Occurrences

Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Rasārṇava
Ānandakanda
Śyainikaśāstra
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Jaiminigṛhyasūtra
JaimGS, 1, 18, 17.0 vanaspatīnāṃ gandho 'sīti snātvānulepanena kurute //
JaimGS, 1, 19, 1.0 vedam adhītya vratāni caritvā brāhmaṇaḥ snāsyan saṃbhārān upakalpayate 'hataṃ vāsa erakāṃ snānam anulepanaṃ sumanasa āñjanam ādarśam ahate vāsasī trivṛtaṃ maṇiṃ vaiṇavaṃ daṇḍaṃ śukle upānahau //
Kauśikasūtra
KauśS, 12, 3, 22.1 athāsmai snānam anulepanaṃ mālābhyañjanam iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 31, 6.1 etad eva kumārīṇāṃ saṭoddharaṇam atraivānulepanam //
Mānavagṛhyasūtra
MānGS, 2, 13, 4.1 śvobhūta udita āditye snānaṃ pānaṃ bhojanam anulepanaṃ srajo vāsāṃsi na pratyācakṣīta //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 18.0 utsādya punaḥ snātvānulepanaṃ nāsikayormukhasya copagṛhṇīte prāṇāpānau me tarpaya cakṣurme tarpaya śrotraṃ me tarpayeti //
PārGS, 2, 14, 17.0 añjanānulepanaṃ srajaś cāñjasvānulimpasva srajo 'pinahyasveti //
PārGS, 3, 3, 11.0 strībhyaś copasecanaṃ ca karṣūṣu surayā tarpaṇena cāñjanānulepanaṃ srajaśca //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 2, 6, 13.3 tad anulepanam /
SVidhB, 2, 6, 18.2 tad anulepanam /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 9, 8.0 caturthyāṃ dantadhāvanaṃ gandhāmalakādibhiḥ snātvā śvetavastrānulepanā strīśūdrābhyām anabhibhāṣyāparam adṛṣṭvā bhartāraṃ paśyet //
Vasiṣṭhadharmasūtra
VasDhS, 17, 62.1 grāsācchādanasnānānulepaneṣu prāggāminī syāt //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 13.0 yathā pādaprakṣālanotsādanānulepanāṇīti //
ĀpDhS, 1, 32, 5.0 anāviḥsraganulepaṇaḥ syāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 8, 1.0 athaitānyupakalpayīta samāvartamāno maṇiṃ kuṇḍale vastrayugaṃ chatram upānadyugaṃ daṇḍaṃ srajam unmardanam anulepanam āñjanam uṣṇīṣam ity ātmane cācāryāya ca //
ĀśvGS, 3, 8, 11.0 anulepanena pāṇī pralipya mukham agre brāhmaṇo 'nulimpet //
Arthaśāstra
ArthaŚ, 1, 21, 14.1 ātmacakṣuṣi niveśya vastramālyaṃ dadyuḥ snānānulepanapragharṣacūrṇavāsasnānīyāni ca svavakṣobāhuṣu ca //
ArthaŚ, 4, 13, 15.1 hastinā roṣitena hato droṇānnaṃ madyakuṃbhaṃ mālyānulepanaṃ dantapramārjanaṃ ca paṭaṃ dadyāt //
Buddhacarita
BCar, 4, 32.1 kācidājñāpayantīva provācārdrānulepanā /
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Śār., 4, 37.7 priyanṛtyagītavāditrollāpakaślokākhyāyiketihāsapurāṇeṣu kuśalaṃ gandhamālyānulepanavasanastrīvihārakāmanityam anasūyakaṃ gāndharvaṃ vidyāt /
