Occurrences

Carakasaṃhitā
Rāmāyaṇa
Kātyāyanasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Bhāgavatapurāṇa
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Śār., 1, 19.1 vaivṛttyān manaso jñānaṃ sānnidhyāt tac ca vartate /
Rāmāyaṇa
Rām, Su, 37, 20.1 mama ced alpabhāgyāyāḥ sāṃnidhyāt tava vīryavān /
Rām, Su, 66, 4.1 mama cāpyalpabhāgyāyāḥ sāṃnidhyāt tava vānara /
Kātyāyanasmṛti
KātySmṛ, 1, 346.1 arthipratyarthisāṃnidhyād anubhūtaṃ tu yad bhavet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 14, 2.0 taduta yasya sāṃnidhyād ayaṃ brāhmaṇaḥ paridṛṣṭārtho'pi bhūtvā duṣṭāśvatararathasthānīyair dehendriyādibhir apanīyate apahriyate tad amāhātmyam //
PABh zu PāśupSūtra, 2, 14, 6.0 yasya sāṃnidhyād ayaṃ brāhmaṇaḥ snānaśayanānusnānādikrāthanaspandanādhyayanadhyānasmaraṇakaraṇasamartho bhavati parayā śraddhayā yuktas tanmāhātmyam //
Suśrutasaṃhitā
Su, Śār., 2, 33.1 dhruvaṃ caturṇāṃ sāṃnidhyādgarbhaḥ syādvidhipūrvakaḥ /
Su, Utt., 41, 6.2 ekādaśānāmekasmin sāṃnidhyāt tantrayuktitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 34.1 sānnidhyāt te mahāyogin pātakāni mahāntyapi /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 19.2, 3.0 vaivṛttyānmanasa iti indriyeṇāsaṃyogāt sānnidhyāditi indriyeṇa manasaḥ saṃbandhāt //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 67.2 asmiṃstīrthe tu sāṃnidhyādvaradāḥ santu me sadā //
SkPur (Rkh), Revākhaṇḍa, 103, 83.1 sāṃnidhyātsaṅgame devi lokānāṃ tu varapradāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 5.1 sarve te tatra sāṃnidhyān māṇḍavyasya mahātmanaḥ /