Occurrences

Carakasaṃhitā
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣiparāśara
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Caurapañcaśikā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 14, 57.1 sthāpayedāsanaṃ vāpi nātisāndraparicchadam /
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 4, 16.2 sāndraprasādamehīti tamāhuḥ śleṣmakopataḥ //
Ca, Vim., 8, 96.1 śleṣmā hi snigdhaślakṣṇamṛdumadhurasārasāndramandastimitaguruśītavijjalācchaḥ /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Śār., 6, 10.1 tatreme śarīradhātuguṇāḥ saṃkhyāsāmarthyakarās tadyathā gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravāḥ /
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Indr., 6, 16.1 hṛṣṭaromā sāndramūtraḥ śūnaḥ kāsajvarārditaḥ /
Ca, Cik., 23, 129.2 snigdhaḥ pāṇḍuśca sāndrāsṛk śleṣmavyādhisamīraṇaḥ //
Ca, Cik., 2, 3, 4.2 ikṣvādām arjunādāṃ vā sāndrakṣīrāṃ ca dhārayet //
Amaruśataka
AmaruŚ, 1, 22.1 tasyāḥ sāndravilepanastanataṭapraśleṣamudrāṅkitaṃ kiṃ vakṣaścaraṇānativyatikaravyājena gopāyate /
AmaruŚ, 1, 36.1 gāḍhāliṅganavāmanīkṛtakucaprodbhinnaromodgamā sāndrasneharasātirekavigalatśrīmannitambāmbarā /
AmaruŚ, 1, 76.1 ālambyāṅgaṇavāṭikāparisare cūtadrume mañjarīṃ sarpatsāndraparāgalampaṭaraṇadbhṛṅgāṅganāśobhinīm /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 18.1 gurumandahimasnigdhaślakṣṇasāndramṛdusthirāḥ /
AHS, Sū., 9, 6.2 dravaśītagurusnigdhamandasāndrarasolbaṇam //
AHS, Śār., 5, 119.1 hṛṣṭaromā sāndramūtraḥ śuṣkakāsī jvarī ca yaḥ /
AHS, Cikitsitasthāna, 8, 153.2 aṣṭau dattvā jīrṇaguḍasya palāni kvāthyaṃ bhūyaḥ sāndratayā samam etat //
AHS, Cikitsitasthāna, 10, 5.2 vāte svādvamlasāndratvāt sadyaskam avidāhi tat //
AHS, Cikitsitasthāna, 10, 83.2 tam atyagniṃ gurusnigdhamandasāndrahimasthiraiḥ //
AHS, Cikitsitasthāna, 15, 126.2 nātyacchasāndramadhuraṃ takraṃ pāne praśasyate //
AHS, Utt., 15, 11.1 sāndrasnigdhabahuśvetapicchāvad dūṣikāśrutā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 130.1 niśāmukhe tataḥ saudhe sāndracandraprabhājiti /
BKŚS, 19, 92.2 sāndrahemaprabhāpiṅgaṃ tuṅgaśṛṅgasrajaṃ nagam //
BKŚS, 20, 20.2 samārohāma harmyasya sāndraśubhrasudhaṃ śiraḥ //
BKŚS, 28, 58.2 śilāpṛṣṭhe mayā dṛṣṭā sāndracandanakardame //
Daśakumāracarita
DKCar, 2, 2, 197.1 eṣveva divaseṣu kāmamañjaryāḥ svasā yavīyasī rāgamañjarī nāma pañcavīragoṣṭhe saṃgītakam anuṣṭhāsyatīti sāndrādaraḥ samāgaman nāgarajanaḥ //
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
Kirātārjunīya
Kir, 4, 18.2 rathāṅgasīmantitasāndrakardamān prasaktasampātapṛthakkṛtān pathaḥ //
Kir, 6, 13.1 śucir apsu vidrumalatāviṭapas tanusāndraphenalavasaṃvalitaḥ /
Kir, 9, 62.2 āyayāv atitarām iva vadhvāḥ sāndratām adharapallavarāgaḥ //
Kir, 16, 53.2 taleṣu muktāviśadā babhūvuḥ sāndrāñjanaśyāmarucaḥ payodāḥ //
Kumārasaṃbhava
KumSaṃ, 7, 62.1 tāsāṃ mukhair āsavagandhagarbhair vyāptāntarāḥ sāndrakutūhalānām /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 209.2 sāndracchāyo mahāvṛkṣaḥ so 'yam āsādito mayā //
Matsyapurāṇa
MPur, 153, 138.2 parā priyā hyavāpa yadbhṛtoṣṇaśoṇitāsavaṃ vikṛṣya śavacarma tatprabaddhasāndrapallavam //
Suśrutasaṃhitā
Su, Sū., 11, 17.2 sāndratāpakvatā hīnadravyatā doṣa ucyate //
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 41, 4.2 śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaram iti /
Su, Nid., 6, 8.1 tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamā mahātyayikatvāt //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Utt., 49, 11.1 yo hṛṣṭaromā madhuraṃ prabhūtaṃ śuklaṃ himaṃ sāndrakaphānuviddham /
