Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Haṃsadūta
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 2, 8.0 tad āhur naitad ahar ṛcā na yajuṣā na sāmnā pratyakṣāt pratipadyeta narco na yajuṣo na sāmna iyād iti //
AĀ, 1, 3, 2, 8.0 tad āhur naitad ahar ṛcā na yajuṣā na sāmnā pratyakṣāt pratipadyeta narco na yajuṣo na sāmna iyād iti //
AĀ, 1, 3, 2, 11.0 tan narcā na yajuṣā na sāmnā pratyakṣāt pratipadyate narco na yajuṣo na sāmna eti //
AĀ, 1, 3, 2, 11.0 tan narcā na yajuṣā na sāmnā pratyakṣāt pratipadyate narco na yajuṣo na sāmna eti //
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
AĀ, 2, 3, 6, 8.0 ṛg gāthā kumbyā tan mitaṃ yajur nigado vṛthāvāk tad amitaṃ sāmātho yaḥ kaś ca geṣṇaḥ saḥ svara o3m iti satyaṃ nety anṛtam //
AĀ, 5, 1, 5, 12.0 rājaputreṇa carma vyādhayanty āghnanti bhūmidundubhiṃ patnyaś ca kāṇḍavīṇā bhūtānāṃ ca maithunaṃ brahmacāripuṃścalyoḥ saṃpravādo 'nekena sāmnā niṣkevalyāya stuvate rājanastotriyeṇa pratipadyate //
AĀ, 5, 1, 6, 10.1 anyāsu cet samāmnātāsu rājanena sāmnā stuvīran yathāsthānaṃ tā ihaivemāḥ //
AĀ, 5, 2, 5, 4.0 indrāya sāma gāyata sakhāya ā śiṣāmahīti tisra uttamā uddharati //
Aitareyabrāhmaṇa
AB, 1, 22, 15.0 ṛṅmayo yajurmayaḥ sāmamayo vedamayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda yaś caivaṃ vidvānetena yajñakratunā yajate //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 2.0 sāman bhavati ya evaṃ veda //
AB, 3, 23, 3.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa sāman bhavaty asāmanya iti hi nindanti //
AB, 3, 41, 2.0 dvādaśa rātreḥ paryāyāḥ sarve pañcadaśās te dvau dvau sampadya triṃśad ekaviṃśaṃ ṣoᄆaśi sāma trivṛt saṃdhiḥ sā triṃśat sa māsas triṃśan māsasya rātrayo māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānv atirātro 'gniṣṭomam apyety atirātram apiyantam anv aptoryāmo 'pyety atirātro hi sa bhavati //
AB, 3, 49, 7.0 tān agnir aśvo bhūtvābhyatyadravad yad agnir aśvo bhūtvābhyatyadravat tat sākamaśvaṃ sāmābhavat tat sākamaśvasya sākamaśvatvam //
AB, 4, 2, 1.0 gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute //
AB, 4, 2, 1.0 gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 2, 3.0 abhrātṛvyo bhrātṛvyahā bhavati ya evaṃ vidvān nānadaṃ ṣoᄆaśi sāma kurute //
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
AB, 4, 29, 1.0 agnir vai devatā prathamam ahar vahati trivṛt stomo rathaṃtaraṃ sāma gāyatrī chandaḥ //
AB, 4, 31, 1.0 indro vai devatā dvitīyam ahar vahati pañcadaśaḥ stomo bṛhat sāma triṣṭup chandaḥ //
AB, 5, 1, 1.0 viśve vai devā devatās tṛtīyam ahar vahanti saptadaśaḥ stomo vairūpaṃ sāma jagatī chandaḥ //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 4, 1.0 vāg vai devatā caturtham ahar vahaty ekaviṃśaḥ stomo vairājaṃ sāmānuṣṭup chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 6, 1.0 gaur vai devatā pañcamam ahar vahati triṇavaḥ stomaḥ śākvaraṃ sāma paṅktiś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 7, 1.0 mahānāmnīṣv atra stuvate śākvareṇa sāmnā rāthaṃtare 'hani pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 1.0 dyaur vai devatā ṣaṣṭham ahar vahati trayastriṃśaḥ stomo raivataṃ sāmātichandāś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 20, 12.0 gāyat sāma nabhanyaṃ yathā ver iti sūktam arcāma tad vāvṛdhānaṃ svarvad ity anto vai svar anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 25, 10.0 sāmādhvaryur āsīt //
AB, 5, 32, 3.0 sa prajāpatir yajñam atanuta tam āharat tenāyajata sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnodgīthaṃ yad etat trayyai vidyāyai śukraṃ tena brahmatvam akarot //
AB, 5, 32, 4.0 sa prajāpatir yajñaṃ devebhyaḥ samprāyacchat te devā yajñam atanvata tam āharanta tenāyajanta ta ṛcaiva hautram akurvan yajuṣādhvaryavaṃ sāmnodgīthaṃ yad evaitat trayyai vidyāyai śukraṃ tena brahmatvam akurvan //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 33, 1.0 tad āhur mahāvadāḥ yad ṛcaiva hautraṃ kriyate yajuṣādhvaryavaṃ sāmnodgīthaṃ vyārabdhā trayī vidyā bhavaty atha kena brahmatvaṃ kriyata iti trayyā vidyayeti brūyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 8, 1, 3.0 ukto mādhyaṃdinaḥ pavamāno ya ubhayasāmno bṛhatpṛṣṭhasyobhe hi sāmanī kriyete //
AB, 8, 1, 6.0 samāna indranihavo 'vibhaktaḥ so 'hnām udvān brāhmaṇaspatya ubhayasāmno rūpam ubhe hi sāmanī kriyete //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 5.0 ubhayaṃ śṛṇavac ca na iti sāmapragātha ubhayasāmno rūpam ubhe hi sāmanī kriyete //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
Atharvaprāyaścittāni
AVPr, 3, 1, 25.0 sāma tānūnaptre //
AVPr, 3, 4, 8.0 yadi sāmata oṃ svar janad ity āhavanīye juhuyāt //
AVPr, 3, 4, 21.0 vāyur jyotir dyaur vai sāmnām āyatanam //
AVPr, 3, 8, 6.0 bhāruṇḍasāmāni gāpayet //
AVPr, 3, 8, 7.0 yady agāthaḥ syād athāpy asāma kuryāt //
AVPr, 4, 1, 21.0 yadi sāmata oṃ svar janad ity āhavanīye juhuyāt //
AVPr, 6, 4, 15.0 mādhyaṃdinaś cet pavamāne samādhyaṃdināt pavamānā yadi mādhyaṃdinārbhavasya pavamānasya purastād vaṣaṭkāranidhanaṃ sāma kuryāt //
Atharvaveda (Paippalāda)
AVP, 5, 5, 4.0 ṛg vaśā sā sāma garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 13, 4.1 ṛcā kumbhy adhihitā sāmnā pacyata odanaḥ /
AVP, 12, 11, 1.2 īḍānā anv āyan vaśāṃ tad aiḍaṃ sāmocyate //
Atharvaveda (Śaunaka)
AVŚ, 7, 54, 1.1 ṛcaṃ sāma yajāmahe yābhyāṃ karmāṇi kurvate /
AVŚ, 7, 54, 2.1 ṛcaṃ sāma yad aprākṣaṃ havir ojo yajur balam /
