Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Śār., 1, 19.1 vaivṛttyān manaso jñānaṃ sānnidhyāt tac ca vartate /
Mahābhārata
MBh, 1, 68, 75.7 bruvantī rājasāṃnidhye gamyatāṃ yatra cecchasi /
MBh, 1, 124, 2.2 gāṅgeyasya ca sāṃnidhye vyāsasya vidurasya ca /
MBh, 3, 80, 42.2 sāṃnidhyaṃ puṣkare yeṣāṃ trisaṃdhyaṃ kurunandana //
MBh, 3, 80, 84.2 mahādevasya sāṃnidhyaṃ tatraiva bharatarṣabha //
MBh, 3, 81, 116.2 sāṃnidhyam akarot tatra bhārgavapriyakāmyayā //
MBh, 3, 81, 147.1 sāṃnidhyaṃ caiva rājendra rudrapatnyāḥ kurūdvaha /
MBh, 3, 83, 79.2 yeṣāṃ sāṃnidhyam atraiva kīrtitaṃ kurunandana //
MBh, 5, 110, 2.2 daivatānāṃ hi sāṃnidhyam atra kīrtitavān asi //
MBh, 8, 31, 8.2 ko hy arjunasya sāṃnidhye śakto 'bhyetuṃ yudhiṣṭhiram //
MBh, 9, 54, 3.2 rāmasāṃnidhyam āsādya putro duryodhanastava /
MBh, 9, 62, 42.2 sarvalokasya sāṃnidhye grāmāṃstvaṃ pañca yācitaḥ //
MBh, 11, 24, 18.1 vāsudevasya sāṃnidhye pārthenākliṣṭakarmaṇā /
MBh, 13, 2, 31.2 nityaṃ sāṃnidhyam iha te citrabhāno bhaved iti /
MBh, 13, 2, 32.1 tataḥ sāṃnidhyam adhyāpi māhiṣmatyāṃ vibhāvasoḥ /
MBh, 13, 14, 189.2 āśrame ca sadā mahyaṃ sāṃnidhyaṃ param astu te //
MBh, 13, 14, 193.1 tatra te bhavitā kāmaṃ sāṃnidhyaṃ payaso nidheḥ /
MBh, 13, 14, 194.2 sāṃnidhyam āśrame nityaṃ kariṣyāmi dvijottama //
MBh, 14, 58, 14.1 tadā ca kṛṣṇasāṃnidhyam āsādya bharatarṣabha /
MBh, 15, 13, 9.3 sarvaprakṛtisāṃnidhyaṃ kārayitvā svaveśmani //
Manusmṛti
ManuS, 8, 87.1 devabrāhmaṇasāṃnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān /
Rāmāyaṇa
Rām, Ki, 39, 15.2 abravīd rāmasāṃnidhye lakṣmaṇasya ca dhīmataḥ /
Rām, Su, 37, 20.1 mama ced alpabhāgyāyāḥ sāṃnidhyāt tava vīryavān /
Rām, Su, 66, 4.1 mama cāpyalpabhāgyāyāḥ sāṃnidhyāt tava vānara /
Rām, Utt, 31, 6.2 samprāpto yatra sāṃnidhyaṃ paramaṃ vasuretasaḥ //
Daśakumāracarita
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 2, 7, 66.0 śreyāṃsi ca sakalānyanalasānāṃ haste nityasāṃnidhyāni //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Divyāvadāna
Divyāv, 19, 296.1 kiṃtu devasyaiva sānnidhyaṃ jñātaṃ bhavatīti //
Divyāv, 19, 299.1 te paraṃ vismayamāpannā bhavantaḥ īdṛśamapi devasya sānnidhyamiti //
Divyāv, 19, 304.1 api devasyaitat sānnidhyamiti kṛtvā asmābhiḥ prāvṛtaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 33.2 sānnidhyapakṣe haritālamayyās tad eva jātaṃ tilakakriyāyāḥ //
KumSaṃ, 7, 78.2 sānnidhyayogād anayos tadānīṃ kiṃ kathyate śrīr ubhayasya tasya //
Kātyāyanasmṛti
KātySmṛ, 1, 344.1 devabrāhmaṇasānnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān /
KātySmṛ, 1, 346.1 arthipratyarthisāṃnidhyād anubhūtaṃ tu yad bhavet /
KātySmṛ, 1, 388.1 arthipratyarthisāṃnidhye sādhyārthasya ca saṃnidhau /
KātySmṛ, 1, 550.1 sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam /
Kūrmapurāṇa
KūPur, 1, 10, 83.2 tadā tadā me sānnidhyaṃ bhaviṣyati tavānagha //
KūPur, 1, 35, 14.2 teṣāṃ sānnidhyamatraiva tīrthānāṃ kurunandana //
KūPur, 1, 46, 20.2 sānnidhyaṃ kurute bhūyo devyā saha maheśvaraḥ //
KūPur, 2, 37, 149.2 dhyātamātro hi sānnidhyaṃ dāsyāmi munisattamāḥ //
KūPur, 2, 40, 5.2 sānnidhyaṃ tatra kathitaṃ bhṛgutīrthe yudhiṣṭhira //
Liṅgapurāṇa
LiPur, 1, 27, 30.2 sānnidhyaṃ rudragāyatryā aghoreṇa nirudhya ca //
LiPur, 1, 30, 4.1 netuṃ saṃcintya viprendrāḥ sānnidhyamakaronmuneḥ /
LiPur, 1, 46, 3.2 nānāveṣadharo bhūtvā sānnidhyaṃ kurute haraḥ //
LiPur, 1, 47, 17.2 tatra teṣāṃ mahādevaḥ sānnidhyaṃ kurute sadā //
LiPur, 1, 79, 32.2 āvāhanaṃ susānnidhyaṃ sthāpanaṃ pūjanaṃ tathā //
LiPur, 1, 92, 70.2 sānnidhyaṃ kṛtavān devi sadāhaṃ dṛśyate tvayā //
LiPur, 1, 107, 63.2 śraddhā caiva mahādeva sānnidhyaṃ caiva sarvadā //
LiPur, 2, 1, 64.1 ete viprāśca devatvaṃ mama sānnidhyameva ca /
LiPur, 2, 1, 67.1 dhaneśatvam avāpto 'sau mama sānnidhyameva ca /
LiPur, 2, 18, 65.1 sagaṇaścāṃbayā sārdhaṃ sānnidhyamakarotprabhuḥ /
LiPur, 2, 22, 47.2 āvāhane ca sānnidhyamanenaiva vidhīyate //
LiPur, 2, 24, 23.1 pūrvahṛdā śivaśaktisamavāyena paramīkaraṇam amṛtīkaraṇaṃ hṛdayādimūlena sadyenāvāhanaṃ hṛdā mūlopari aghoreṇa saṃnirodhaṃ hṛdā mūlopari puruṣeṇa sānnidhyaṃ hṛdā mūlena īśānena pūjayediti upadeśaḥ //
LiPur, 2, 27, 49.1 mantreṇānena rudrasya sānnidhyaṃ sarvadā smṛtam /
Matsyapurāṇa
MPur, 22, 7.2 yatrāvimuktasāṃnidhyaṃ bhuktimuktiphalapradam //
MPur, 22, 53.2 eteṣu sarvadevānāṃ sāṃnidhyaṃ dṛśyate yataḥ //
MPur, 106, 23.2 teṣāṃ sāṃnidhyamatraiva tatastu kurunandana //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 14, 2.0 taduta yasya sāṃnidhyād ayaṃ brāhmaṇaḥ paridṛṣṭārtho'pi bhūtvā duṣṭāśvatararathasthānīyair dehendriyādibhir apanīyate apahriyate tad amāhātmyam //
PABh zu PāśupSūtra, 2, 14, 6.0 yasya sāṃnidhyād ayaṃ brāhmaṇaḥ snānaśayanānusnānādikrāthanaspandanādhyayanadhyānasmaraṇakaraṇasamartho bhavati parayā śraddhayā yuktas tanmāhātmyam //
Suśrutasaṃhitā
Su, Sū., 42, 3.2 parasparasaṃsargāt parasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṃ sāṃnidhyamasti utkarṣāpakarṣāttu grahaṇam /
Su, Śār., 2, 33.1 dhruvaṃ caturṇāṃ sāṃnidhyādgarbhaḥ syādvidhipūrvakaḥ /
