Occurrences

Jaiminīyabrāhmaṇa
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Āryāsaptaśatī

Jaiminīyabrāhmaṇa
JB, 1, 108, 15.0 so 'bravīt sāntvāya mābhyavaikṣiṣṭhāḥ saha nāv abhūd iti //
JB, 1, 108, 17.0 nety evābravīt sāntvāya vai māṃ tvam etad abhyavaikṣiṣṭhāḥ sahaiva nāv abhūd iti //
JB, 1, 109, 3.0 sa prajāpatir abravīt sāntvāya vai tvam etam abhyavaikṣiṣṭhāḥ sahaiva vām abhūd iti //
Arthaśāstra
ArthaŚ, 2, 10, 24.1 sāntvam abhyupapattiśca bhartsanānunayau tathā /
ArthaŚ, 2, 10, 34.1 yo 'haṃ sa bhavān yan mama dravyaṃ tad bhavataḥ ityupagrahaḥ sāntvam //
Buddhacarita
BCar, 2, 38.1 sāntvaṃ babhāṣe na ca nārthavadyajjajalpa tattvaṃ na ca vipriyaṃ yat /
BCar, 2, 38.2 sāntvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ hriyāśakannātmana eva vaktum //
BCar, 2, 42.2 babandha sāntvena phalena caitāṃstyāgo 'pi teṣāṃ hyanayāya dṛṣṭaḥ //
Mahābhārata
MBh, 1, 2, 139.7 sāntvapūrvaṃ cākathayad yatrendravijayaṃ ca yaḥ /
MBh, 1, 27, 17.2 tān kaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ //
MBh, 1, 44, 15.1 sāntvamānārthadānaiśca pūjayā cānurūpayā /
MBh, 1, 57, 4.3 taṃ sāntvena nṛpaṃ sākṣāt tapasaḥ saṃnyavartayat //
MBh, 1, 69, 39.2 abravīccaiva tāṃ rājā sāntvapūrvam idaṃ vacaḥ //
MBh, 1, 82, 13.1 tasmāt sāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit /
MBh, 1, 96, 53.105 tām anvagacchad drupadaḥ sāntvaṃ jalpan punaḥ punaḥ /
MBh, 1, 99, 8.2 sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu /
MBh, 1, 104, 9.16 saivam uktā bahuvidhaṃ sāntvaṃ krūraṃ vivasvatā /
MBh, 1, 134, 18.33 sāntvavādena dānena bhedenāpi yatāmahe /
MBh, 1, 142, 2.2 uvāca madhuraṃ vākyaṃ sāntvapūrvam idaṃ śanaiḥ //
MBh, 1, 196, 9.1 evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha /
MBh, 1, 207, 16.6 tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ //
MBh, 1, 213, 10.1 tam anudrutya sāntvena parameṇa dhanaṃjayam /
MBh, 1, 213, 11.2 praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ /
MBh, 1, 215, 11.26 praṇipātena sāntvena dānena ca mahāyaśāḥ /
MBh, 1, 215, 11.35 sāntvadānādibhir vākyaistattvataḥ kāryavattayā /
MBh, 2, 11, 38.3 sāntvamānārthasaṃbhogair yunakti manujādhipa //
MBh, 2, 22, 30.2 pūjayāmāsurūcuśca sāntvapūrvam idaṃ vacaḥ //
MBh, 2, 25, 4.1 tāṃstu sāntvena nirjitya mānasaṃ sara uttamam /
MBh, 2, 27, 12.1 śarmakān varmakāṃścaiva sāntvenaivājayat prabhuḥ /
MBh, 2, 28, 32.2 sahadevaṃ nṛṇāṃ devaṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 2, 28, 54.1 evaṃ nirjitya tarasā sāntvena vijayena ca /