Lalitavistara
LalVis, 7, 70.4 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.6 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 124, 17.2 śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ //
MBh, 1, 143, 28.2 divyābharaṇavastrāṅgī divyasraganulepanā /
MBh, 1, 212, 1.226 vicitramālyābharaṇāścitrarūpānulepanāḥ /
MBh, 2, 19, 38.1 na snātakavratā viprā bahirmālyānulepanāḥ /
MBh, 2, 19, 40.1 evaṃ virāgavasanā bahirmālyānulepanāḥ /
MBh, 3, 145, 26.1 balihomārcitaṃ divyaṃ susaṃmṛṣṭānulepanam /
MBh, 3, 264, 65.2 kṛṣyante dakṣiṇām āśāṃ raktamālyānulepanāḥ //
MBh, 3, 264, 67.1 sacivāścāsya catvāraḥ śuklamālyānulepanāḥ /
MBh, 5, 26, 6.2 nāśreyasaḥ sevate mālyagandhān na cāpyaśreyāṃsyanulepanāni //
MBh, 6, BhaGī 11, 11.1 divyamālyāmbaradharaṃ divyagandhānulepanam /
MBh, 7, 35, 26.1 sakeyūrāṅgadān bāhūn hṛdyagandhānulepanān /
MBh, 8, 30, 16.2 nagarāgāravapreṣu bahir mālyānulepanāḥ //
MBh, 9, 44, 29.1 kailāsaśṛṅgasaṃkāśau śvetamālyānulepanau /
MBh, 9, 51, 17.2 divyābharaṇavastrā ca divyasraganulepanā //
MBh, 10, 7, 34.2 nānāvirāgavasanāś citramālyānulepanāḥ //
MBh, 10, 8, 64.1 kālīṃ raktāsyanayanāṃ raktamālyānulepanām /
MBh, 12, 56, 57.3 alaṃkaraṇabhojyaṃ ca tathā snānānulepanam //
MBh, 12, 292, 10.1 bhasmaprastaraśāyī ca bhūmiśayyānulepanaḥ /
MBh, 13, 14, 117.1 śuklāmbaradharaṃ devaṃ śuklamālyānulepanam /
MBh, 13, 57, 38.1 sragdhūpagandhānyanulepanāni snānāni mālyāni ca mānavo yaḥ /
MBh, 13, 110, 86.1 gandharvair apsarobhiśca divyamālyānulepanaiḥ /
MBh, 13, 110, 97.2 divyamālyāmbaradharo divyagandhānulepanaḥ //
MBh, 13, 110, 123.1 divyamālyāmbaradharo divyagandhānulepanaḥ /
MBh, 13, 121, 14.1 adhikaṃ mārjanāt tāta tathaivāpyanulepanāt /
MBh, 13, 124, 17.1 añjanaṃ rocanāṃ caiva snānaṃ mālyānulepanam /
Rāmāyaṇa
Rām, Bā, 61, 18.1 pavitrapāśair āsakto raktamālyānulepanaḥ /
Rām, Ay, 63, 14.1 tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ /
Rām, Ay, 77, 17.1 suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ /
Rām, Ay, 110, 17.2 aṅgarāgaṃ ca vaidehi mahārham anulepanam //
Rām, Ki, 3, 14.1 ime ca dhanuṣī citre ślakṣṇe citrānulepane /
Rām, Ki, 25, 23.1 śuklāni caiva vastrāṇi śvetaṃ caivānulepanam /
Rām, Ki, 28, 1.2 sārasāravasaṃghuṣṭaṃ ramyajyotsnānulepanam //
Rām, Ki, 29, 2.2 śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām //
Rām, Su, 1, 23.1 kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ /
Rām, Su, 20, 25.1 calāgramakuṭaḥ prāṃśuścitramālyānulepanaḥ /
Rām, Su, 25, 19.1 rathena kharayuktena raktamālyānulepanaḥ /