AVŚ, 8, 9, 4.1 bṛhataḥ pari sāmāni ṣaṣṭhāt pañcādhi nirmitā /
AVŚ, 8, 9, 16.1 ṣaṭ jātā bhūtā prathamajā ṛtasya ṣaṭ u sāmāni ṣaḍahaṃ vahanti /
AVŚ, 8, 9, 16.2 ṣaḍyogaṃ sīram anu sāma sāma ṣaṭ āhur dyāvāpṛthivīḥ ṣaṭ urvīḥ //
AVŚ, 8, 9, 16.2 ṣaḍyogaṃ sīram anu sāma sāma ṣaṭ āhur dyāvāpṛthivīḥ ṣaṭ urvīḥ //
AVŚ, 9, 6, 2.1 sāmāni yasya lomāni yajur hṛdayam ucyate paristaraṇam iddhaviḥ //
AVŚ, 9, 10, 2.1 gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam /
AVŚ, 10, 5, 30.1 viṣṇoḥ kramo 'si sapatnahā ṛksaṃśito sāmatejāḥ /
AVŚ, 10, 7, 14.1 yatra ṛṣayaḥ prathamajā ṛcaḥ sāma yajur mahī /
AVŚ, 10, 7, 20.2 sāmāni yasya lomāny atharvāṅgiraso mukhaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 44.1 ime mayūkhā upa tastabhur divaṃ sāmāni cakrus tasarāṇi vātave //
AVŚ, 10, 8, 41.2 sāmnā ye sāma saṃvidur ajas tad dadṛśe kva //
AVŚ, 10, 10, 14.2 vaśā samudre prānṛtyad ṛcaḥ sāmāni bibhratī //
AVŚ, 11, 3, 15.1 brahmaṇā parigṛhītā sāmnā paryūḍhā //
AVŚ, 11, 6, 14.1 yajñaṃ brūmo yajamānam ṛcaḥ sāmāni bheṣajā /
AVŚ, 11, 7, 5.1 ṛk sāma yajur ucchiṣṭa udgīthaḥ prastutaṃ stutam /
AVŚ, 11, 7, 5.2 hiṅkāra ucchiṣṭe svaraḥ sāmno meḍiś ca tan mayi //
AVŚ, 11, 7, 24.1 ṛcaḥ sāmāni chandāṃsi purāṇaṃ yajuṣā saha /
AVŚ, 11, 8, 23.2 śarīraṃ brahma prāviśad ṛcaḥ sāmātho yajuḥ //
AVŚ, 12, 1, 38.2 brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave //
AVŚ, 14, 1, 11.1 ṛksāmābhyām abhihitau gāvau te sāmanāv aitām /
AVŚ, 14, 2, 71.1 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ dyaur ahaṃ pṛthivī tvam /
AVŚ, 15, 3, 8.0 sāmāsāda udgītho 'paśrayaḥ //
AVŚ, 15, 6, 3.2 tam ṛcaś ca sāmāni ca yajūṃṣi ca brahma cānuvyacalan /
AVŚ, 15, 6, 3.3 ṛcāṃ ca vai sa sāmnāṃ ca yajuṣāṃ ca brahmaṇaś ca priyaṃ dhāma bhavati ya evaṃ veda //
Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 6.1 vāte pūtigandhe nīhāre ca nṛttagītavāditraruditasāmaśabdeṣu tāvantaṃ kālam //
BaudhDhS, 2, 14, 4.1 ṛco yajūṃṣi sāmānīti śrāddhasya mahimā /
BaudhDhS, 2, 14, 5.1 rākṣoghnāni ca sāmāni svadhāvanti yajūṃṣi ca /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 18, 23.2 parimitā vā ṛcaḥ parimitāni sāmāni parimitāni yajūṃṣi /
BaudhDhS, 3, 9, 4.4 somāya svāhā viśvebhyo devebhyaḥ svayaṃbhuva ṛgbhyo yajurbhyaḥ sāmabhyo 'tharvabhyaḥ śraddhāyai prajñāyai medhāyai śriyai hriyai savitre sāvitryai sadasaspataye 'numataye ca //
BaudhDhS, 3, 9, 8.1 apratibhāyāṃ yāvatā kālena na veda tāvantaṃ kālaṃ tad adhīyīta sa yadā jānīyād ṛkto yajuṣṭaḥ sāmata iti //
BaudhDhS, 3, 10, 10.1 upaniṣado vedādayo vedāntāḥ sarvacchandaḥsu saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī bṛhadrathaṃtare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamaṃ bahiṣpavamānaḥ kūśmāṇḍyaḥ pāvamānyaḥ sāvitrī ceti pāvanāni //
BaudhDhS, 4, 5, 1.1 athātaḥ sampravakṣyāmi sāmargyajuratharvaṇām /
BaudhDhS, 4, 5, 29.1 ṛgyajuḥsāmavedānāṃ vedasyānyatamasya vā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 1, 11, 12.0 vaiṣṇavībhiḥ ṛgyajuḥsāmātharvabhiḥ stotraiḥ stutibhiḥ stuvanti //
BaudhGS, 3, 3, 34.1 etena dhātrantaraśaivabahurūpapārṣadaskandendrāṇāṃ vratānāṃ samāpanaṃ brahmābhyased ṛksāma yajur vā chandasām anusavanaṃ labheta kāmam iti ha smāha bodhāyanaḥ //
BaudhGS, 3, 5, 7.1 sa yady u haivaṃ kuryād yathā yajuṣocchriyante sadasyarksāmayajūṃṣy ātharvaṇāny āṅgirasāni mithunīsaṃbhavantīti tad yad adhyavasyed yathā mithunīsaṃbhavantāv adhyavasyet tādṛk tad yadyajuṣkṛtaṃ syāt //
BaudhGS, 4, 2, 9.3 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
BaudhGS, 4, 5, 4.0 tatrodāharanti bhūr ity ṛco bhuva iti yajūṃṣi suvar iti sāmāni //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 17.0 tāyate trivṛd agniṣṭomo rathaṃtarasāmā //
BaudhŚS, 16, 3, 22.0 atha śvo bhūte tāyate pañcadaśa ukthyo bṛhatsāmā //
BaudhŚS, 16, 3, 26.0 atha śvo bhūte tāyate saptadaśa ukthyo vairūpasāmā //
BaudhŚS, 16, 3, 30.0 atha śvo bhūte tāyata ekaviṃśa ukthyo vairājasāmā //
BaudhŚS, 16, 4, 7.0 atha śvo bhūte tāyate triṇava ukthyaḥ śākvarasāmā //
BaudhŚS, 16, 4, 13.0 udgātāro haitābhir araṇyegeyānāṃ sāmnāṃ śucaṃ śamayanto manyante //
BaudhŚS, 16, 4, 17.0 atha śvo bhūte tāyate trayastriṃśa ukthyo raivatasāmā //
BaudhŚS, 16, 6, 1.0 atha śvo bhūte caturviṃśaṃ chandomam upayanti bṛhatsāmānam //
BaudhŚS, 16, 6, 2.0 atha śvo bhūte catuścatvāriṃśaṃ chandomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 6, 3.0 atha śvo bhūte 'ṣṭācatvāriṃśaṃ chandomam upayanti bṛhatsāmānam //
BaudhŚS, 16, 6, 4.0 atha śvo bhūte caturviṃśam agniṣṭomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 6, 23.0 saṃtiṣṭhata eṣa caturviṃśo 'gniṣṭomo rathaṃtarasāmā //
BaudhŚS, 16, 14, 21.0 athaitaṃ vaiṣuvate 'hany ekaviṃśam agniṣṭomam upayanti bṛhatsāmānam //
BaudhŚS, 16, 20, 5.0 athaitaṃ mahāvratīye 'hni pañcaviṃśam agniṣṭomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 21, 13.0 prastute sāmni saṃpraiṣam āha ājisṛta ājiṃ dhāvata dundubhīn samāghnata abhiṣotāro 'bhiṣuṇuta agnīd āśiraṃ vinayolūkhalam udvādaya pratiprasthātaḥ saumyasya viddhi iti //
BaudhŚS, 16, 22, 1.0 bhadram u nāma sāmāsti //
BaudhŚS, 16, 24, 10.0 gāyatraṃ pūrve 'han sāma bhavati //
BaudhŚS, 16, 24, 12.0 rathaṃtaraṃ pūrve 'han sāma bhavati //
BaudhŚS, 16, 24, 14.0 vaikhānasaṃ pūrve 'han sāma bhavati //
BaudhŚS, 16, 25, 12.0 tasya saptadaśaṃ prātaḥsavanam ekaviṃśaṃ mādhyaṃdinaṃ savanaṃ triṇava ārbhavaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāni saṣoḍaśikāni //
