Occurrences

Atharvaveda (Paippalāda)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava

Atharvaveda (Paippalāda)
AVP, 5, 15, 7.2 parjanyasya maruta udadhiṃ sānv ā hata bhadraṃ sasyaṃ pacyatāṃ modatāṃ jagat //
Ṛgveda
ṚV, 1, 117, 16.2 vi jayuṣā yayathuḥ sānv adrer jātaṃ viṣvāco ahataṃ viṣeṇa //
ṚV, 4, 55, 7.2 nahi mitrasya varuṇasya dhāsim arhāmasi pramiyaṃ sānv agneḥ //
ṚV, 6, 75, 13.1 ā jaṅghanti sānv eṣāṃ jaghanāṁ upa jighnate /
ṚV, 10, 27, 15.2 nava paścātāt sthivimanta āyan daśa prāk sānu vi tiranty aśnaḥ //
ṚV, 10, 62, 9.1 na tam aśnoti kaścana diva iva sānv ārabham /
Mahābhārata
MBh, 3, 161, 4.2 śṛṅgāṇi sānūni ca paśyamānā gireḥ paraṃ harṣam avāpya tasthuḥ //
Rāmāyaṇa
Rām, Ār, 59, 18.2 tasya śailasya sānūni guhāś ca śikharāṇi ca //
Rām, Ār, 60, 19.2 yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham //
Rām, Yu, 55, 4.1 atha vṛkṣānmahākāyāḥ sānūni sumahānti ca /
Kumārasaṃbhava
KumSaṃ, 1, 9.2 yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti //