Occurrences

Gautamadharmasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāmasūtra
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasārṇava
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 4, 14.1 anulomānantaraikāntaradvyantarāsu jñātāḥ savarṇāmbaṣṭhograniṣādadauṣyantapāraśavāḥ //
Aṣṭasāhasrikā
ASāh, 1, 33.4 anulomatvaṃ subhūte prajñāpāramitāyā mahāyānamupadiśasi /
Carakasaṃhitā
Ca, Sū., 16, 6.1 buddhīndriyamanaḥśuddhir mārutasyānulomatā /
Ca, Sū., 26, 109.2 ūrdhvānulomabhājaśca yadguṇātiśayādrasāḥ //
Ca, Nid., 2, 17.2 tasmādyāpyaṃ samākhyātaṃ yaduktamanulomagam //
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 8, 17.3 ityanulomasaṃbhāṣāvidhiḥ //
Ca, Indr., 7, 20.1 saṃsṛṣṭā vyādhayo yasya pratilomānulomagāḥ /
Mahābhārata
MBh, 3, 188, 88.2 pradakṣiṇā grahāścāpi bhaviṣyantyanulomagāḥ /
MBh, 8, 23, 32.3 tebhyo varṇaviśeṣāś ca pratilomānulomajāḥ //
Manusmṛti
ManuS, 10, 25.1 saṃkīrṇayonayo ye tu pratilomānulomajāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 10.2 ruhyate śuddhadehānām anulomasthitaṃ tu tat //
AHS, Nidānasthāna, 9, 19.1 aṇuśo vāyunā bhinnā sā tvasminn anulomage /
AHS, Cikitsitasthāna, 4, 3.1 srotasāṃ syān mṛdutvaṃ ca marutaścānulomatā /
AHS, Cikitsitasthāna, 8, 10.1 bahvarśasaḥ sudagdhasya syād vāyoranulomatā /
Divyāvadāna
Divyāv, 8, 177.0 anulomapratilome mahāsamudre manuṣyānavacarite anulomapratilomā vāyavo vānti //
Kāmasūtra
KāSū, 5, 4, 3.1 sā nāyakasya caritam anulomatāṃ kāmitāni ca kathayet /
Nāradasmṛti
NāSmṛ, 2, 12, 108.2 prātilomyena yatraiko dvau jñeyau cānulomajau //
Suśrutasaṃhitā
Su, Sū., 26, 11.1 mahāntyalpāni vā śuddhadehānāmanulomasaṃniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante //
Su, Cik., 33, 25.2 gate 'nile cāpyanulomabhāvaṃ samyagviriktaṃ manujaṃ vyavasyet //
Yājñavalkyasmṛti
YāSmṛ, 1, 95.2 asatsantas tu vijñeyāḥ pratilomānulomajāḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 8.1 muhurmuhur mūtraśakṛt karoti na tāḍyamāno 'py anulomayāyī /
Bhāgavatapurāṇa
BhāgPur, 11, 20, 2.1 varṇāśramavikalpaṃ ca pratilomānulomajam /
Garuḍapurāṇa
GarPur, 1, 96, 6.1 asatsantastu vai jñeyāḥ pratilomānulomajāḥ /
GarPur, 1, 158, 19.2 asau vā vāyunā bhinnā sā tvasmin anulomage //
Rasārṇava
RArṇ, 12, 209.1 anulomavilomena dehe'dhiṣṭhāpya kartarīm /
Ānandakanda
ĀK, 1, 23, 414.2 anulomavilomena dehe'dhiṣṭhāpya kartarīm //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 73.1, 4.0 ūrdhvānulomikamiti yugapad ubhayabhāgaharaṃ kiṃvā ūrdhvaharaṃ tathānulomaharaṃ ca //
Gheraṇḍasaṃhitā
GherS, 5, 54.1 anulomavilomena vāraṃ vāraṃ ca sādhayet /
Haribhaktivilāsa
HBhVil, 1, 201.3 striyaḥ pativratāś cānye pratilomānulomajāḥ /
HBhVil, 2, 60.6 ayam arthaḥ anulomapaṭhitakakārādyaikaikam akṣaraṃ pratilomapaṭhitabhakārādyekaikākṣareṇa sahitam ādau sūryakalāsu saṃyojya nyāsādikaṃ kuryād iti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 7.2 paryāyeṇa samutpannā hyanulomavilomataḥ //