Occurrences

Āpastambadharmasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Rasārṇava
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Āpastambadharmasūtra
ĀpDhS, 1, 32, 5.0 anāviḥsraganulepaṇaḥ syāt //
Mahābhārata
MBh, 1, 124, 17.2 śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ //
MBh, 12, 292, 10.1 bhasmaprastaraśāyī ca bhūmiśayyānulepanaḥ /
MBh, 13, 110, 97.2 divyamālyāmbaradharo divyagandhānulepanaḥ //
MBh, 13, 110, 123.1 divyamālyāmbaradharo divyagandhānulepanaḥ /
Rāmāyaṇa
Rām, Bā, 61, 18.1 pavitrapāśair āsakto raktamālyānulepanaḥ /
Rām, Ay, 63, 14.1 tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ /
Rām, Su, 20, 25.1 calāgramakuṭaḥ prāṃśuścitramālyānulepanaḥ /
Rām, Su, 25, 19.1 rathena kharayuktena raktamālyānulepanaḥ /
Rām, Yu, 40, 44.1 ko bhavān rūpasampanno divyasraganulepanaḥ /
Rām, Yu, 116, 15.1 viśodhitajaṭaḥ snātaś citramālyānulepanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 121.1 vidāhaparihārāya paraṃ śītānulepanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 22.1 tato dhavalavāsaḥsragalaṃkārānulepanaḥ /
Divyāvadāna
Divyāv, 1, 189.0 ekaḥ puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tābhiḥ sārdhaṃ krīḍati ramate paricārayati //
Divyāv, 1, 235.0 tatra ekā apsarā abhirūpā darśanīyā prāsādikā ekaśca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati //
Liṅgapurāṇa
LiPur, 2, 18, 46.2 śuklayajñopavīti ca śuklamālyānulepanaḥ //
LiPur, 2, 22, 56.2 raktābharaṇasaṃyukto raktasraganulepanaḥ //
Matsyapurāṇa
MPur, 58, 19.1 śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 64, 3.1 śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 77, 2.2 prātaḥ snātvā tilaiḥ śuklaiḥ śuklamālyānulepanaḥ //
MPur, 93, 58.1 tataḥ śuklāmbaradharaḥ śuklagandhānulepanaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 292.1 tataḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ /
Bhāratamañjarī
BhāMañj, 5, 494.1 sānugaḥ kauravapatiḥ śoṇamālyānulepanaḥ /
BhāMañj, 11, 59.1 evamakṣauhiṇīṃ hatvā vasāraktānulepanaḥ /
Rasārṇava
RArṇ, 2, 48.2 snātaḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ //
RArṇ, 12, 137.1 raktāmbaradharo bhūtvā raktamālyānulepanaḥ /
Ānandakanda
ĀK, 1, 22, 4.2 kṛtopavāsaḥ susnāto raktamālyānulepanaḥ //
ĀK, 1, 23, 359.1 raktāṃbaradharo bhūtvā raktamālyānulepanaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 28.1 mahānūrddhvajaṭāmālī kṛttibhasmānulepanaḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 2.2 śrāddhakāle tu samprāpte raktagandhānulepanaḥ //