BaudhŚS, 16, 28, 5.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 16, 28, 11.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 16, 28, 26.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 16, 34, 10.0 trivṛta āyatane trayastriṃśam ukthyam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 34, 12.0 pañcadaśasyāyatane triṇavam ukthyam upayanti bṛhatsāmānam //
BaudhŚS, 16, 34, 14.0 saptadaśasyāyatana ekaviṃśam ukthyam upayanti vairūpasāmānam //
BaudhŚS, 16, 34, 16.0 sva evāyatana ekaviṃśam ukthyam upayanti vairājasāmānam //
BaudhŚS, 16, 34, 18.0 sva evāyatane triṇavam ukthyam upayanti śākvarasāmānam //
BaudhŚS, 16, 34, 20.0 sva evāyatane trayastriṃśam ukthyam upayanti raivatasāmānam //
BaudhŚS, 18, 1, 11.0 tāyate trivṛd agniṣṭomo rathaṃtarasāmā pravargyavān //
BaudhŚS, 18, 7, 9.0 sa eṣa gosavaḥ ṣaṭtriṃśaḥ sarva ukthya ubhayasāmāyutadakṣiṇaḥ //
BaudhŚS, 18, 15, 6.0 caturviṃśaṃ hotuḥ pṛṣṭhaṃ rathaṃtaraṃ ca vairājaṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti //
BaudhŚS, 18, 15, 7.0 catuścatvāriṃśaṃ maitrāvaruṇasya vāmadevyaṃ ca śākvaraṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti //
BaudhŚS, 18, 15, 8.0 aṣṭācatvāriṃśaṃ brāhmaṇācchaṃsino naudhasaṃ ca vairūpaṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti //
BaudhŚS, 18, 15, 9.0 ekaviṃśam acchāvākasya kāleyaṃ ca raivataṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti //
BaudhŚS, 18, 15, 11.0 triṇava ārbhavaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthyāni saṣoḍaśikāni pañcadaśānītarāṇi trivṛd rāthaṃtaraḥ sandhiḥ //
BaudhŚS, 18, 27, 2.0 trivṛd abhyāvarti pañcadaśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 3.0 pañcadaśam abhyāvarti saptadaśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 4.0 saptadaśam abhyāvarty ekaviṃśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 5.0 ekaviṃśam abhyāvarti triṇavam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 6.0 triṇavam abhyāvarti trayastriṃśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 7.0 trayastriṃśam abhyāvarti triṇavam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 8.0 triṇavam abhyāvarty ekaviṃśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 9.0 ekaviṃśam abhyāvarti saptadaśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 10.0 saptadaśam abhyāvarti pañcadaśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 11.0 pañcadaśam abhyāvarti trivṛd agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 1.0 athaināṃ tūṣṇīṃ hiṃkṛtya vāgyata upetyāmūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti //
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiñca ṛco yajūṃṣi sāmāni chandāṃsi yajñān prajāṃ paśūn /
BĀU, 1, 3, 22.1 eṣa u eva sāma /
BĀU, 1, 3, 22.2 vāg vai sāmaiṣa sā cāmaś ceti tat sāmnaḥ sāmatvam /
BĀU, 1, 3, 22.2 vāg vai sāmaiṣa sā cāmaś ceti tat sāmnaḥ sāmatvam /
BĀU, 1, 3, 22.2 vāg vai sāmaiṣa sā cāmaś ceti tat sāmnaḥ sāmatvam /
BĀU, 1, 3, 22.3 yadveva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhis tribhir lokaiḥ samo 'nena sarveṇa tasmādveva sāma /
BĀU, 1, 3, 22.4 aśnute sāmnaḥ sāyujyaṃ salokatām ya evam etat sāma veda //
BĀU, 1, 3, 22.4 aśnute sāmnaḥ sāyujyaṃ salokatām ya evam etat sāma veda //
BĀU, 1, 3, 25.1 tasya haitasya sāmno yaḥ svaṃ veda bhavati hāsya svam /
BĀU, 1, 3, 25.7 bhavati hāsya svaṃ ya evam etat sāmnaḥ svaṃ veda //
BĀU, 1, 3, 26.1 tasya haitasya sāmno yaḥ suvarṇaṃ veda bhavati hāsya suvarṇam /
BĀU, 1, 3, 26.3 bhavati hāsya suvarṇaṃ ya evam etat sāmnaḥ suvarṇaṃ veda //
BĀU, 1, 3, 27.1 tasya haitasya sāmno yaḥ pratiṣṭhāṃ veda prati ha tiṣṭhati /
BĀU, 1, 3, 28.2 sa vai khalu prastotā sāma prastauti /
BĀU, 1, 3, 28.16 na haivālokyatāyā āśāsti ya evam etat sāma veda //
BĀU, 1, 6, 1.4 etad eṣāṃ sāma /
BĀU, 1, 6, 2.3 etad eṣāṃ sāma /
BĀU, 1, 6, 3.3 etad eṣāṃ sāma /
BĀU, 5, 13, 3.1 sāma /
BĀU, 5, 13, 3.2 prāṇo vai sāma /
BĀU, 5, 13, 3.5 sāmnaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda //
BĀU, 5, 14, 2.1 ṛco yajūṃṣi sāmānītyaṣṭāvakṣarāṇi /
BĀU, 6, 4, 20.4 sāmāham asmi ṛk tvam /
Chāndogyopaniṣad
ChU, 1, 1, 2.7 ṛcaḥ sāma rasaḥ /
ChU, 1, 1, 2.8 sāmna udgītho rasaḥ //
ChU, 1, 1, 4.1 katamā katamark katamat katamat sāma katamaḥ katama udgītha iti vimṛṣṭaṃ bhavati //
ChU, 1, 1, 5.2 prāṇaḥ sāma /
ChU, 1, 1, 5.4 tad vā etan mithunaṃ yad vāk ca prāṇaś cark ca sāma ca //
ChU, 1, 3, 4.3 yark tat sāma /
ChU, 1, 3, 4.4 tasmād aprāṇann anapānan sāma gāyati /
ChU, 1, 3, 4.5 yat sāma sa udgīthaḥ /
ChU, 1, 3, 8.3 yena sāmnā stoṣyan syāt tat sāmopadhāvet //
ChU, 1, 3, 8.3 yena sāmnā stoṣyan syāt tat sāmopadhāvet //
ChU, 1, 4, 3.1 tān u tatra mṛtyur yathā matsyam udake paripaśyed evaṃ paryapaśyad ṛci sāmni yajuṣi /
ChU, 1, 4, 3.2 te nu vittvordhvā ṛcaḥ sāmno yajuṣaḥ svaram eva prāviśan //
ChU, 1, 4, 4.1 yadā vā ṛcam āpnoty om ity evātisvarati evaṃ sāmaivaṃ yajuḥ /
ChU, 1, 6, 1.2 agniḥ sāma /
ChU, 1, 6, 1.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 6, 1.4 tasmād ṛcy adhyūḍhaṃ sāma gīyate /
ChU, 1, 6, 1.7 tat sāma //
ChU, 1, 6, 2.2 vāyuḥ sāma /
ChU, 1, 6, 2.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 6, 2.4 tasmād ṛcyadhyūḍhaṃ sāma gīyate /
ChU, 1, 6, 2.7 tat sāma //
ChU, 1, 6, 3.2 ādityaḥ sāma /
ChU, 1, 6, 3.3 tad etad etasyām ṛcyadhyūḍhaṃ sāma /
ChU, 1, 6, 3.4 tasmād ṛcyadhyūḍhaṃ sāma gīyate /
ChU, 1, 6, 3.7 tat sāma //
