Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Mahābhārata
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 42, 1.2 taṃ hovācājānāsi saumya gautama yad idaṃ vayaṃ caikitāneyāḥ sāmaivopāsmahe /
JUB, 1, 42, 1.4 sāmaiva bhagavanta iti hovāca //
JUB, 1, 50, 1.3 te 'bruvan sāmaiva dvitīyaṃ karavāmahai /
Mahābhārata
MBh, 5, 10, 11.2 sāma tasya prayuñjadhvaṃ tata enaṃ vijeṣyatha //
MBh, 5, 20, 12.2 sāmaiva kurubhiḥ sārdham icchanti kurupuṃgavāḥ //
MBh, 8, 23, 41.2 abravīn madhuraṃ vākyaṃ sāma sarvārthasādhakam //
MBh, 13, 125, 6.2 sāmaivāsmin prayuyuje na mumoha na vivyathe //
Harivaṃśa
HV, 15, 49.1 te vayaṃ sāma pūrvaṃ vai dānaṃ bhedaṃ tathaiva ca /
Liṅgapurāṇa
LiPur, 1, 1, 8.2 tasmai sāma ca pūjāṃ ca yathāvaccakrire tadā //
Matsyapurāṇa
MPur, 148, 70.1 bhavāditi vyavasyanti krūrāḥ sāma mahātmanām /
MPur, 148, 71.1 manyante durjanā nityaṃ sāma cāpi bhayodayāt /
Viṣṇupurāṇa
ViPur, 5, 22, 17.1 sāma copapradānaṃ ca tathā bhedaṃ pradarśayan /
Bhāratamañjarī
BhāMañj, 5, 12.2 tadeva matamasmākaṃ kva vinā sāma siddhayaḥ //
Kathāsaritsāgara
KSS, 1, 6, 54.2 svarṇaṃ dattvā prayuñjīthā rañjayansāma kiṃcana //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 14.2 aśakto dvandvayuddhāya tataḥ sāma prayuktavān /