Rām, Yu, 40, 44.1 ko bhavān rūpasampanno divyasraganulepanaḥ /
Rām, Yu, 43, 20.2 rudhirārdrāṃ tadā cakrur mahīṃ paṅkānulepanām //
Rām, Yu, 52, 29.1 tato mālyāni vāsāṃsi vīrāṇām anulepanam /
Rām, Yu, 116, 15.1 viśodhitajaṭaḥ snātaś citramālyānulepanaḥ /
Saundarānanda
SaundĀ, 8, 50.1 anulepanamañjanaṃ srajo maṇimuktātapanīyamaṃśukam /
Agnipurāṇa
AgniPur, 12, 24.2 dattānulepanāṃ kubjām ṛjuṃ cakre 'hanad gajaṃ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 3.2 anekaṃ vyādhitaṃ vyaṅgaṃ raktamālyānulepanam //
AHS, Cikitsitasthāna, 7, 95.1 abhyaṅgodvartanasnānavāsadhūpānulepanaiḥ /
AHS, Utt., 4, 18.2 snānodyānaruciṃ raktavastramālyānulepanam //
AHS, Utt., 4, 22.1 priyanṛtyakathāgītasnānamālyānulepanam /
AHS, Utt., 39, 121.1 vidāhaparihārāya paraṃ śītānulepanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 22.1 tato dhavalavāsaḥsragalaṃkārānulepanaḥ /
BKŚS, 5, 92.1 bālabhāskarabimbābhā dadhānāḥ sānulepanāḥ /
BKŚS, 10, 96.2 dhūpānulepanamlānavāsanāni tatas tataḥ //
Daśakumāracarita
DKCar, 2, 2, 319.1 tatprārthitā cāhaṃ tvatpriyāprahitamiti mamaiva mukhatāmbūlocchiṣṭānulepanaṃ nirmālyaṃ malināṃśukaṃ cānyedyurupāharam //
DKCar, 2, 3, 67.1 mayā ca vām anyonyānurūpair anyadurlabhair ākārādibhir guṇātiśayaiśca preryamāṇayā tadracitaireva kusumaśekharasraganulepanādibhiś ciramupāsitāsi //
Divyāvadāna
Divyāv, 1, 189.0 ekaḥ puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tābhiḥ sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 235.0 tatra ekā apsarā abhirūpā darśanīyā prāsādikā ekaśca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 276.0 tatraikā strī abhirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābharaṇānulepanā //
Kāmasūtra
KāSū, 1, 4, 4.4 tatra rātriśeṣam anulepanaṃ mālyaṃ sikthakaraṇḍakaṃ saugandhikapuṭikā mātuluṅgatvacastāmbūlāni ca syuḥ /
KāSū, 1, 4, 5.1 sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet //
KāSū, 2, 10, 1.10 jātānurāgāyāṃ kusumānulepanatāmbūladānena ca śeṣajanavisṛṣṭiḥ /
KāSū, 2, 10, 2.2 pratinivṛttya cāvrīḍāyamānayor ucitadeśopaviṣṭayostāmbūlagrahaṇam acchīkṛtaṃ candanam anyad vānulepanaṃ tasyā gātre svayam eva niveśayet /
KāSū, 4, 1, 24.1 bahubhūṣaṇaṃ vividhakusumānulepanaṃ vividhāṅgarāgasamujjvalaṃ vāsa ityābhigāmiko veṣaḥ /
KāSū, 4, 1, 24.2 pratanuślakṣṇālpadukūlatā parimitam ābharaṇaṃ sugandhitā nātyulbaṇam anulepanam /
KāSū, 4, 1, 35.1 nāyakamitrāṇāṃ ca sraganulepanatāmbūladānaiḥ pūjanaṃ nyāyataḥ /
KāSū, 4, 2, 56.1 mālyānulepanavāsāṃsi cāsāṃ kañcukīyā mahattarikā vā rājño nivedayeyur devībhiḥ prahitam iti /