ChU, 1, 6, 4.2 candramāḥ sāma /
ChU, 1, 6, 4.3 tad etad etasyām ṛcyadhyūḍhaṃ sāma /
ChU, 1, 6, 4.4 tasmād ṛcyadhyūḍhaṃ sāma gīyate /
ChU, 1, 6, 4.7 tat sāma //
ChU, 1, 6, 5.2 atha yan nīlaṃ paraḥkṛṣṇaṃ tat sāma /
ChU, 1, 6, 5.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 6, 5.4 tasmād ṛcy adhyūḍhaṃ sāma gīyate //
ChU, 1, 6, 6.3 tat sāma /
ChU, 1, 6, 8.1 tasyark ca sāma ca geṣṇau /
ChU, 1, 7, 1.3 prāṇaḥ sāma /
ChU, 1, 7, 1.4 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 7, 1.5 tasmād ṛcy adhyūḍhaṃ sāma gīyate /
ChU, 1, 7, 1.8 tat sāma //
ChU, 1, 7, 2.2 ātmā sāma /
ChU, 1, 7, 2.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 7, 2.4 tasmād ṛcy adhyūḍhaṃ sāma gīyate /
ChU, 1, 7, 2.7 tat sāma //
ChU, 1, 7, 3.2 manaḥ sāma /
ChU, 1, 7, 3.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 7, 3.4 tasmād ṛcy adhyūḍhaṃ sāma gīyate /
ChU, 1, 7, 3.7 tat sāma //
ChU, 1, 7, 4.2 atha yan nīlaṃ paraḥkṛṣṇaṃ tat sāma /
ChU, 1, 7, 4.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 7, 4.4 tasmād ṛcy adhyūḍhaṃ sāma gīyate /
ChU, 1, 7, 4.7 tat sāma //
ChU, 1, 7, 5.2 tat sāma /
ChU, 1, 7, 7.1 atha ya etad evaṃ vidvān sāma gāyaty ubhau sa gāyati /
ChU, 1, 7, 9.2 eṣa hy eva kāmāgānasyeṣṭe ya evaṃ vidvān sāma gāyati sāma gāyati //
ChU, 1, 7, 9.2 eṣa hy eva kāmāgānasyeṣṭe ya evaṃ vidvān sāma gāyati sāma gāyati //
ChU, 1, 8, 4.1 kā sāmno gatir iti /
ChU, 1, 8, 5.5 svargaṃ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ /
ChU, 1, 8, 5.6 svargasaṃstāvaṃ hi sāmeti //
ChU, 1, 8, 6.1 taṃ ha śilakaḥ śālāvatyaś caikitāyanaṃ dālbhyam uvācāpratiṣṭhitaṃ vai kila te dālbhya sāma /
ChU, 1, 8, 7.7 pratiṣṭhāṃ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ /
ChU, 1, 8, 7.8 pratiṣṭhāsaṃstāvaṃ hi sāmeti //
ChU, 1, 8, 8.2 antavad vai kila te śālāvatya sāma /
ChU, 1, 13, 4.3 ya etām evaṃ sāmnām upaniṣadaṃ vedopaniṣadaṃ veda //
ChU, 2, 1, 1.1 samastasya khalu sāmna upāsanaṃ sādhu /
ChU, 2, 1, 1.2 yat khalu sādhu tat sāmety ācakṣate /
ChU, 2, 1, 2.2 sāmnainam upāgād iti sādhunainam upāgād ity eva tad āhuḥ /
ChU, 2, 1, 3.2 sāma no bateti yat sādhu bhavati sādhu batety eva tad āhuḥ /
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 2, 2, 1.1 lokeṣu pañcavidhaṃ sāmopāsīta /
ChU, 2, 2, 3.1 kalpante hāsmai lokā ūrdhvāś cāvṛttaś ca ya etad evaṃ vidvāṃl lokeṣu pañcavidhaṃ sāmopāste //
ChU, 2, 3, 1.1 vṛṣṭau pañcavidhaṃ sāmopāsīta /
ChU, 2, 3, 2.1 udgṛhṇāti tan nidhanaṃ varṣayati ha ya etad evaṃ vidvān vṛṣṭau pañcavidhaṃ sāmopāste //
ChU, 2, 4, 1.1 sarvāsv apsu pañcavidhaṃ sāmopāsīta /
ChU, 2, 4, 2.1 na hāpsu praity apsumān bhavati ya etad evaṃ vidvān sarvāsv apsu pañcavidhaṃ sāmopāste //
ChU, 2, 5, 1.1 ṛtuṣu pañcavidhaṃ sāmopāsīta /
ChU, 2, 5, 2.1 kalpante hāsmā ṛtava ṛtumān bhavati ya etad evaṃ vidvān ṛtuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 6, 1.1 paśuṣu pañcavidhaṃ sāmopāsīta /
ChU, 2, 6, 2.1 bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 7, 1.1 prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāsīta /
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 8, 1.2 vāci saptavidhaṃ sāmopāsīta /
ChU, 2, 8, 3.3 ya etad evaṃ vidvān vāci saptavidhaṃ sāmopāste //
ChU, 2, 9, 1.1 atha khalv amum ādityaṃ saptavidhaṃ sāmopāsīta /
ChU, 2, 9, 1.2 sarvadā samas tena sāma /
ChU, 2, 9, 1.3 māṃ prati māṃ pratīti sarveṇa samas tena sāma //
ChU, 2, 9, 2.5 hiṅkārabhājino hy etasya sāmnaḥ //
ChU, 2, 9, 3.4 prastāvabhājino hy etasya sāmnaḥ //
ChU, 2, 9, 4.4 ādibhājīni hy etasya sāmnaḥ //
ChU, 2, 9, 5.4 udgīthabhājino hy etasya sāmnaḥ //
ChU, 2, 9, 6.4 pratihārabhājino hy etasya sāmnaḥ //
ChU, 2, 9, 7.4 upadravabhājino hy etasya sāmnaḥ //
ChU, 2, 9, 8.4 nidhanabhājino hy etasya sāmnaḥ /
ChU, 2, 9, 8.5 evaṃ khalv amum ādityaṃ saptavidhaṃ sāmopāste //
ChU, 2, 10, 1.1 atha khalv ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāsīta /
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 2, 21, 1.6 etat sāma sarvasmin protam //
ChU, 2, 21, 2.1 sa ya evam etat sāma sarvasmin protaṃ veda sarvaṃ ha bhavati //
ChU, 2, 22, 1.1 vinardi sāmno vṛṇe paśavyam ity agner udgīthaḥ /
ChU, 2, 24, 3.1 purā prātaranuvākasyopākaraṇāj jaghanena gārhapatyasyodaṅmukha upaviśya sa vāsavaṃ sāmābhigāyati //
ChU, 2, 24, 7.1 purā mādhyaṃdinasya savanasyopākaraṇāj jaghanenāgnīdhrīyasyodaṅmukha upaviśya sa raudraṃ sāmābhigāyati //
ChU, 2, 24, 11.1 purā tṛtīyasavanasyopākaraṇāj jaghanenāhavanīyasyodaṅmukha upaviśya sa ādityaṃ sa vaiśvadevaṃ sāmābhigāyati //
ChU, 4, 17, 2.5 sāmāny ādityāt //
ChU, 4, 17, 3.5 svar iti sāmabhyaḥ //
ChU, 4, 17, 6.1 atha yadi sāmato riṣyet svaḥ svāhety āhavanīye juhuyāt /
ChU, 4, 17, 6.2 sāmnām eva tadrasena sāmnāṃ vīryeṇa sāmnāṃ yajñasya viriṣṭaṃ saṃdadhāti //
ChU, 4, 17, 6.2 sāmnām eva tadrasena sāmnāṃ vīryeṇa sāmnāṃ yajñasya viriṣṭaṃ saṃdadhāti //
ChU, 4, 17, 6.2 sāmnām eva tadrasena sāmnāṃ vīryeṇa sāmnāṃ yajñasya viriṣṭaṃ saṃdadhāti //
ChU, 6, 7, 2.3 ṛcaḥ somya yajūṃṣi sāmānīti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 1.0 ṣoḍaśisāmnā stoṣyamāṇo yathāsanam upaviśya havirdhānaṃ gatvā ṣoḍaśigraham avekṣetodgātā yasmād anya iti //
DrāhŚS, 7, 1, 9.0 yo yaḥ sāmāṅgaṃ brūyāt sa hiraṇyaṃ dhārayet //
DrāhŚS, 7, 1, 24.0 triṣṭupchandasā vājapeyasāmni bhakṣayediti gautamaḥ //
DrāhŚS, 7, 3, 5.2 mā sāma mitrayur jana indra mā stena īśateti //
DrāhŚS, 7, 4, 21.0 pṛṣṭhyasvarasāmnāṃ ca //