MBh, 2, 35, 1.3 uvāca cainaṃ madhuraṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 2, 57, 13.3 rājñāṃ hi cittāni pariplutāni sāntvaṃ dattvā musalair ghātayanti //
MBh, 2, 63, 26.2 kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ vimṛśyaitat prajñayā tattvabuddhiḥ //
MBh, 3, 38, 2.2 sāntvapūrvaṃ smitaṃ kṛtvā pāṇinā parisaṃspṛśan //
MBh, 3, 197, 19.3 dṛṣṭvā sādhvī manuṣyendra sāntvapūrvaṃ vaco 'bravīt //
MBh, 3, 233, 11.2 sāntvapūrvam idaṃ vākyam uvāca khacarān raṇe //
MBh, 3, 237, 9.2 sāntvapūrvam ayācanta śaktāḥ santo mahārathāḥ //
MBh, 3, 284, 9.2 hitārtham abravīt karṇaṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 4, 20, 34.3 bhīmaśca tāṃ pariṣvajya mahat sāntvaṃ prayujya ca /
MBh, 4, 53, 15.1 abhivādya mahābāhuḥ sāntvapūrvam idaṃ vacaḥ /
MBh, 5, 37, 6.2 yaścāsataḥ sāntvam upāsatīha ete 'nuyāntyanilaṃ pāśahastāḥ //
MBh, 5, 70, 69.2 sāntve pratihate yuddhaṃ prasiddham aparākramam //
MBh, 5, 70, 70.1 pratighātena sāntvasya dāruṇaṃ sampravartate /
MBh, 5, 78, 11.1 sa bhavān kurumadhye taṃ sāntvapūrvaṃ bhayānvitam /
MBh, 5, 138, 2.2 kāni sāntvāni govindaḥ sūtaputre prayuktavān //
MBh, 5, 154, 6.4 uvāca vadatāṃ śreṣṭhaḥ sāntvapūrvam idaṃ vacaḥ //
MBh, 5, 186, 9.2 ta evainaṃ saṃparivārya tasthur ūcuścainaṃ sāntvapūrvaṃ tadānīm //
MBh, 7, 138, 12.1 uvāca sarvāṃśca padātisaṃghān duryodhanaḥ pārthiva sāntvapūrvam /
MBh, 8, 5, 22.1 yaṃ labdhvā māgadho rājā sāntvamānārthagauravaiḥ /
MBh, 8, 49, 70.2 tato 'sya pādāv abhivādya paścācchamaṃ brūyāḥ sāntvapūrvaṃ ca pārtham //
MBh, 12, 14, 18.1 na śrutena na dānena na sāntvena na cejyayā /
MBh, 12, 34, 32.1 bālān api ca garbhasthān sāntvāni samudācaran /
MBh, 12, 69, 23.2 sāntvenānupradānena bhedena ca narādhipa /
MBh, 12, 69, 60.2 mānena ca yathārheṇa sāntvena vividhena ca //
MBh, 12, 84, 42.1 sarvalokaṃ samaṃ śaktaḥ sāntvena kurute vaśe /
MBh, 12, 85, 3.2 sāntvam ekapadaṃ śakra puruṣaḥ samyag ācaran /
MBh, 12, 85, 5.2 dveṣyo bhavati bhūtānāṃ sa sāntvam iha nācaran //
MBh, 12, 85, 7.1 dānam eva hi sarvatra sāntvenānabhijalpitam /
MBh, 12, 85, 8.2 sarvalokam imaṃ śakra sāntvena kurute vaśe //
MBh, 12, 85, 9.1 tasmāt sāntvaṃ prakartavyaṃ daṇḍam ādhitsatām iha /
MBh, 12, 85, 10.1 sukṛtasya hi sāntvasya ślakṣṇasya madhurasya ca /
MBh, 12, 86, 20.2 sāntvenopapradānena śiṣṭāṃśca paripālayet //
MBh, 12, 89, 11.2 ānupūrvyeṇa sāntvena yathākālaṃ yathāvidhi //
MBh, 12, 97, 11.2 sāntvena bhogadānena sa rājñāṃ paramo nayaḥ //
MBh, 12, 103, 22.2 sāntvabhedapradānānāṃ yuddham uttaram ucyate //
MBh, 12, 103, 26.1 teṣāṃ sāntvaṃ krūramiśraṃ praṇetavyaṃ punaḥ punaḥ /