KāSū, 4, 2, 61.1 vāsakapālyastu yasyā vāsako yasyāścātīto yasyāśca ṛtustatparicārikānugatā divā śayyotthitasya rājñastābhyāṃ prahitam aṅgulīyakāṅkam anulepanam ṛtuṃ vāsakaṃ ca nivedayeyuḥ /
KāSū, 5, 4, 7.1 tāsāṃ manoharāṇyupāyanāni tāmbūlam anulepanaṃ srajam aṅgulīyakaṃ vāso vā tena prahitaṃ darśayet /
KāSū, 6, 1, 13.2 tāmbūlāni srajaścaiva saṃskṛtaṃ cānulepanam /
KāSū, 7, 1, 1.4 tagarakuṣṭhatālīsapatrakānulepanaṃ subhagaṃkaraṇam /
KāSū, 7, 1, 1.9 tānyeva tagaratālīsatamālapatrayuktāny anulepanam /
KāSū, 7, 1, 3.8 ṣaḍbhir māsair apanītāni devakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate /
KāSū, 7, 1, 3.10 gandharvakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate priyaṃgavastagaramiśrāḥ sahakāratailadigdhā nāgakesaravṛkṣam utkīrya ṣaṇmāsanihitā nāgakāntam anulepanaṃ vaśīkaraṇam ityācakṣate /
KāSū, 7, 1, 3.10 gandharvakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate priyaṃgavastagaramiśrāḥ sahakāratailadigdhā nāgakesaravṛkṣam utkīrya ṣaṇmāsanihitā nāgakāntam anulepanaṃ vaśīkaraṇam ityācakṣate /
KāSū, 7, 2, 33.0 nīpāmrātakajambūkusumayuktam anulepanaṃ daurbhāgyakaraṃ srajaśca //
Kūrmapurāṇa
KūPur, 1, 11, 70.2 divyamālyāmbaradharaṃ divyagandhānulepanam //
KūPur, 1, 19, 63.2 raktāmbaradharaṃ raktaṃ raktamālyānulepanam //
KūPur, 2, 22, 37.2 sragdāmabhiḥ śiroveṣṭair dhūpavāso'nulepanaiḥ //
Liṅgapurāṇa
LiPur, 1, 12, 10.2 raktāṃbaradharāḥ sarve raktamālyānulepanāḥ //
LiPur, 1, 12, 11.1 raktakuṅkumaliptāṅgā raktabhasmānulepanāḥ /
LiPur, 1, 13, 16.2 pītamālyāṃbaradharāḥ pītasraganulepanāḥ //
LiPur, 1, 14, 5.2 kṛṣṇena maulinā yuktaṃ kṛṣṇasraganulepanam //
LiPur, 1, 14, 9.2 athāsya pārśvataḥ kṛṣṇāḥ kṛṣṇasraganulepanāḥ //
LiPur, 1, 24, 57.1 tatrāpi mama te putrā bhasmasnānānulepanāḥ /
LiPur, 1, 89, 104.2 yānamabhyañjanaṃ nārī dyūtaṃ caivānulepanam //
LiPur, 1, 92, 174.2 anulepanaṃ tu tat sarvaṃ pañcaviṃśatpalena vai //
LiPur, 2, 18, 46.2 śuklayajñopavīti ca śuklamālyānulepanaḥ //
LiPur, 2, 19, 8.1 sarvābharaṇasaṃyuktaṃ raktamālyānulepanam /
LiPur, 2, 22, 54.2 sarvābharaṇasampannā raktasraganulepanāḥ //
LiPur, 2, 22, 56.2 raktābharaṇasaṃyukto raktasraganulepanaḥ //
Matsyapurāṇa
MPur, 14, 4.2 divyarūpadharāḥ sarve divyamālyānulepanāḥ //
MPur, 16, 26.2 tilāḥ pātrāṇi sadvāso gandhadhūpānulepanam //
MPur, 54, 27.1 evaṃ nivedya tatsarvaṃ vastramālyānulepanam /
MPur, 55, 23.2 bhūṣaṇairapi saṃyuktāṃ phalavastrānulepanaiḥ //
MPur, 58, 19.1 śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 59, 4.2 pūjayedbrāhmaṇāṃstadvaddhemavastrānulepanaiḥ //
