Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa

Mahābhārata
MBh, 1, 2, 139.7 sāntvapūrvaṃ cākathayad yatrendravijayaṃ ca yaḥ /
MBh, 1, 27, 17.2 tān kaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ //
MBh, 1, 44, 15.1 sāntvamānārthadānaiśca pūjayā cānurūpayā /
MBh, 1, 69, 39.2 abravīccaiva tāṃ rājā sāntvapūrvam idaṃ vacaḥ //
MBh, 1, 99, 8.2 sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu /
MBh, 1, 134, 18.33 sāntvavādena dānena bhedenāpi yatāmahe /
MBh, 1, 142, 2.2 uvāca madhuraṃ vākyaṃ sāntvapūrvam idaṃ śanaiḥ //
MBh, 1, 196, 9.1 evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha /
MBh, 1, 207, 16.6 tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ //
MBh, 1, 215, 11.35 sāntvadānādibhir vākyaistattvataḥ kāryavattayā /
MBh, 2, 11, 38.3 sāntvamānārthasaṃbhogair yunakti manujādhipa //
MBh, 2, 22, 30.2 pūjayāmāsurūcuśca sāntvapūrvam idaṃ vacaḥ //
MBh, 2, 28, 32.2 sahadevaṃ nṛṇāṃ devaṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 2, 35, 1.3 uvāca cainaṃ madhuraṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 2, 63, 26.2 kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ vimṛśyaitat prajñayā tattvabuddhiḥ //
MBh, 3, 38, 2.2 sāntvapūrvaṃ smitaṃ kṛtvā pāṇinā parisaṃspṛśan //
MBh, 3, 197, 19.3 dṛṣṭvā sādhvī manuṣyendra sāntvapūrvaṃ vaco 'bravīt //
MBh, 3, 233, 11.2 sāntvapūrvam idaṃ vākyam uvāca khacarān raṇe //
MBh, 3, 237, 9.2 sāntvapūrvam ayācanta śaktāḥ santo mahārathāḥ //
MBh, 3, 284, 9.2 hitārtham abravīt karṇaṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 4, 53, 15.1 abhivādya mahābāhuḥ sāntvapūrvam idaṃ vacaḥ /
MBh, 5, 78, 11.1 sa bhavān kurumadhye taṃ sāntvapūrvaṃ bhayānvitam /
MBh, 5, 154, 6.4 uvāca vadatāṃ śreṣṭhaḥ sāntvapūrvam idaṃ vacaḥ //
MBh, 5, 186, 9.2 ta evainaṃ saṃparivārya tasthur ūcuścainaṃ sāntvapūrvaṃ tadānīm //
MBh, 7, 138, 12.1 uvāca sarvāṃśca padātisaṃghān duryodhanaḥ pārthiva sāntvapūrvam /
MBh, 8, 5, 22.1 yaṃ labdhvā māgadho rājā sāntvamānārthagauravaiḥ /
MBh, 8, 49, 70.2 tato 'sya pādāv abhivādya paścācchamaṃ brūyāḥ sāntvapūrvaṃ ca pārtham //
MBh, 12, 103, 22.2 sāntvabhedapradānānāṃ yuddham uttaram ucyate //
MBh, 12, 103, 39.1 evaṃ sarvāsvavasthāsu sāntvapūrvaṃ samācaran /
MBh, 12, 120, 18.3 sāntvayogamatiḥ prājñaḥ kāryākāryavicārakaḥ //
MBh, 12, 136, 47.2 sāntvapūrvam idaṃ vākyaṃ mārjāraṃ mūṣako 'bravīt //
MBh, 12, 320, 32.1 tam uvāca mahādevaḥ sāntvapūrvam idaṃ vacaḥ /
MBh, 13, 57, 21.1 sāntvadaḥ sarvabhūtānāṃ sarvaśokair vimucyate /
MBh, 14, 73, 4.2 vārayāmāsa tān vīrān sāntvapūrvam ariṃdamaḥ //
MBh, 14, 77, 41.1 ityuktvā bahu sāntvādi prasādam akarojjayaḥ /
MBh, 14, 83, 23.2 sāntvapūrvam idaṃ vākyam abravīt kapiketanaḥ //
MBh, 14, 85, 4.1 vāryamāṇāstu pārthena sāntvapūrvam amarṣitāḥ /
MBh, 18, 3, 9.2 yudhiṣṭhiram uvācedaṃ sāntvapūrvam idaṃ vacaḥ //
Rāmāyaṇa
Rām, Su, 25, 38.1 pakṣī ca śākhānilayaṃ praviṣṭaḥ punaḥ punaścottamasāntvavādī /
Rām, Utt, 30, 2.2 abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ //
Rām, Utt, 59, 9.2 sāntvapūrvam idaṃ vākyam uvāca yuvanāśvajam //
Rām, Utt, 80, 19.2 sāntvapūrvam athovāca vāsasta iha rocatām //
Amaruśataka
AmaruŚ, 1, 5.2 manyurduḥsaha eṣa yātyupaśamaṃ no sāntvavādaiḥ sphuṭaṃ he nistraṃśa vimuktakaṇṭhakaruṇaṃ tāvatsakhī roditu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 54.1 tasya tatsadṛśaprāptisāntvāśvāsaiḥ śamaṃ nayet /
AHS, Utt., 36, 89.2 pānaṃ samantrapūtāmbu prokṣaṇaṃ sāntvaharṣaṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 182.2 sāntvabālātapasparśān mukhāmbhojaṃ vikāśitam //
Daśakumāracarita
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
Kirātārjunīya
Kir, 3, 31.1 kṛtānatir vyāhṛtasāntvavāde jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau /
Kir, 13, 36.2 sāntvapūrvam abhinītihetukaṃ vaktum ittham upacakrame vacaḥ //
Kūrmapurāṇa
KūPur, 1, 9, 32.2 sāntvapūrvamidaṃ vākyaṃ babhāṣe madhuraṃ hariḥ //
Matsyapurāṇa
MPur, 11, 23.1 tamuvāca tatastvaṣṭā sāntvapūrvaṃ dvijottamāḥ /