Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 13, 1.0 bṛhadrathaṃtare sāmanī bhavata ete vai yajñasya nāvau sampāriṇyau yad bṛhadrathaṃtare tābhyām eva tat saṃvatsaraṃ taranti //
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 41.2 sāmnā ye sāma saṃvidur ajas tad dadṛśe kva //
Chāndogyopaniṣad
ChU, 3, 3, 1.2 sāmāny eva madhukṛtaḥ /
ChU, 3, 3, 2.1 tāni vā etāni sāmāny etaṃ sāmavedam abhyatapan /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 31, 1.4 sa yaḥ sa indraḥ sāmaiva tat //
JUB, 1, 34, 3.2 tad v eva sāma /
JUB, 1, 34, 11.3 tā etāḥ sāmaiva satyo vyūḍho annādyāya //
JUB, 1, 42, 1.2 taṃ hovācājānāsi saumya gautama yad idaṃ vayaṃ caikitāneyāḥ sāmaivopāsmahe /
JUB, 1, 42, 1.4 sāmaiva bhagavanta iti hovāca //
JUB, 1, 50, 1.3 te 'bruvan sāmaiva dvitīyaṃ karavāmahai /
JUB, 1, 50, 1.4 sāmaiva no dvitīyam astv iti //
JUB, 1, 57, 7.2 sāmāny eva ud ṛca eva gī yajūṃṣy eva tham ity adhidevatam //
Jaiminīyabrāhmaṇa
JB, 1, 150, 8.0 taj janitram iti rathantarasāmnaḥ //
JB, 1, 154, 4.0 indrāṃ sabādha ūto yā iti bṛhad gāyantaḥ sutasome dhoro iti rathantarasāmnaḥ //
JB, 1, 189, 4.0 sa harcā ca sāmnā ca pratitiṣṭhati ya evaṃ veda //
JB, 1, 341, 14.0 tasmād agniṣṭomasāmāny eva gānīkṛtya gāyed yathāgītam itarāṇi yathāgītam itarāṇi //
Kauṣītakyupaniṣad
KU, 1, 5.12 bṛhadrathantare sāmanī pūrvau pādau /
Kāṭhakasaṃhitā
KS, 12, 4, 28.0 sāmnāṃ hiraṇyāni //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 5, 31.0 yaddhiraṇyaṃ dīyate candraṃ gīyatā iti vai sāmāhuḥ sāmnāṃ tad rūpam //
Pañcaviṃśabrāhmaṇa
PB, 15, 5, 26.0 brahmayaśasaṃ vā etāni sāmāny ṛcā śrotrīyāṇi brahmayaśasī bhavati yadvāhiṣṭhīyena tuṣṭuvānaḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 10.1 tad āhur yan narcā na sāmnā na yajuṣāgnir ādhīyate 'tha kenādhīyata iti /
ŚBM, 4, 6, 7, 19.2 sa ya ṛcā ca sāmnā ca caranti vāk te bhavanti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 5, 12.0 bṛhadrathantare sāmanī pūrvau pādau śyaitanaudhase cāparau //
Arthaśāstra
ArthaŚ, 1, 13, 17.1 atuṣṭāṃstuṣṭihetostyāgena sāmnā ca prasādayet //
ArthaŚ, 1, 13, 24.2 atuṣṭān sāmadānabhedadaṇḍaiḥ sādhayet //
ArthaŚ, 1, 14, 12.1 labheta sāmadānābhyāṃ kṛtyāṃśca parabhūmiṣu /
ArthaŚ, 2, 10, 47.1 upāyāḥ sāmopapradānabhedadaṇḍāḥ //
Buddhacarita
BCar, 3, 5.2 tataḥ samutsārya pareṇa sāmnā śobhāṃ parāṃ rājapathasya cakruḥ //
BCar, 7, 37.2 vṛddhaśca teṣāṃ bahumānapūrvaṃ kalena sāmnā giramityuvāca //
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Mahābhārata
MBh, 1, 73, 16.2 sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā //
MBh, 1, 127, 24.1 sa cāpi vīraḥ kṛtaśastraniśramaḥ pareṇa sāmnābhyavadat suyodhanam /