Su, Śār., 3, 3.1 saumyaṃ śukram ārtavam āgneyam itareṣām apyatra bhūtānāṃ sāṃnidhyam astyaṇunā viśeṣeṇa parasparopakārāt parasparānupraveśāc ca //
Su, Utt., 41, 6.2 ekādaśānāmekasmin sāṃnidhyāt tantrayuktitaḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 5.1 yatra vai devadevasya sāṃnidhyaṃ harimedhasaḥ /
ViPur, 2, 4, 32.1 devānāmatra sāṃnidhyamatīva sumanorame /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 34.1 sānnidhyāt te mahāyogin pātakāni mahāntyapi /
BhāgPur, 4, 8, 42.2 puṇyaṃ madhuvanaṃ yatra sānnidhyaṃ nityadā hareḥ //
Garuḍapurāṇa
GarPur, 1, 18, 16.1 sānnidhyakaraṇaṃ deve parivārasya pūjanam /
GarPur, 1, 48, 71.1 vitatairveṣṭito vahniḥ svayaṃ sānnidhyamāvrajet /
GarPur, 1, 89, 34.2 teṣāṃ ca sānnidhyamihāstu puṣpagandhāmbubhojyeṣu mayā kṛteṣu //
Hitopadeśa
Hitop, 2, 57.3 tathāpy anujīvinā svāmisāṃnidhyam avaśyaṃ karaṇīyam /
Hitop, 2, 66.9 damanako brūte yadyapi mayā sevakena śrīmaddevapādānāṃ na kiṃcit prayojanam asti tathāpi prāptakālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi /
Kathāsaritsāgara
KSS, 2, 4, 176.1 iha tiṣṭha kṣaṇaṃ yāvatsāṃnidhyānugrahaṃ bhuvi /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 6.2 sāṃnidhyakaraṇe 'py asmin vihitaḥ kālpiko vidhiḥ //
MṛgT, Vidyāpāda, 1, 8.2 na sā prayāti sāṃnidhyaṃ mūrtatvād asmadādivat //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 8.0 na caitāvat yāvatkālpika iti kalpo vedāṅgaṃ tadukto vidhiḥ bhagavataḥ sāṃnidhyakalpanāya śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 4.1 vigrahavattve tu bhinnadeśāvasthiteṣu yugapat prārabdhayāgeṣu yajvasu mūrtatvāt tasyāḥ sāṃnidhyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 5.1 nanu mūrtatve saty api sāṃnidhyaṃ parasparavidūradeśasthopasthātṛjanopahṛtasaparyayor arkendubimbayor dṛṣṭam ity anaikāntikaṃ mūrtatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 6.1 nānaikāntikam arkendubimbayoḥ svaprabhābhāsvarayor uccataratvena sakaladeśopalakṣyasthānamātrasthayor bahujanopalambhayogyadeśāvasthānam eva sāṃnidhyaṃ bhavatāṃ pratibhāti na vāstavam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 7.0 tathā cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇā naikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 8.0 tasmāt samakālam anekagṛhabhojanopanimantritānāṃ yathāsmākam anekagṛhabhojanaṃ na dṛṣṭam evaṃ devatāyās tulyakālaṃ bhinnadeśasthayāgasāṃnidhyaṃ mūrtatvān na saṃbhāvyam iti śabdamātratvam evāsyāḥ sādhīyaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 5.0 viṣamatā iti evānuktaṃ ityāha tarhi rajasi saumyārabdhaḥ ghṛtakṣīrādayaḥ tryahaṃ sāṃnidhyam ityarthaḥ //