MPur, 59, 8.2 saptadhānyasthitānkṛtvā vastragandhānulepanaiḥ //
MPur, 62, 20.2 pūjayedraktavāsobhī raktamālyānulepanaiḥ /
MPur, 62, 27.2 pūjayitvārcayedbhaktyā vastramālyānulepanaiḥ //
MPur, 64, 3.1 śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 66, 6.2 gāyatrīṃ pūjayedbhaktyā śuklamālyānulepanaiḥ //
MPur, 66, 15.2 vittaśāṭhyena rahito vastramālyānulepanaiḥ //
MPur, 67, 3.2 sampūjya caturo viprāñśuklamālyānulepanaiḥ //
MPur, 67, 18.2 ṛgyajuḥsāmamantraiśca śuklamālyānulepanaiḥ /
MPur, 69, 45.1 evaṃ dvādaśa tānviprānvastramālyānulepanaiḥ /
MPur, 70, 15.1 smarantyo vipulānbhogāndivyamālyānulepanān /
MPur, 70, 49.2 sūkṣmavastraiḥ sakaṭakairdhūpamālyānulepanaiḥ //
MPur, 74, 11.1 śuklavastraiḥ phalairbhakṣyairdhūpamālyānulepanaiḥ /
MPur, 77, 2.2 prātaḥ snātvā tilaiḥ śuklaiḥ śuklamālyānulepanaḥ //
MPur, 77, 4.2 śuklavastrairalaṃkṛtya śuklamālyānulepanaiḥ /
MPur, 80, 3.1 pūjayedbhaktyā gandhamālyānulepanaiḥ /
MPur, 81, 12.1 evaṃ sampūjya govindaṃ phalamālyānulepanaiḥ /
MPur, 81, 21.1 śaktitas trīṇi caikaṃ vā vastramālyānulepanaiḥ /
MPur, 93, 58.1 tataḥ śuklāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 93, 77.2 ratnakāñcanavastraughairdhūpamālyānulepanaiḥ //
MPur, 93, 130.2 evaṃ dvādaśa viprāḥ syurvastramālyānulepanaiḥ /
MPur, 93, 150.1 homaṃ kuryustato viprā raktamālyānulepanāḥ /
MPur, 95, 8.3 pūjayetkamalaiḥ śubhrairgandhamālyānulepanaiḥ //
MPur, 99, 5.2 pūjayetpuṇḍarīkākṣaṃ śuklamālyānulepanaiḥ //
MPur, 101, 44.1 varjayeccaitramāse ca yaśca gandhānulepanam /
MPur, 131, 8.2 mṛṣṭābharaṇavastrāśca mṛṣṭasraganulepanāḥ //
Nāṭyaśāstra
NāṭŚ, 2, 51.2 tataśca kṣatriyastambhe vastramālyānulepanam //
NāṭŚ, 2, 54.2 pūrvoktabrāhmaṇastambhe śuklamālyānulepane //
NāṭŚ, 3, 35.1 devatābhyastu dātavyaṃ sitamālyānulepanam /
NāṭŚ, 3, 35.2 gandharvavahnisūryebhyo raktamālyānulepanam //
NāṭŚ, 3, 77.2 sadṛśaṃ ca pradātavyaṃ dhūpamālyānulepanam //
NāṭŚ, 3, 79.1 sarvamevaṃ vidhiṃ kṛtvā gandhamālyānulepanaiḥ /
Suśrutasaṃhitā
Su, Sū., 29, 12.1 tailakardamadigdhāṅgā raktasraganulepanāḥ /
Su, Nid., 5, 33.2 sahaśayyāsanāccāpi vastramālyānulepanāt //
Su, Śār., 2, 25.1 ṛtau prathamadivasāt prabhṛti brahmacāriṇī divāsvapnāñjanāśrupātasnānānulepanābhyaṅganakhachedanapradhāvanahasanakathanātiśabdaśravaṇāvalekhanānilāyāsān pariharet /
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Cik., 24, 63.2 svedadaurgandhyavaivarṇyaśramaghnamanulepanam //
Su, Cik., 24, 64.1 snānaṃ yeṣāṃ niṣiddhaṃ tu teṣāmapyanulepanam /
Su, Ka., 1, 25.2 utsādane kaṣāye ca pariṣeke 'nulepane //