MBh, 1, 192, 7.52 sāmnā dānena bhedena daṇḍeneti yudhiṣṭhiraḥ /
MBh, 1, 194, 20.1 na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ /
MBh, 1, 197, 26.1 yacca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa /
MBh, 2, 5, 51.2 sāma dānaṃ ca bhedaśca daṇḍaśca vidhivad guṇāḥ //
MBh, 3, 122, 17.1 tataḥ sa pṛthivīpālaḥ sāmnā cogreṇa ca svayam /
MBh, 3, 149, 42.1 sāmnā dānena bhedena daṇḍenopekṣaṇena ca /
MBh, 3, 188, 2.1 sa caitān puruṣavyāghra sāmnā paramavalgunā /
MBh, 3, 230, 6.2 te vāryamāṇā gandharvaiḥ sāmnaiva vasudhādhipa /
MBh, 3, 232, 15.1 sāmnaiva tu yathā bhīma mokṣayethāḥ suyodhanam /
MBh, 3, 232, 16.1 na sāmnā pratipadyeta yadi gandharvarāḍ asau /
MBh, 3, 232, 20.2 yadi sāmnā na mokṣyanti gandharvā dhṛtarāṣṭrajān /
MBh, 3, 233, 18.1 yadi sāmnā na mokṣadhvaṃ gandharvā dhṛtarāṣṭrajam /
MBh, 3, 290, 9.2 ābabhāṣe tataḥ kuntīṃ sāmnā paramavalgunā //
MBh, 4, 28, 11.1 sāmnā bhedena dānena daṇḍena balikarmaṇā /
MBh, 5, 2, 12.1 tasmāt praṇamyaiva vaco bravītu vaicitravīryaṃ bahusāmayuktam /
MBh, 5, 10, 11.2 sāma tasya prayuñjadhvaṃ tata enaṃ vijeṣyatha //
MBh, 5, 20, 12.2 sāmaiva kurubhiḥ sārdham icchanti kurupuṃgavāḥ //
MBh, 5, 72, 2.2 nograṃ duryodhano vācyaḥ sāmnaivainaṃ samācareḥ //
MBh, 5, 80, 12.1 na hi sāmnā na dānena śakyo 'rthasteṣu kaścana /
MBh, 5, 80, 13.1 sāmnā dānena vā kṛṣṇa ye na śāmyanti śatravaḥ /
MBh, 5, 92, 9.2 tāvabhyanandad govindaḥ sāmnā paramavalgunā //
MBh, 5, 124, 15.2 sāmnābhivadatāṃ cāpi śāntaye bharatarṣabha //
MBh, 5, 127, 15.1 yā hi śakyā mahārāja sāmnā dānena vā punaḥ /
MBh, 5, 130, 30.2 sāmnā dānena bhedena daṇḍenātha nayena ca //
MBh, 5, 148, 7.1 sāma ādau prayuktaṃ me rājan saubhrātram icchatā /
MBh, 5, 148, 8.1 punar bhedaśca me yukto yadā sāma na gṛhyate /
MBh, 5, 148, 13.1 punaḥ sāmābhisaṃyuktaṃ saṃpradānam athābruvam /
MBh, 5, 177, 17.3 tathaiva ca kariṣyāmi yathā sāmnaiva lapsyate //
MBh, 6, 10, 73.2 sāmnā dānena bhedena daṇḍenaiva ca pārthiva //
MBh, 6, 94, 3.3 abravīt tava putraṃ tu sāmapūrvam idaṃ vacaḥ //
MBh, 7, 50, 69.1 etāṃstvaṃ vacasā sāmnā samāśvāsaya mānada /
MBh, 7, 54, 10.2 sāmnā satyena yuktena vacasāśvāsaya prabho //
MBh, 7, 55, 29.1 sāmnā ye sarvabhūtāni gacchanti gatamatsarāḥ /
MBh, 8, 6, 8.1 tato duryodhano rājā sāmnā paramavalgunā /
MBh, 8, 23, 41.2 abravīn madhuraṃ vākyaṃ sāma sarvārthasādhakam //
MBh, 8, 46, 2.1 tāv abhyanandat kaunteyaḥ sāmnā paramavalgunā /
MBh, 8, 64, 27.1 vadanti mitraṃ sahajaṃ vicakṣaṇās tathaiva sāmnā ca dhanena cārjitam /
MBh, 8, 64, 28.1 nisargatas te tava vīra bāndhavāḥ punaś ca sāmnā ca samāpnuhi sthiram /
MBh, 12, 14, 5.1 āmantrya vipulaśroṇī sāmnā paramavalgunā /
MBh, 12, 59, 35.1 sāma copapradānaṃ ca bhedo daṇḍaśca pāṇḍava /