DrāhŚS, 8, 1, 8.0 pūrvo bṛhataḥ sāmatṛcaḥ //
DrāhŚS, 8, 1, 12.0 ṣaṭtriṃśāni vā hotṛkasāmāni //
DrāhŚS, 8, 2, 25.0 nityaśca sāmatṛcaḥ //
DrāhŚS, 9, 1, 15.0 yo yaḥ sāmāṅgaṃ brūyātsa udaghoṣaṃ janayet //
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 10, 4, 8.0 vivayanam ālabhyarcaḥ prāñca ātānā yajūṃṣi tiryañcaḥ sāmānyāstaraṇaṃ śrīr upabarhaṇaṃ vākovākyam atilokā vāravantīyaṃ saṃdhayo rājanam ātmā pratiṣṭhā yajñāyajñīyamiti //
DrāhŚS, 11, 2, 5.3 tenedam upagāyatāṃ te sāma mahayiṣyata iti //
DrāhŚS, 11, 2, 10.3 sarvā satrasya sā rāddhistathedaṃ sāma gīyata iti //
DrāhŚS, 12, 2, 14.0 dṛṣṭaṃ cānena sāmagānaṃ brahmā rathacakre 'bhigāyatīti //
DrāhŚS, 13, 4, 15.0 kaukilyāṃ sāmagānaṃ netarasyāṃ saṃśānāni gāyediti ha smāha kautsaḥ //
Gautamadharmasūtra
GautDhS, 2, 7, 21.1 ṛgyajuṣaṃ ca sāmaśabdo yāvat //
GautDhS, 3, 1, 12.1 upaniṣado vedāntaḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājatarauhiṇe sāmanī bṛhadrathantare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamad bahiṣpavamānaṃ kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvamānāni //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 48.0 aindraḥ sthālīpākas tasya juhuyād ṛcaṃ sāma yajāmaha ityetayarcā sadasaspatim adbhutam iti vobhābhyāṃ vā //
GobhGS, 3, 9, 22.0 ariṣṭaṃ sāmasaṃyogam eke //
Gopathabrāhmaṇa
GB, 1, 1, 23, 22.0 sāmni sāma //
GB, 1, 1, 23, 22.0 sāmni sāma //
GB, 1, 1, 24, 22.0 mantraḥ kalpo brāhmaṇam ṛg yajuḥ sāma //
GB, 1, 1, 27, 26.0 mantraḥ kalpo brāhmaṇam ṛgyajuḥsāmātharvāṇi //
GB, 1, 1, 28, 3.0 tasmād ṛgyajuḥsāmāny apakrāntatejāṃsy āsan //
GB, 1, 1, 29, 12.0 sāmnām ādityo devatam //
GB, 1, 1, 36, 2.0 divā sāma samadadhāt //
GB, 1, 1, 36, 3.0 sāmnādityam //
GB, 1, 2, 9, 14.0 sāmamayaṃ tejaḥ //
GB, 1, 2, 9, 25.0 yad udgātā sāmnā karoti divaṃ tenāpyāyayati //
GB, 1, 2, 16, 12.0 vṛṣabho roravīty eṣa ha vai vṛṣabha eṣa tad roravīti yad yajñeṣu śastrāṇi śaṃsaty ṛgbhir yajurbhiḥ sāmabhir brahmabhir iti //
GB, 1, 2, 18, 16.0 rathantaraṃ nāma me sāmāghoraṃ cākrūraṃ ca //
GB, 1, 2, 21, 22.0 tāṃ pañcasv apaśyad ṛci yajuṣi sāmni śānte 'tha ghore //
GB, 1, 2, 24, 1.2 ta ūcur ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brāhmaṇam //
GB, 1, 2, 24, 13.2 sāmavidam evodgātāraṃ vṛṇīṣva //
GB, 1, 2, 24, 15.1 dyaur vai sāmnām āyatanam /
GB, 1, 3, 1, 4.0 evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahaty om iti harcām om iti yajuṣām om iti sāmnām om iti sarvasyāhābhivādaḥ //
GB, 1, 3, 1, 14.0 tasmād ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brahmāṇam //
GB, 1, 3, 2, 2.0 sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvam //
GB, 1, 3, 2, 3.0 taṃ vā etaṃ mahāvādyaṃ kurute yad ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvam //
GB, 1, 3, 3, 7.0 yadi sāmata oṃ svar janad ity āhavanīye juhuyāt //
GB, 1, 3, 3, 9.0 tad vākovākyasyarcāṃ yajuṣāṃ sāmnām atharvāṅgirasām //
GB, 1, 3, 5, 3.0 tāsām indra ukthāni sāmāni lulopa //
GB, 1, 4, 23, 2.0 ta ādityā laghubhiḥ sāmabhiś caturbhi stomair dvābhyāṃ pṛṣṭhyābhyāṃ svargaṃ lokam abhyaplavanta //
GB, 1, 4, 23, 4.0 anvañca evāṅgiraso gurubhiḥ sāmabhiḥ sarvai stomaiḥ sarvaiḥ pṛṣṭhyaiḥ svargaṃ lokam abhyaspṛśanta //
GB, 1, 5, 1, 11.0 dve hyeva sāmanī bhavato bṛhadrathantare eva //
GB, 1, 5, 10, 6.0 tenāyātayāmnā yā vede vyaṣṭir āsīt tāṃ pañcasv apaśyann ṛci yajuṣi sāmni śānte 'tha ghore //
GB, 1, 5, 11, 5.0 ete ha vā avidvāṃso yatrānṛgviddhotā bhavaty ayajurvid adhvaryur asāmavid udgātābhṛgvaṅgirovid brahmā //
GB, 1, 5, 24, 4.1 audumbaryāṃ sāmaghoṣeṇa tāvat saviṣṭutibhiś ca stomaiḥ chandasā /
GB, 1, 5, 24, 4.2 sāmāni bhāgāṃś caturo vahanti gītyā stomena saha prastāvena ca //
GB, 1, 5, 24, 10.1 sāmnodgātā chādayann apramatta audumbaryāṃ stobhadeyaḥ sagadgadaḥ /
GB, 1, 5, 24, 11.1 sāmnā divy ekaṃ nihitaṃ stuvantaḥ sūryaṃ pādaṃ brahmaṇā dhārayanti /
GB, 1, 5, 25, 10.2 uṣṇikkakubbhyāṃ bhṛgvaṅgiraso jagatyā sāmāni kavayo vadanti //
GB, 1, 5, 25, 11.1 ṛgbhiḥ pṛthivīṃ yajuṣāntarikṣaṃ sāmnā divaṃ lokajit somajambhāḥ /
GB, 1, 5, 25, 12.1 ṛgbhiḥ suśasto yajuṣā pariṣkṛtaḥ saviṣṭutaḥ sāmajit somajambhāḥ /
GB, 1, 5, 25, 13.2 divaṃ veda sāmago yo vipaścit sarvān lokān yad bhṛgvaṅgirovit //
GB, 2, 2, 6, 13.0 taṃ saṃbhṛtyocatur brahman gharmeṇa pracariṣyāmo hotar gharmam abhiṣṭuhy udgātaḥ sāmāni gāyeti //
GB, 2, 2, 6, 30.0 so 'gnir devayonir ṛṅmayo yajurmayaḥ sāmamayo brahmamayo 'mṛtamaya āhutimayaḥ sarvendriyasampanno yajamāna ūrdhvaḥ svargaṃ lokam eti //
GB, 2, 2, 14, 22.0 sāmabhir evobhayato 'tharvāṅgirobhir guptābhir guptai stutety eva //
GB, 2, 3, 9, 23.0 hiṃkṛtyodgātāraḥ sāmnā stuvanti //
GB, 2, 3, 20, 2.0 ṛk ca vā idam agre sāma cāstāṃ //
GB, 2, 3, 20, 4.0 amo nāma sāma //
GB, 2, 3, 20, 5.0 sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti //
GB, 2, 3, 20, 6.0 nety abravīt sāma //
GB, 2, 3, 20, 14.0 tisṛbhir hi sāma saṃmitaṃ bhavati //
GB, 2, 3, 20, 17.0 yad vai tat sā cāmaś ca samavadatāṃ tat sāmābhavat //
GB, 2, 3, 20, 18.0 tat sāmnaḥ sāmatvam //
GB, 2, 3, 20, 18.0 tat sāmnaḥ sāmatvam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 16, 18.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
HirGS, 1, 20, 2.10 amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv ehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya /
HirGS, 2, 3, 9.4 suvaḥ sāmāni tvayi juhomi svāhā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 12.0 bhūr ṛcaḥ svāhā bhuvo yajūṃṣi svāhā svaḥ sāmāni svāheti //