Su, Ka., 1, 53.1 tatra śītāmbusiktasya kartavyamanulepanam /
Su, Ka., 1, 55.1 utsādane parīṣeke kaṣāye cānulepane /
Su, Ka., 8, 25.1 dūṣīviṣaprakārāṇāṃ tathā cāpyanulepanāt /
Su, Utt., 31, 10.1 nānāvastradharā devī citramālyānulepanā /
Su, Utt., 64, 16.1 pradoṣe śaśinaḥ pādāścandanaṃ cānulepanam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
Viṣṇupurāṇa
ViPur, 2, 5, 11.1 bhūṣaṇānyatiśubhrāṇi gandhāḍhyaṃ cānulepanam /
ViPur, 2, 8, 108.2 gaṅgā devāṅganāṅgānām anulepanapiñjarā //
ViPur, 3, 13, 15.2 anulepanapuṣpādibhogādanyatra pārthiva //
ViPur, 4, 2, 68.2 mano'nukūlabhakṣyabhojyānulepanavastrabhūṣaṇādibhogopabhogā mṛdūni śayanāni sarvasaṃpatsamavetam etad gārhasthyam /
ViPur, 5, 7, 64.1 brahmādyairarcyate divyairyaśca puṣpānulepanaiḥ /
ViPur, 5, 20, 1.2 rājamārge tataḥ kṛṣṇaḥ sānulepanabhājanām /
ViPur, 5, 20, 2.1 tāmāha lalitaṃ kṛṣṇaḥ kasyedamanulepanam /
ViPur, 5, 20, 4.2 naikavakreti vikhyātāmanulepanakarmaṇi //
ViPur, 5, 20, 5.1 nānyapiṣṭaṃ hi kaṃsasya prītaye hyanulepanam /
ViPur, 5, 20, 6.3 āvayor gātrasadṛśaṃ dīyatāmanulepanam //
ViPur, 5, 20, 7.3 anulepanaṃ ca dadau gātrayogyamathobhayoḥ //
ViPur, 6, 1, 53.2 bhaviṣyati kalau prāpte uśīraṃ cānulepanam //
Viṣṇusmṛti
ViSmṛ, 49, 2.1 puṣpadhūpānulepanadīpanaivedyaiḥ vahnibrāhmaṇatarpaṇaiś ca //
ViSmṛ, 65, 7.1 rathe akṣeṣu vṛṣabhasya vāje ityanulepanālaṃkārau //
ViSmṛ, 66, 2.1 candanamṛgamadadārukarpūrakuṅkumajātīphalavarjam anulepanaṃ na dadyāt //
ViSmṛ, 67, 24.1 piṇḍānāṃ cānulepanapuṣpadhūpanaivedyādi dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 79, 11.1 candanakuṅkumakarpūrāgarupadmakānyanulepanārthe //
ViSmṛ, 91, 14.1 anulepanapradānena kīrtimān //
Yājñavalkyasmṛti
YāSmṛ, 1, 211.1 gṛhadhānyābhayopānacchatramālyānulepanam /
YāSmṛ, 1, 292.1 tataḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 12.2 nirastamālyābharaṇānulepanāḥ sthitā nirāśāḥ pramadāḥ pravāsinām //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 28.2 yair vastramālyābharaṇānulepanaiḥ śvabhojanaṃ svātmatayopalālitam //
Bhāratamañjarī
BhāMañj, 5, 494.1 sānugaḥ kauravapatiḥ śoṇamālyānulepanaḥ /
BhāMañj, 11, 57.1 asitaṃ raktavasanaṃ raktamālyānulepanam /
BhāMañj, 11, 59.1 evamakṣauhiṇīṃ hatvā vasāraktānulepanaḥ /
Garuḍapurāṇa
GarPur, 1, 18, 8.2 pādyam ācamanaṃ snānamarghyaṃ sraganulepanam //
GarPur, 1, 40, 16.1 tata udvartanaṃ snānaṃ sugandhaṃ cānulepanam /
GarPur, 1, 48, 3.2 mudrikābhistathā vastrairgandhamālyānulepanaiḥ //
GarPur, 1, 89, 62.1 nivedanaṃ ca yattena puṣpagandhānulepanam /
GarPur, 1, 98, 13.2 śayyānulepanaṃ dattvā svargaloke mahīyate //