MBh, 12, 103, 39.1 evaṃ sarvāsvavasthāsu sāntvapūrvaṃ samācaran /
MBh, 12, 112, 85.1 evaṃ bahuvidhaṃ sāntvam uktvā dharmārthahetumat /
MBh, 12, 119, 15.2 ye bhṛtyāḥ pārthivahitāsteṣāṃ sāntvaṃ prayojayet //
MBh, 12, 120, 18.3 sāntvayogamatiḥ prājñaḥ kāryākāryavicārakaḥ //
MBh, 12, 128, 4.1 aprāpyaṃ ca bhavet sāntvaṃ bhedo vāpyatipīḍanāt /
MBh, 12, 136, 47.2 sāntvapūrvam idaṃ vākyaṃ mārjāraṃ mūṣako 'bravīt //
MBh, 12, 136, 128.1 evam uktaḥ paraṃ sāntvaṃ mārjāreṇa sa mūṣakaḥ /
MBh, 12, 137, 22.1 sāntve prayukte nṛpate kṛtavaire na viśvaset /
MBh, 12, 137, 41.1 na vittena na pāruṣyair na sāntvena na ca śrutaiḥ /
MBh, 12, 138, 15.1 śatruṃ ca mitrarūpeṇa sāntvenaivābhisāntvayet /
MBh, 12, 138, 17.1 añjaliṃ śapathaṃ sāntvaṃ praṇamya śirasā vadet /
MBh, 12, 138, 55.1 nimantrayeta sāntvena saṃmānena titikṣayā /
MBh, 12, 286, 36.1 sāntvenānupradānena priyavādena cāpyuta /
MBh, 12, 320, 32.1 tam uvāca mahādevaḥ sāntvapūrvam idaṃ vacaḥ /
MBh, 13, 33, 3.2 sāntvena bhogadānena namaskāraistathārcayet //
MBh, 13, 38, 27.1 kāmānām api dātāraṃ kartāraṃ mānasāntvayoḥ /
MBh, 13, 57, 21.1 sāntvadaḥ sarvabhūtānāṃ sarvaśokair vimucyate /
MBh, 13, 125, 3.1 guṇāṃstu śṛṇu me rājan sāntvasya bharatarṣabha /
MBh, 13, 125, 3.2 dāruṇānyapi bhūtāni sāntvenārādhayed yathā //
MBh, 13, 132, 25.2 sāntvaṃ vadanti kruddhāpi te narāḥ svargagāminaḥ //
MBh, 14, 73, 4.2 vārayāmāsa tān vīrān sāntvapūrvam ariṃdamaḥ //
MBh, 14, 77, 41.1 ityuktvā bahu sāntvādi prasādam akarojjayaḥ /
MBh, 14, 83, 23.2 sāntvapūrvam idaṃ vākyam abravīt kapiketanaḥ //
MBh, 14, 85, 4.1 vāryamāṇāstu pārthena sāntvapūrvam amarṣitāḥ /
MBh, 18, 3, 9.2 yudhiṣṭhiram uvācedaṃ sāntvapūrvam idaṃ vacaḥ //
Manusmṛti
ManuS, 8, 391.2 sāntvena praśamayyādau svadharmaṃ pratipādayet //
Rāmāyaṇa
Rām, Ay, 7, 21.1 upasthitaṃ prayuñjānas tvayi sāntvam anarthakam /
Rām, Ay, 7, 25.1 pāpenānṛtasāntvena bāle nityaṃ sukhocite /
Rām, Ār, 54, 28.1 tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm /
Rām, Su, 2, 27.1 avakāśo na sāntvasya rākṣaseṣvabhigamyate /
Rām, Su, 11, 33.1 sāntvenānupradānena mānena ca yaśasvinā /
Rām, Su, 25, 28.1 tad alaṃ krūravākyair vaḥ sāntvam evābhidhīyatām /
Rām, Su, 25, 38.1 pakṣī ca śākhānilayaṃ praviṣṭaḥ punaḥ punaścottamasāntvavādī /
Rām, Su, 32, 1.2 duḥkhād duḥkhābhibhūtāyāḥ sāntvam uttaram abravīt //
Rām, Su, 33, 1.2 uvāca vacanaṃ sāntvam idaṃ madhurayā girā //
Rām, Yu, 45, 15.2 sāntvaiśca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava //
Rām, Yu, 51, 11.1 upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam /
Rām, Yu, 54, 28.2 sāntvaiśca bahumānaiśca tataḥ sarve nivartitāḥ //
Rām, Yu, 59, 28.2 bhede sāntve ca dāne ca naye mantre ca saṃmataḥ //
Rām, Yu, 99, 42.2 tāḥ striyo 'nunayāmāsa sāntvam uktvā punaḥ punaḥ //
Rām, Utt, 30, 2.2 abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ //
Rām, Utt, 59, 9.2 sāntvapūrvam idaṃ vākyam uvāca yuvanāśvajam //
Rām, Utt, 80, 19.2 sāntvapūrvam athovāca vāsasta iha rocatām //
Saundarānanda
SaundĀ, 6, 16.2 tathā hi kṛtvā mayi moghasāntvaṃ lagnāṃ satīṃ māmāgamad vihāya //
Amarakośa
AKośa, 1, 195.1 atyarthamadhuraṃ sāntvaṃ saṃgataṃ hṛdayaṃgamam /
AKośa, 2, 487.1 sāhasaṃ tu damo daṇḍaḥ sāma sāntvamatho samau /
Amaruśataka
AmaruŚ, 1, 5.2 manyurduḥsaha eṣa yātyupaśamaṃ no sāntvavādaiḥ sphuṭaṃ he nistraṃśa vimuktakaṇṭhakaruṇaṃ tāvatsakhī roditu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 54.1 tasya tatsadṛśaprāptisāntvāśvāsaiḥ śamaṃ nayet /
AHS, Utt., 36, 89.2 pānaṃ samantrapūtāmbu prokṣaṇaṃ sāntvaharṣaṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 57.1 apravṛttamadasyāsya madaḥ sāntvaiḥ pravartate /
BKŚS, 20, 182.2 sāntvabālātapasparśān mukhāmbhojaṃ vikāśitam //
BKŚS, 22, 292.1 sasāntvaṃ cābravīd aṅga kṣaṇam etad udīkṣyatām /
Daśakumāracarita
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
Kirātārjunīya
Kir, 3, 31.1 kṛtānatir vyāhṛtasāntvavāde jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau /
Kir, 13, 36.2 sāntvapūrvam abhinītihetukaṃ vaktum ittham upacakrame vacaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 477.1 rājā tu svāmine vipraṃ sāntvenaiva pradāpayet /
KātySmṛ, 1, 585.2 karmaṇā vyavahāreṇa sāntvenādau vibhāvitaḥ //
KātySmṛ, 1, 587.1 rājānaṃ svāminaṃ vipraṃ sāntvenaiva pradāpayet /
Kūrmapurāṇa
KūPur, 1, 9, 32.2 sāntvapūrvamidaṃ vākyaṃ babhāṣe madhuraṃ hariḥ //
Matsyapurāṇa
MPur, 11, 23.1 tamuvāca tatastvaṣṭā sāntvapūrvaṃ dvijottamāḥ /
MPur, 36, 12.3 tasmātsāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit /
MPur, 49, 62.2 uvāca sāntvaṃ vividhaṃ jaghnuste vai hy ubhāv api //
Bhāratamañjarī
BhāMañj, 13, 1725.2 prītastatyāja taṃ sāmnā ko hi sāntvairna tuṣyati //
Hitopadeśa
Hitop, 3, 25.4 pratyakṣe'pi kṛte doṣe mūrkhaḥ sāntvena tuṣyati /
Kathāsaritsāgara
KSS, 1, 6, 62.1 sāma sāntvaṃ mayoktaṃ te vedasyāvasaro 'tra kaḥ /
KSS, 2, 2, 123.1 sāntvena rājaputrīṃ tāmamuñcantaṃ ca pādataḥ /
KSS, 4, 2, 185.2 sāntvena mātur dāsatvamuktiṃ kadrūm ayācata //
Āryāsaptaśatī
Āsapt, 2, 443.2 snehabhavaḥ payasāgniḥ sāntvena ca roṣa unmiṣati //