JaimGS, 1, 14, 6.0 ṛṣīn devāṃśchandāṃsy ṛco yajūṃṣi sāmāny ṛcaṃ sāma yajāmahe sadasaspatim adbhutaṃ medhākāram iti //
JaimGS, 1, 14, 6.0 ṛṣīn devāṃśchandāṃsy ṛco yajūṃṣi sāmāny ṛcaṃ sāma yajāmahe sadasaspatim adbhutaṃ medhākāram iti //
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 2, 4, 17.0 āsye hiraṇyaśakalam ādhāyāgnīn upohya sāmabhir upatiṣṭhate nāke suparṇam iti grāmyaṃ geyam //
JaimGS, 2, 7, 3.0 etāny ṛksāmāni gāyet //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 8, 11.0 apratibhāyāṃ yāvatā kālena vedam adhīyīta tāvatkālam adhīyīta yaj jānīyād ṛkto yajuṣṭaḥ sāmatas tad avāpnuyāt //
JaimGS, 2, 8, 12.0 tadbrāhmaṇaṃ tacchāndasaṃ taddaivataṃ sāma vā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 8.3 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 3, 7.3 atha yad itarat sāmordhvaṃ tasya pratihārāt //
JUB, 1, 4, 6.3 śrīr vai sāmno hiṅkāra iti //
JUB, 1, 6, 1.3 tena vā etam pūrveṇa sāmapathas tad eva manasāhṛtyopariṣṭād etasyaitasminn amṛte nidadhyād iti //
JUB, 1, 6, 6.3 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 9, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 9, 2.1 om iti vai sāma vāg ity ṛk /
JUB, 1, 9, 4.3 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 11, 3.1 so 'bravīd ekaṃ vai vedam annādyam asṛkṣi sāmaiva /
JUB, 1, 12, 3.1 tad yad ebhyas tat sāma prāyacchad etam evaibhyas tad ādityam prāyacchat //
JUB, 1, 12, 5.2 tad yad eṣa sarvair lokaiḥ samas tasmād eṣa eva sāma /
JUB, 1, 12, 5.3 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 12, 5.3 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 13, 3.2 sa yajūṃṣy eva hiṅkāram akarod ṛcaḥ prastāvaṃ sāmāny udgīthaṃ stomam pratihāraṃ chando nidhanam /
JUB, 1, 13, 7.1 sa vidyād aham eva sāmāsmi mayy etā devatā iti //
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 14, 2.3 tad etad devaśrut sāma //
JUB, 1, 15, 3.1 tān abravīt sāmnānṛcena svargaṃ lokam prayāteti /
JUB, 1, 15, 3.2 te sāmnānṛcena svargaṃ lokam prāyan //
JUB, 1, 15, 4.1 pra vā ime sāmnāgur iti /
JUB, 1, 16, 4.1 te 'bruvann ṛcy eva sāma gāyāmeti /
JUB, 1, 16, 4.2 te punaḥ pratyādrutyarci sāmāgāyan /
JUB, 1, 16, 6.1 prajāpatir vai sāmnemāṃ jitim ajayad yāsyeyaṃ jitis tām /
JUB, 1, 16, 7.1 te devāḥ prajāpatim upetyābruvann asmabhyam apīdaṃ sāma prayaccheti /
JUB, 1, 16, 7.3 tad ebhyaḥ sāma prāyacchat //
JUB, 1, 16, 8.1 tad enān idaṃ sāma svargaṃ lokaṃ nākāmayata voḍhum //
JUB, 1, 16, 9.1 te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti //
JUB, 1, 17, 1.1 tad āhur yad ovā ovā iti gīyate kvātrarg bhavati kva sāmeti //
JUB, 1, 19, 1.1 athaitad ekaviṃśaṃ sāma //
JUB, 1, 19, 3.1 tad etad ekaviṃśaṃ sāma /
JUB, 1, 19, 3.2 sa ya evam etad ekaviṃśaṃ sāma vedaitena hāsya sarveṇodgītam bhavaty etasmād v eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 20, 6.1 tasyaitasya sāmnas tisra āgās trīṇy āgītāni ṣaḍ vibhūtayaś catasraḥ pratiṣṭhā daśa pragāḥ sapta saṃsthā dvau stobhāv ekaṃ rūpam //
JUB, 1, 21, 7.1 tasyaitasya sāmno devā ājim āyan /
JUB, 1, 21, 8.2 ta indram abruvan tava vai vayaṃ smo 'nu na etasmin sāmann ābhajeti //
JUB, 1, 21, 9.3 sarvaṃ vā ebhyaḥ sāma prādāḥ /
JUB, 1, 21, 9.4 etāvad vāva sāma yāvān svaraḥ /
JUB, 1, 22, 1.1 sa yathā madhudhāne madhunāᄆībhir madhv āsiñcād evam eva tat sāman punā rasam āsiñcat //
JUB, 1, 25, 10.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 25, 10.2 sa yaḥ prāṇas tat sāma /
JUB, 1, 26, 4.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 4.2 sa yaḥ prāṇas tat sāma /
JUB, 1, 26, 8.1 ya evaiṣa vidyuti puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 8.2 sa yaḥ prāṇas tat sāma /
JUB, 1, 30, 2.1 tad etat sarvatodvāram aniṣedhaṃ sāma /
JUB, 1, 30, 3.1 atha ya etad evaṃ veda sa evaitat sarvatodvāram aniṣedhaṃ sāma veda //
JUB, 1, 30, 4.2 yad etan maṇḍalaṃ samantam paripatati tat sāma /
JUB, 1, 30, 5.1 tad etad abhrātṛvyaṃ sāma /
JUB, 1, 31, 2.1 tasyaitasya sāmna iyam eva prācī digghiṅkāra iyam prastāva iyam ādir iyam udgītho 'sau pratihāro 'ntarikṣam upadrava iyam eva nidhanam //
JUB, 1, 31, 3.1 tad etat saptavidhaṃ sāma /
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 33, 1.1 trivṛt sāma catuṣpāt /
JUB, 1, 33, 7.1 tad yat saṃyanti tasmāt sāma /
JUB, 1, 33, 7.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 33, 7.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 33, 8.1 tāsāṃ vā etāsāṃ devatānām ekaikaiva devatā sāma bhavati //
JUB, 1, 33, 11.4 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 34, 2.5 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 35, 1.1 athaitat sāma /
JUB, 1, 35, 1.2 tad āhuḥ saṃvatsara eva sāmeti //
JUB, 1, 35, 8.1 tad yathā ha vai niṣkaḥ samantaṃ grīvā abhiparyakta evam anantaṃ sāma /
JUB, 1, 35, 8.2 sa ya evam etad anantaṃ sāma vedānantatām eva jayati //
JUB, 1, 36, 1.1 athaitat parjanye sāma /
JUB, 1, 36, 2.1 tad etat parjanye sāma /
JUB, 1, 36, 2.2 sa ya evam etat parjanye sāma veda varṣuko hāsmai parjanyo bhavati //
JUB, 1, 36, 3.1 athaitat puruṣe sāma /
JUB, 1, 36, 4.1 tad etat puruṣe sāma /
JUB, 1, 36, 4.2 sa ya evam etat puruṣe sāma vedordhva eva prajayā paśubhir ārohann eti //
JUB, 1, 36, 9.1 athaitad devatāsu sāma /
JUB, 1, 36, 10.1 tad etad devatāsu sāma /
JUB, 1, 36, 10.2 sa ya evam etad devatāsu sāma veda devatānām eva salokatāṃ jayati //