GarPur, 1, 100, 17.1 brāhmaṇān bhojayetpaścācchuklavastrānulepanaiḥ /
GarPur, 1, 128, 6.1 puṣpālaṅkāravastrāṇi dhūpagandhānulepanam /
GarPur, 1, 164, 41.2 ekaśayyāsanāccaiva vastramālyānulepanāt //
Kālikāpurāṇa
KālPur, 54, 28.2 anulepanamukhyaṃ tu devyai dadyāt prayatnataḥ //
KālPur, 55, 15.1 ugraṃ raktāsyanayanaṃ raktamālyānulepanam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 99.1 yathā pādodakaṃ puṇyaṃ nirmālyaṃ cānulepanam /
Rasārṇava
RArṇ, 2, 48.2 snātaḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ //
RArṇ, 6, 53.1 raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ /
RArṇ, 8, 21.2 mṛtāhe dhūpanāyantre dhūpagandhānulepanāt /
RArṇ, 12, 137.1 raktāmbaradharo bhūtvā raktamālyānulepanaḥ /
Ānandakanda
ĀK, 1, 11, 34.1 divyamālāpariṣkārā divyagandhānulepanāḥ /
ĀK, 1, 17, 45.1 kastūrīcandanahimakarpūrair anulepanam /
ĀK, 1, 21, 59.1 tundilaṃ raktavasanaṃ raktamālānulepanam /
ĀK, 1, 22, 4.2 kṛtopavāsaḥ susnāto raktamālyānulepanaḥ //
ĀK, 1, 23, 359.1 raktāṃbaradharo bhūtvā raktamālyānulepanaḥ /
ĀK, 2, 5, 13.1 raktapuṣpaiḥ sadā pūjyaṃ raktagandhānulepanaiḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 26.2 ato mṛgavyāśrāntasya candanādyanulepanam //
Gheraṇḍasaṃhitā
GherS, 6, 13.2 śvetāmbaradharaṃ devaṃ śuklagandhānulepanam //
Haribhaktivilāsa
HBhVil, 3, 223.2 gandhālaṅkārasadvastrapuṣpamālānulepanam //
HBhVil, 4, 245.1 tasyopariṣṭād bhagavannirmālyam anulepanam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 33.1 tāmbūlekṣuphale caiva bhuktasnehānulepane /
Rasakāmadhenu
RKDh, 1, 5, 28.5 kaṭāhe dhūpane yantre dhūpagandhānulepanāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 29.2 snānaistuṣṭirbhavetteṣāṃ gandhamālyānulepanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 97.2 pānīyaṃ bhūmidānaṃ ca gandhadhūpānulepanam //
SkPur (Rkh), Revākhaṇḍa, 38, 28.1 mahānūrddhvajaṭāmālī kṛttibhasmānulepanaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 19.1 alaṃkṛtvā jagannāthaṃ puṣpadhūpānulepanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 69, 12.1 chatraṃ śayyāṃ śubhāṃ caiva raktamālyānulepanam /
SkPur (Rkh), Revākhaṇḍa, 148, 17.2 raktāmbaradharaṃ vipraṃ raktamālyānulepanam //
SkPur (Rkh), Revākhaṇḍa, 200, 7.1 bālā bālendusadṛśī raktavastrānulepanā /
SkPur (Rkh), Revākhaṇḍa, 200, 8.2 sarvābharaṇasampannā śvetamālyānulepanā //
SkPur (Rkh), Revākhaṇḍa, 211, 2.2 śrāddhakāle tu samprāpte raktagandhānulepanaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 24.3 varadāṃ tu mahādevīṃ śvetagandhānulepanaiḥ //