Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 18, 41.1 talena pratipīḍyātha srāvayedanulomataḥ /
Su, Sū., 26, 11.1 mahāntyalpāni vā śuddhadehānāmanulomasaṃniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante //
Su, Sū., 27, 5.11 anulomamanavabaddhamakarṇamanalpavraṇamukhamayaskāntena /
Su, Sū., 27, 6.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā dvāvevāharaṇahetū bhavataḥ pratilomo 'nulomaś ca //
Su, Sū., 27, 7.1 tatra pratilomamarvācīnamānayet anulomaṃ parācīnam //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 33, 25.2 gate 'nile cāpyanulomabhāvaṃ samyagviriktaṃ manujaṃ vyavasyet //