JUB, 1, 37, 7.1 atha ha caikitāneya ekasyaiva sāmna āgāṃ gāyati gāyatrasyaiva /
JUB, 1, 37, 7.3 tat sāmna evā pratihārād anavānaṃ geyam /
JUB, 1, 38, 1.1 atha ha brahmadattaṃ caikitāneyam udgāyantaṃ kurava upodur ujjahihi sāma dālbhyeti //
JUB, 1, 38, 4.1 atha ha rājā jaivalir galūnasam ārkṣākāyaṇaṃ śāmūlaparṇābhyām utthitam papraccharcā gātā śālāvatyā3 sāmnā3 iti //
JUB, 1, 38, 5.1 naiva rājann ṛceti hovāca na sāmneti /
JUB, 1, 38, 6.1 atha yaddhāvakṣyad ṛcā ca sāmnā cāgāmeti dhītena vai tad yātayāmnāmalākāṇḍenāgāteti haināṃs tad avakṣyat /
JUB, 1, 39, 1.1 atha ha satyādhivākaś caitrarathiḥ satyayajñam pauluṣitam uvāca prācīnayogeti mama ced vai tvaṃ sāma vidvān sāmnārtvijyaṃ kariṣyasi naiva tarhi punar dīkṣām abhidhyātāsīti /
JUB, 1, 39, 1.1 atha ha satyādhivākaś caitrarathiḥ satyayajñam pauluṣitam uvāca prācīnayogeti mama ced vai tvaṃ sāma vidvān sāmnārtvijyaṃ kariṣyasi naiva tarhi punar dīkṣām abhidhyātāsīti /
JUB, 1, 39, 2.1 sa hovāca yo vai sāmnaḥ śriyaṃ vidvān sāmnārtvijyaṃ karoti śrīmān eva bhavati /
JUB, 1, 39, 2.1 sa hovāca yo vai sāmnaḥ śriyaṃ vidvān sāmnārtvijyaṃ karoti śrīmān eva bhavati /
JUB, 1, 39, 2.2 mano vāva sāmnaḥ śrīr iti //
JUB, 1, 39, 3.1 yo vai sāmnaḥ pratiṣṭhāṃ vidvān sāmnārtvijyaṃ karoti praty eva tiṣṭhati /
JUB, 1, 39, 3.1 yo vai sāmnaḥ pratiṣṭhāṃ vidvān sāmnārtvijyaṃ karoti praty eva tiṣṭhati /
JUB, 1, 39, 3.2 vāg vāva sāmnaḥ pratiṣṭheti //
JUB, 1, 39, 4.1 yo vai sāmnaḥ suvarṇaṃ vidvān sāmnārtvijyaṃ karoty adhy asya gṛhe suvarṇaṃ gamyate /
JUB, 1, 39, 4.1 yo vai sāmnaḥ suvarṇaṃ vidvān sāmnārtvijyaṃ karoty adhy asya gṛhe suvarṇaṃ gamyate /
JUB, 1, 39, 4.2 prāṇo vāva sāmnaḥ suvarṇam iti //
JUB, 1, 39, 5.1 yo vai sāmno 'pacitiṃ vidvān sāmnārtvijyaṃ karoty apacitimān eva bhavati /
JUB, 1, 39, 5.1 yo vai sāmno 'pacitiṃ vidvān sāmnārtvijyaṃ karoty apacitimān eva bhavati /
JUB, 1, 39, 5.2 cakṣur vāva sāmno 'pacitir iti //
JUB, 1, 39, 6.1 yo vai sāmnaḥ śrutiṃ vidvān sāmnārtvijyaṃ karoti śrutimān eva bhavati /
JUB, 1, 39, 6.1 yo vai sāmnaḥ śrutiṃ vidvān sāmnārtvijyaṃ karoti śrutimān eva bhavati /
JUB, 1, 39, 6.2 śrotraṃ vāva sāmnaḥ śrutir iti //
JUB, 1, 40, 2.1 vāg eva sāma /
JUB, 1, 40, 2.2 vācā hi sāma gāyati /
JUB, 1, 40, 6.1 tad yad etat sarvaṃ vācam evābhisamayati tasmād vāg eva sāma /
JUB, 1, 40, 6.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 40, 6.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 41, 2.1 tad āhur yad asunedaṃ sarvaṃ jīvati kaḥ sāmno 'sur iti /
JUB, 1, 41, 2.3 prāṇo ha vāva sāmno 'suḥ //
JUB, 1, 42, 2.2 jyotir vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 2.2 jyotir vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 3.2 pratiṣṭhā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 3.2 pratiṣṭhā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 4.2 śāntir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 4.2 śāntir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 5.2 ātmā vā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 5.2 ātmā vā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 6.2 śrīr vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 6.2 śrīr vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 7.2 vyāptir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 7.2 vyāptir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 8.2 vibhūtir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 8.2 vibhūtir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 1.2 tejo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 1.2 tejo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 2.2 bhā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 2.2 bhā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 3.2 prajñā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 3.2 prajñā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 4.2 reto vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 4.2 reto vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 5.2 yaśo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 5.2 yaśo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 6.2 stomo vā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 6.2 stomo vā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 7.2 karma vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 7.2 karma vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 45, 1.1 taddha pṛthur vainyo divyān vrātyān papracchendram uktham ṛcam udgītham āhur brahma sāma prāṇaṃ vyānam /
JUB, 1, 45, 6.1 tad etad abhrātṛvyaṃ sāma /
JUB, 1, 48, 7.2 tad yat sārdhaṃ samaitat tat sāmnaḥ sāmatvam //
JUB, 1, 48, 7.2 tad yat sārdhaṃ samaitat tat sāmnaḥ sāmatvam //
JUB, 1, 49, 3.2 so 'bravīt puruṣaḥ prajāpatiḥ sāmeti mopāddhvam /
JUB, 1, 49, 4.1 tam puruṣaḥ prajāpatiḥ sāmety upāsata /
JUB, 1, 49, 4.3 sa yo haivaṃ vidvān puruṣaḥ prajāpatiḥ sāmety upāste bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati //
JUB, 1, 50, 2.1 ta ime dyāvāpṛthivī abruvan sametaṃ sāma prajanayatam iti //
JUB, 1, 51, 1.2 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 51, 2.1 te sametya sāma prājanayatām /
JUB, 1, 51, 2.2 tad yat sametya sāma prājanayatāṃ tat sāmnaḥ sāmatvam //
JUB, 1, 51, 2.2 tad yat sametya sāma prājanayatāṃ tat sāmnaḥ sāmatvam //
JUB, 1, 51, 2.2 tad yat sametya sāma prājanayatāṃ tat sāmnaḥ sāmatvam //
JUB, 1, 51, 3.1 tad idaṃ sāma sṛṣṭam ada utkramya lelāyad atiṣṭhat /