MBh, 12, 72, 21.2 atha sāmnaiva lipsethā dhanam abrāhmaṇeṣu yat //
MBh, 12, 103, 16.2 sāmnaivāvartane pūrvaṃ prayatethās tatho yudhi //
MBh, 12, 104, 35.2 sāmnā dānena bhedena daṇḍena ca puraṃdara //
MBh, 12, 104, 39.1 na sāma daṇḍopaniṣat praśasyate na mārdavaṃ śatruṣu yātrikaṃ sadā /
MBh, 12, 108, 12.1 cāramantrabalādānaiḥ sāmadānavibhedanaiḥ /
MBh, 12, 120, 18.1 paraṃ cāśvāsayet sāmnā svaśaktiṃ copalakṣayet /
MBh, 12, 136, 64.2 tām avasthām avekṣyāntyāṃ sāmnaiva pratyapūjayat //
MBh, 12, 137, 35.2 sāmnā te vinigṛhyante gajā iva kareṇubhiḥ //
MBh, 12, 343, 6.1 sāmnā dānena bhedena daṇḍeneti caturvidham /
MBh, 12, 347, 15.1 ahaṃ tvanena nāgendra sāmapūrvaṃ samāhitā /
MBh, 13, 14, 48.1 tato māṃ bhagavān āha sāmnā paramavalgunā /
MBh, 13, 18, 7.2 vivāde sāmni munibhir brahmaghno vai bhavān iti /
MBh, 13, 41, 7.1 tām ābabhāṣe devendraḥ sāmnā paramavalgunā /
MBh, 13, 125, 1.2 sāmnā vāpi pradāne vā jyāyaḥ kiṃ bhavato matam /
MBh, 13, 125, 2.2 sāmnā prasādyate kaścid dānena ca tathāparaḥ /
MBh, 13, 125, 6.2 sāmaivāsmin prayuyuje na mumoha na vivyathe //
MBh, 13, 154, 26.2 āśvāsayāmāsa tadā sāmnā dāmodaro vibhuḥ //
MBh, 14, 78, 5.2 yo māṃ yuddhāya samprāptaṃ sāmnaivātho tvam agrahīḥ //
MBh, 14, 78, 6.2 yastvaṃ strīvad yudhā prāptaṃ sāmnā māṃ pratyagṛhṇathāḥ //
MBh, 14, 90, 1.3 pitāmahīm abhyavadat sāmnā paramavalgunā //
MBh, 15, 11, 17.2 sāmādibhir upāyaistaṃ krameṇa vinivartayet //
MBh, 15, 12, 11.2 sāmādibhir upanyasya śamayet tānnṛpaḥ sadā //
MBh, 15, 12, 17.2 jñātvā svaviṣayaṃ taṃ ca sāmādibhir upakramet //
Manusmṛti
ManuS, 7, 107.2 tān ānayed vaśaṃ sarvān sāmādibhir upakramaiḥ //
ManuS, 7, 109.1 sāmādīnām upāyānāṃ caturṇām api paṇḍitāḥ /
ManuS, 7, 109.2 sāmadaṇḍau praśaṃsanti nityaṃ rāṣṭrābhivṛddhaye //
ManuS, 7, 159.1 tān sarvān abhisaṃdadhyāt sāmādibhir upakramaiḥ /
ManuS, 7, 198.1 sāmnā dānena bhedena samastair atha vā pṛthak /
Rāmāyaṇa
Rām, Ki, 21, 7.1 yad ayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ /
Rām, Ki, 29, 19.2 hitaṃ ca pathyaṃ ca nayaprasaktaṃ sasāma dharmārthasamāhitaṃ ca //
Rām, Ki, 36, 9.2 sāmadānādibhiḥ kalpair āśu preṣaya vānarān //
Rām, Ki, 53, 11.1 na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ /
Rām, Ki, 58, 16.2 tena sāmnā vinītena panthānam abhiyācitaḥ //
Rām, Ki, 58, 17.1 na hi sāmopapannānāṃ prahartā vidyate kvacit /
Rām, Su, 20, 35.1 pratilomānulomaiśca sāmadānādibhedanaiḥ /
Rām, Su, 39, 3.1 na sāma rakṣaḥsu guṇāya kalpate na dānam arthopaciteṣu vartate /
Rām, Su, 50, 4.1 niścitārthastataḥ sāmnāpūjya śatrujidagrajam /
Rām, Su, 59, 20.2 sametya kaiścit kalahaṃ cakāra tathaiva sāmnopajagāma kāṃścit //
Rām, Yu, 14, 7.1 na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ /
Rām, Yu, 14, 7.1 na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ /
Rām, Yu, 71, 12.1 naiva sāmnā na bhedena na dānena kuto yudhā /
Rām, Utt, 11, 8.1 yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha /
Rām, Utt, 11, 21.2 vacanānmama vitteśaṃ sāmapūrvam idaṃ vacaḥ //
Rām, Utt, 11, 23.1 tad bhavān yadi sāmnaitāṃ dadyād atulavikrama /
Rām, Utt, 24, 25.2 abravīt sāntvayitvā tāṃ sāmapūrvam idaṃ vacaḥ //
Saundarānanda
SaundĀ, 15, 61.1 sāmnā dānena bhedena daṇḍena niyamena vā /
Amarakośa
AKośa, 2, 486.2 bhedo daṇḍaḥ sāma dānamityupāyacatuṣṭayam //
AKośa, 2, 487.1 sāhasaṃ tu damo daṇḍaḥ sāma sāntvamatho samau /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 272.2 asādhyāḥ sāmadānābhyāṃ nīcā hi vadhasādhanāḥ //
BKŚS, 10, 228.2 rājāno 'pi hi sāmādīn krameṇaiva prayuñjate //
BKŚS, 18, 60.1 tatas tām abravaṃ sāmnā bhadre yadi na duṣyati /
BKŚS, 20, 234.1 tatas tam abravaṃ sāmnā satataṃ mahitaṃ gavām /
Daśakumāracarita
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 2, 2, 286.1 sā punar uddhaṭitajñā paramadhūrtā sāśrugadgadamudañjalistān puruṣānsapraṇāmamāsāditavatī sāmapūrvaṃ mama purastādayācata bhadrakāḥ pratīkṣyatāṃ kaṃcit kālaṃ yāvadasmādasmadīyaṃ sarvaṃ muṣitamarthajātamavagaccheyam iti //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
Harivaṃśa
HV, 15, 49.1 te vayaṃ sāma pūrvaṃ vai dānaṃ bhedaṃ tathaiva ca /
HV, 15, 52.1 sāmadānādibhiḥ pūrvam api bhedena vā tataḥ /
HV, 15, 55.1 sa sāmādibhir apy ādāv upāyaiḥ śāstracintakaiḥ /
Kirātārjunīya
Kir, 1, 12.1 niratyayaṃ sāma na dānavarjitaṃ na bhūri dānaṃ virahayya satkriyām /
Kir, 14, 7.1 prayujya sāmācaritaṃ vilobhanaṃ bhayaṃ vibhedāya dhiyaḥ pradarśitam /
Kātyāyanasmṛti
KātySmṛ, 1, 192.2 sāmabhedādibhir mārgair yāvat so 'rthaḥ samutthitaḥ //
KātySmṛ, 1, 955.2 upāyaiḥ sāmabhedād yair etāni śamaye nṛpaḥ //
Liṅgapurāṇa
LiPur, 1, 1, 8.2 tasmai sāma ca pūjāṃ ca yathāvaccakrire tadā //
LiPur, 1, 32, 6.2 oṅkāraḥ sarvavedānāṃ śreṣṭhaṃ sāma ca sāmasu //
Matsyapurāṇa
MPur, 27, 16.2 sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā //
MPur, 30, 30.2 taṃ cāpyabhyavadatkāvyaḥ sāmnā paramavalgunā //
MPur, 148, 65.1 sāmapūrvā smṛtā nītiścaturaṅgā patākinī /
MPur, 148, 66.1 sāma bhedastathā dānaṃ daṇḍaścāṅgacatuṣṭayam /
MPur, 148, 68.1 sāma daityeṣu naivāsti yataste labdhasaṃśrayāḥ /
MPur, 148, 69.2 durjaneṣu kṛtaṃ sāma mahadyāti ca vandhyatām //
MPur, 148, 70.1 bhavāditi vyavasyanti krūrāḥ sāma mahātmanām /
MPur, 148, 71.1 manyante durjanā nityaṃ sāma cāpi bhayodayāt /
MPur, 148, 77.1 teṣāṃ sāmādi naivāsti daṇḍa eva vidhīyatām /
Nāradasmṛti
NāSmṛ, 1, 1, 12.1 sāmādyupāyasādhyatvāc catuḥsādhana ucyate /
Nāṭyaśāstra
NāṭŚ, 1, 100.1 pūrvaṃ sāma prayoktavyaṃ dvitīyaṃ dānameva ca /
Suśrutasaṃhitā
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 77.1 sāmapūrvaṃ ca daiteyās tatra sāhāyyakarmaṇi /
ViPur, 1, 19, 35.1 sāma copapradānaṃ ca bhedadaṇḍau tathaiva ca /
ViPur, 5, 22, 17.1 sāma copapradānaṃ ca tathā bhedaṃ pradarśayan /
ViPur, 5, 33, 40.1 sa upetyāha govindaṃ sāmapūrvamumāpatiḥ /
Viṣṇusmṛti
ViSmṛ, 3, 38.1 śatrumitrodāsīnamadhyameṣu sāmabhedadānadaṇḍān yathārhaṃ yathākālaṃ prayuñjīta //
Yājñavalkyasmṛti
YāSmṛ, 1, 346.2 kramaśo maṇḍalaṃ cintyaṃ sāmādibhir upakramaiḥ //
YāSmṛ, 1, 347.1 upāyāḥ sāma dānaṃ ca bhedo daṇḍas tathaiva ca /
Bhāgavatapurāṇa
BhāgPur, 4, 14, 13.3 upavrajyābruvanvenaṃ sāntvayitvā ca sāmabhiḥ //
BhāgPur, 10, 1, 46.2 evaṃ sa sāmabhirbhedairbodhyamāno 'pi dāruṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 1189.1 prarocanakṛto manyuḥ sāmnā saralacetasaḥ /
BhāMañj, 5, 10.1 tathāpi sāmasādhye 'rthe na daṇḍaḥ sadbhiriṣyate /
BhāMañj, 5, 12.2 tadeva matamasmākaṃ kva vinā sāma siddhayaḥ //
BhāMañj, 5, 13.1 sādhyānsāmnā parānhatvā lakṣmīmaṇḍanadarpaṇam /
BhāMañj, 5, 26.2 yācñāvihitasāmnā śrīśchinnahastasya kaṅkaṇaḥ //
BhāMañj, 5, 41.1 dvijendra kauravendro 'sau gatvā sāma tvayārthyatām /
BhāMañj, 5, 69.1 sāmnā sakhyaṃ samādāya sa vṛtreṇa tarasvinā /
BhāMañj, 5, 117.2 pratīkāraparo rājā sāmajyeṣṭho hyupakramaḥ //
BhāMañj, 13, 383.1 sāmnā seveta balinaṃ lubdhaṃ dānena sādhayet /
BhāMañj, 13, 400.1 praśāmyati bahiḥ kopo rājñāṃ sāmādibhiḥ kṣaṇāt /
BhāMañj, 13, 514.1 tūrṇaṃ varteta sāmnā vā tyaktātmā vāraṇaṃ vrajet /
BhāMañj, 13, 1717.1 adhikaṃ prīyate kiṃ svit sāmnā dānena vā janaḥ /
BhāMañj, 13, 1718.2 sarvopāyavihīnatvātsāmnā muktimacintayat //
BhāMañj, 13, 1725.2 prītastatyāja taṃ sāmnā ko hi sāntvairna tuṣyati //
BhāMañj, 14, 93.2 ūce kaccittvayā sāmnā rakṣitaṃ bhārataṃ kulam //
BhāMañj, 14, 151.1 dṛṣṭvā māṃ sāyudhaṃ prāptaṃ sāmnā pratyudyato 'si kim /
Garuḍapurāṇa
GarPur, 1, 15, 117.2 sāmabhedastathopāyaḥ sāmarūpī ca sāmagaḥ //
Hitopadeśa
Hitop, 3, 42.2 sāmnā dānena bhedena samastair athavā pṛthak /
Hitop, 4, 55.7 sāmadānabhedadaṇḍāś catvāra upāyāḥ /
Hitop, 4, 106.4 saṅkhyāmātraṃ phalaṃ teṣāṃ siddhiḥ sāmni vyavasthitā //
Kathāsaritsāgara
KSS, 1, 6, 54.2 svarṇaṃ dattvā prayuñjīthā rañjayansāma kiṃcana //
KSS, 1, 6, 62.1 sāma sāntvaṃ mayoktaṃ te vedasyāvasaro 'tra kaḥ /
KSS, 2, 3, 16.2 asādhyo 'pi sa sāmādeḥ sāmnā tāvannirūpyatām //
KSS, 2, 3, 16.2 asādhyo 'pi sa sāmādeḥ sāmnā tāvannirūpyatām //
KSS, 3, 3, 156.1 kanyāsaṃbandhanāmnā hi sāmnā samyaksa bādhitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 14.2 aśakto dvandvayuddhāya tataḥ sāma prayuktavān /