Rasendracintāmaṇi
RCint, 1, 23.2 mūrchitaḥ śivapūjā sā śivasāṃnidhyasiddhaye //
Rasārṇava
RArṇ, 1, 39.2 mūrchitaḥ śivapūjāyāṃ śivasāṃnidhyasiddhaye //
Skandapurāṇa
SkPur, 2, 10.1 rudrasya cātra sāṃnidhyaṃ nandinaścāpyanugrahaḥ /
Tantrāloka
TĀ, 16, 34.2 upātto yāgasānnidhye śamitaḥ śastramārutaiḥ //
Ānandakanda
ĀK, 1, 12, 201.23 oṃ hrāṃ hrīṃ hrūṃ tribhuvaneśvaryai namaḥ sāṃnidhyaṃ kuru kuru svāhā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Śār., 1, 19.2, 3.0 vaivṛttyānmanasa iti indriyeṇāsaṃyogāt sānnidhyāditi indriyeṇa manasaḥ saṃbandhāt //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 15.2 yuvayor atra sānnidhyaṃ yāce 'haṃ jagadīśvarau //
GokPurS, 5, 18.2 tām ity uktvātmanas tatra sānnidhyaṃ cakratuś ca tau //
GokPurS, 7, 78.1 śivaḥ sānnidhyam akarot tasmin liṅge śivānvitaḥ /
GokPurS, 7, 80.2 siddhaḥ asi tapasā brahmañchavasānnidhyakāraṇāt /
Gorakṣaśataka
GorŚ, 1, 1.3 yasya sāṃnidhyamātreṇa cidānandāyate tanuḥ //
Haribhaktivilāsa
HBhVil, 5, 125.2 tattvanyāso 'yam acirāt kṛṣṇasānnidhyakārakaḥ //
HBhVil, 5, 363.2 kiṃ punar yajanaṃ tatra harisānnidhyakārakam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 20.0 sāṃnidhye tu pramādena maithunam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 7.1 śrutaṃ me rudrasāṃnidhye nandiskandagaṇaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 73, 19.2 sāṃnidhye kārayet putra catasro vatsikāḥ śubhāḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 23.1 sa yāti rudrasāṃnidhyam iti rudraḥ svayaṃ jagau /
SkPur (Rkh), Revākhaṇḍa, 83, 73.1 nyagrodhamūlasāṃnidhye sūkṣmānyasthīni drakṣyasi /
SkPur (Rkh), Revākhaṇḍa, 103, 67.2 asmiṃstīrthe tu sāṃnidhyādvaradāḥ santu me sadā //
SkPur (Rkh), Revākhaṇḍa, 103, 83.1 sāṃnidhyātsaṅgame devi lokānāṃ tu varapradāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 43.2 vihitaṃ lokakartṝṇāṃ sānnidhyaṃ brahmaṇā mama //
SkPur (Rkh), Revākhaṇḍa, 171, 5.1 sarve te tatra sāṃnidhyān māṇḍavyasya mahātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 125.2 bhaktyā saṃcintya sānnidhye śaṅkaraṃ lokaśaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 218, 48.2 sānnidhyaṃ kuru deveśa sāgare lavaṇāmbhasi /
SkPur (Rkh), Revākhaṇḍa, 220, 26.2 sānnidhyaṃ kuru me deva samudra lavaṇāmbhasi /
SkPur (Rkh), Revākhaṇḍa, 220, 35.2 viprebhyaḥ kathitaṃ sarvaṃ tatsāṃnidhyaṃ sthiteṣu me //