Su, Utt., 52, 10.2 abhaktaruggauravasādayuktaḥ kāseta nā sāndrakaphaṃ kaphena //
Sūryaśataka
SūryaŚ, 1, 1.1 jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇuṃ raktāḥ siktā ivaughairudayagiritaṭīdhātudhārādravasya /
Viṣṇupurāṇa
ViPur, 5, 17, 22.2 sāndranīlalatāhastam sitāmbhojāvataṃsakam //
Śatakatraya
ŚTr, 2, 99.1 hemante dadhidugdhasarpiraśanā māñjiṣṭhavāsobhṛtaḥ kāśmīradravasāndradigdhavapuṣaś chinnā vicitrai rataiḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 19.2 parasparotpīḍanasaṃhatairgajaiḥ kṛtaṃ saraḥ sāndravimardakardamam //
ṚtuS, Pañcamaḥ sargaḥ, 3.2 na vāyavaḥ sāndratuṣāraśītalā janasya cittaṃ ramayanti sāmpratam //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 9.2 śrīvatsalakṣmaṃ galaśobhikaustubhaṃ pītāmbaraṃ sāndrapayodasaubhagam //
Garuḍapurāṇa
GarPur, 1, 71, 16.2 sāndrasnigdhaviśuddhaṃ komalabarhiprabhādisamakānti //
GarPur, 1, 71, 17.1 varṇojjvalayā kāntyā sāndrākāro vibhāsayā bhāti /
GarPur, 1, 72, 2.2 prodbhinnaketakavanapratibaddhalekhāsāndrendranīlamaṇiratnavatī vibhāti //
GarPur, 1, 156, 17.1 sāndrottho netrayoḥ śothaḥ śakṛdbhavedo 'thavā grahaḥ /
Gītagovinda
GītGov, 5, 30.1 tvadvāmyena samam samagram adhunā tigmāṃśuḥ astam gataḥ govindasya manorathena ca samam prāptam tamaḥ sāndratām /
Kathāsaritsāgara
KSS, 2, 6, 28.1 sāpi priyakarasparśasāndrānandanimīlitā /
Kṛṣiparāśara
KṛṣiPar, 1, 44.3 aviralapṛthudhārāsāndravṛṣṭipravāhair dharaṇitalam aśeṣaṃ plāvyate somavāre //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 3.0 gurvādiṣveva vīryasaṃjñā na tu rasavipākaprabhāveṣu mandasāndrādiṣu vā //
SarvSund zu AHS, Sū., 9, 15.2, 8.0 tathā anyebhyo mandasāndrādibhyo guṇebhyo rasādibhyo vā gurvādayaḥ śaktyutkarṣavivartinaḥ //
SarvSund zu AHS, Sū., 16, 1.4, 2.0 viparītam ato yallaghūṣṇasthirarūkṣatīkṣṇasthūlakaṭhinasāndraguṇopetaṃ tad virūkṣaṇam //
Ānandakanda
ĀK, 1, 4, 75.2 caturguṇe sāndravastre gālayettaṃ raseśvaram //
ĀK, 1, 15, 326.1 sāndrānandena ca mayā sphūtkṛtir lajjayā kṛtā /
ĀK, 1, 15, 424.2 sāndrapākaṃ bhaveddhīmān saghṛtaṃ bhakṣayetsadā //
ĀK, 1, 19, 122.2 sāndrāṃbareṇa saṃvītaṃ tālavṛntaiḥ suśītalam //
ĀK, 1, 23, 37.2 yathā sāndratvamāpnoti tāvatkvāthyaṃ varānane //
ĀK, 1, 24, 182.1 cūrṇībhūtaṃ samādāya sāndradviguṇavāsasā /
Āryāsaptaśatī
Āsapt, 2, 114.2 cyutavasanajaghanabhāvanasāndrānandena nirvāmi //
Āsapt, 2, 202.1 gurugarjisāndravidyudbhayamudritakarṇacakṣuṣāṃ purataḥ /
Āsapt, 2, 507.1 vakṣaḥpraṇayini sāndraśvāse vāṅmātrasubhaṭi ghanagharme /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 5.0 prakṣepyacūrṇapramāṇam āha yaiḥ sa sāndrībhaved rasa iti yāvanmānena cūrṇena rasasya sāndratā bhavati tāvanmātraṃ cūrṇaṃ grāhyam //
Caurapañcaśikā
CauP, 1, 12.2 āndolanaśramajalasphuṭasāndrabindu muktāphalaprakaravicchuritaṃ priyāyāḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.1 alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam /
Janmamaraṇavicāra
JanMVic, 1, 1.0 sāndrodrekakṣubhitam abhitaḥ svāntam antar niyamya prāyo dhatte navanavarasollekham ānandakandam //
Kokilasaṃdeśa
KokSam, 1, 68.1 tatsaudhāgreṣvaruṇadṛṣadāṃ sāndrasindūrakalpaṃ tejaḥpuñjaṃ kisalayadhiyā carvituṃ mārabhethāḥ /
KokSam, 2, 16.1 krīḍānṛtte bhavanaśikhināṃ dūramuktāhisaṅgā sāndracchāyāhṛtaravikarā tatra pāṭīravāṭī /
KokSam, 2, 21.1 sāndrāmodastimiranikaraścandramā niṣkalaṅkaḥ śailau haimau bhramarapaṭalīkīlito vyomabhāgaḥ /
KokSam, 2, 28.1 sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ /
Sātvatatantra
SātT, 9, 21.1 sāndrānandamahendranīlamaṇivad dehodgataprollasatsvarṇair mauliṣu hārakuṇḍalayugaiḥ keyūrakāñcyaṅgadaiḥ /