikharanicayam ekasānusadmā sakalam ivāpi dadhan mahīdharasya //
Kir, 12, 52.1 iti cālayann acalasānuvanagahanajān umāpatiḥ /
Kir, 14, 46.1 gabhīrarandhreṣu bhṛśaṃ mahībhṛtaḥ pratisvanair unnamitena sānuṣu /
Kir, 16, 46.2 javānilāghūrṇitasānujālo himācalaḥ kṣība ivācakampe //
Kumārasaṃbhava
KumSaṃ, 1, 9.2 yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti //
Kūrmapurāṇa
KūPur, 1, 48, 3.2 eka eva mahāsānuḥ saṃniveśād dvidhā kṛtaḥ //
KūPur, 2, 22, 15.1 nadītīreṣu tīrtheṣu svabhūmau caiva sānuṣu /
Liṅgapurāṇa
LiPur, 1, 53, 24.2 eka eva mahāsānuḥ saṃniveśāddvidhā kṛtaḥ //
Matsyapurāṇa
MPur, 114, 19.1 abhijñātāstataścānye vipulāścitrasānavaḥ /
MPur, 154, 277.2 rūpeṇāsadṛśīṃ loke ramyeṣu vanasānuṣu //
MPur, 154, 559.0 gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 2.2 āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa //
Megh, Uttarameghaḥ, 21.1 gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ /
Suśrutasaṃhitā
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Viṣṇupurāṇa
ViPur, 5, 10, 34.2 tattadrūpaṃ samāsthāya ramante sveṣu sānuṣu //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 27.1 nānāmanojñakusumadrumabhūṣitān tān hṛṣṭānyapuṣṭaninadākulasānudeśān /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 11.1 nānāmalaprasravaṇair nānākandarasānubhiḥ /
BhāgPur, 4, 18, 25.2 girayo himavadvatsā nānādhātūnsvasānuṣu //
BhāgPur, 4, 23, 21.2 ālakṣya kiṃcicca vilapya sā satī citāmathāropayadadrisānuni //
BhāgPur, 4, 23, 24.1 kurvatyaḥ kusumāsāraṃ tasminmandarasānuni /
BhāgPur, 4, 25, 13.1 sa ekadā himavato dakṣiṇeṣvatha sānuṣu /
Bhāratamañjarī
BhāMañj, 13, 16.2 vicacāra ciraṃ dhanvī mahendragirisānuṣu //
Kathāsaritsāgara
KSS, 2, 5, 38.1 tataḥ sa hṛṣṭo vyasṛjadvindhyasānuṃ vasantakam /
Rasaratnasamuccaya
RRS, 1, 17.1 nimīlitadṛśo nityaṃ munayo yasya sānuṣu /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 17.2 taṭe taṭī prapātaś ca prasthe snuḥ sānusānunī //
RājNigh, Dharaṇyādivarga, 17.2 taṭe taṭī prapātaś ca prasthe snuḥ sānusānunī //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 44.1 jātaiś caṭacaṭāśabdaiḥ patadbhirgirisānubhiḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 27.1 kailāsasānusaṃrūḍha kanakaprasaveśayā /