JUB, 1, 51, 6.1 so 'bravīn mandraṃ sāmno vṛṇe 'nnādyam iti /
JUB, 1, 51, 8.1 so 'bravīd ugraṃ sāmno vṛṇe śriyam iti /
JUB, 1, 51, 10.1 so 'bravīd valgu sāmno vṛṇe priyam iti /
JUB, 1, 51, 12.1 so 'bravīt krauñcaṃ sāmno vṛṇe brahmavarcasam iti /
JUB, 1, 52, 2.1 te 'bruvan vaiśvadevaṃ sāmno vṛṇīmahe prajananam iti /
JUB, 1, 52, 4.3 te vāyuś ca paśavaś cābruvan niruktaṃ sāmno vṛṇīmahe paśavyam iti /
JUB, 1, 52, 6.1 so 'bravīd aniruktaṃ sāmno vṛṇe svargyam iti /
JUB, 1, 52, 8.3 apadhvāntaṃ sāmno vṛṇe 'paśavyam iti /
JUB, 1, 52, 9.1 tāni vā etāny aṣṭau gītāgītāni sāmnaḥ /
JUB, 1, 53, 2.1 tayor yat sat tat sāma tan manaḥ sa prāṇaḥ /
JUB, 1, 53, 4.1 seyam ṛg asmin sāman mithunam aicchata /
JUB, 1, 53, 5.1 tad yat sā cāmaś ca tat sāmābhavat tat sāmnaḥ sāmatvam //
JUB, 1, 53, 5.1 tad yat sā cāmaś ca tat sāmābhavat tat sāmnaḥ sāmatvam //
JUB, 1, 53, 5.1 tad yat sā cāmaś ca tat sāmābhavat tat sāmnaḥ sāmatvam //
JUB, 1, 54, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 54, 2.4 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 55, 4.1 sa upariṣṭāt sāmādhyāhitaṃ tapati /
JUB, 1, 55, 14.1 tāni vā etāni trīṇi sāmna udgītam anugītam āgītam /
JUB, 1, 55, 14.4 atha yat kiṃ ceti sāmnas tad āgītam /
JUB, 1, 55, 14.5 etāni hy eva trīṇi sāmnaḥ //
JUB, 1, 56, 2.1 seyam ṛg idaṃ sāmābhyaplavata /
JUB, 1, 56, 2.5 tad yat sā cāmaś ca tat sāmnaḥ sāmatvam //
JUB, 1, 56, 2.5 tad yat sā cāmaś ca tat sāmnaḥ sāmatvam //
JUB, 1, 56, 10.1 sa yad ekayāgre samavadata tasmād ekarce sāma /
JUB, 1, 56, 10.3 atha yat tisṛbhiḥ samapādayat tasmād u tṛce sāma //
JUB, 1, 57, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 57, 3.1 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 59, 14.2 vāgdevatyaṃ sāma vāco mano devatā manasaḥ paśavaḥ paśūnām oṣadhaya oṣadhīnām āpaḥ /
JUB, 1, 59, 14.3 tad etad adbhyo jātaṃ sāmāpsu pratiṣṭhitam iti //
JUB, 2, 2, 9.1 atha vā ata ṛksāmnor eva prajātiḥ /
JUB, 2, 2, 9.9 saiṣarksāmnoḥ prajātiḥ //
JUB, 2, 2, 10.1 sa ya evam etām ṛksāmnoḥ prajātiṃ veda pra hainam ṛksāmanī janayataḥ //
JUB, 2, 2, 10.1 sa ya evam etām ṛksāmnoḥ prajātiṃ veda pra hainam ṛksāmanī janayataḥ //
JUB, 2, 15, 4.1 etad u ha vāva sāma yad vāk /
JUB, 2, 15, 4.2 yo vai cakṣuḥ sāma śrotraṃ sāmety upāste na ha tena karoti //
JUB, 2, 15, 4.2 yo vai cakṣuḥ sāma śrotraṃ sāmety upāste na ha tena karoti //
JUB, 2, 15, 5.1 atha ya ādityaḥ sāma candramāḥ sāmety upāste na haiva tena karoti //
JUB, 2, 15, 5.1 atha ya ādityaḥ sāma candramāḥ sāmety upāste na haiva tena karoti //
JUB, 2, 15, 6.1 atha yo vāk sāmety upāste sa evānuṣṭhyā sāma veda /
JUB, 2, 15, 6.1 atha yo vāk sāmety upāste sa evānuṣṭhyā sāma veda /
JUB, 2, 15, 6.2 vācā hi sāmnārtvijyaṃ kriyate //
JUB, 2, 15, 7.2 tad atraikadhā sāma bhavati //
JUB, 2, 15, 8.1 sa ya evam etad ekadhā sāma bhavad vedaivaṃ haitad ekadhā sāma bhavatīty ekadheva śreṣṭhaḥ svānām bhavati //
JUB, 2, 15, 8.1 sa ya evam etad ekadhā sāma bhavad vedaivaṃ haitad ekadhā sāma bhavatīty ekadheva śreṣṭhaḥ svānām bhavati //
JUB, 2, 15, 9.1 tasmād u haivaṃvidam eva sāmnārtvijyaṃ kārayeta /
JUB, 2, 15, 9.2 sa ha vāva sāma veda ya evaṃ veda //
JUB, 3, 1, 12.1 tad yad etat sarvaṃ vāyuṃ evāpyeti tasmād vāyur eva sāma //
JUB, 3, 1, 13.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 3, 1, 13.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 3, 1, 18.1 tad yad etat sarvam prāṇam evābhisameti tasmāt prāṇa eva sāma //
JUB, 3, 1, 19.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 3, 1, 19.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 3, 6, 1.1 yo 'sau sāmnaḥ prattiṃ veda pra hāsmai dīyate //
JUB, 3, 6, 3.1 eṣā ha vai sāmnaḥ prattiḥ /
JUB, 3, 6, 3.2 etāṃ ha vai sāmnaḥ prattiṃ sudakṣiṇaḥ kṣaimir vidāṃcakāra //
JUB, 3, 6, 5.1 so 'py anyān bahūn uparyupari ya evam etāṃ sāmnaḥ prattiṃ veda //
JUB, 3, 6, 6.1 ya u ha vā abandhur bandhumat sāma veda yatra hāpy enaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 6, 7.1 agnir ha vā abandhur bandhumat sāma /
JUB, 3, 9, 10.2 yas trayāṇām mṛtyūnāṃ sāmnātivāhaṃ veda sa udgātā mṛtyum ativahatīti //
JUB, 3, 10, 3.2 sa nāṇu sāmno 'nvicchatīti /
JUB, 3, 10, 11.1 tān vā etān mṛtyūn sāmnodgātātmānaṃ ca yajamānaṃ cātivahaty om ity etenākṣareṇa prāṇenāmunādityena //
JUB, 3, 12, 3.1 śrīr vā eṣā prajāpatiḥ sāmno yaddhiṅkāraḥ /
JUB, 3, 13, 7.4 anto vai sāmno nidhanam antaḥ svargo lokānām anto bradhnasya viṣṭapam //
JUB, 3, 17, 1.3 atha yadi sāmato brahmaṇe prabrūtety āhuḥ /
JUB, 3, 30, 2.1 om iti hovāca brāhmaṇo vai me sāma vidvān sāmnodagāyat /
JUB, 3, 30, 2.1 om iti hovāca brāhmaṇo vai me sāma vidvān sāmnodagāyat /
JUB, 3, 30, 2.2 sa me 'śarīreṇa sāmnā śarīrāṇy adhūnot /
JUB, 3, 30, 2.3 tad yasya vai kila sāma vidvān sāmnodgāyati devatānām eva salokatāṃ gamayatīti //
JUB, 3, 30, 2.3 tad yasya vai kila sāma vidvān sāmnodgāyati devatānām eva salokatāṃ gamayatīti //
JUB, 3, 30, 3.2 sa tasmā etat sāmābravīt /
JUB, 3, 30, 4.1 eteno eva sāmneti hovāca prajāpatir devānām udagāyat /
JUB, 3, 30, 5.2 taṃ hānuśiṣyovāca yaḥ smaivaitat sāma vidyāt sa smaiva ta udgāyatv iti //
JUB, 3, 31, 1.2 sa yo vas tat sāma veda yad ahaṃ veda sa eva ma udgāsyati /
JUB, 3, 31, 5.2 sāmeti //
JUB, 3, 31, 6.3 sa yadi tvaṃ tat sāma vettha yad ahaṃ veda tvam eva ma udgāsyasi /
JUB, 3, 32, 9.1 tāni vā etāni catvāri sāma prāṇo vāṅ manaḥ svaraḥ /
JUB, 3, 33, 4.1 atha ya enā ubhayīr ekadhā bhavantīr veda sa evānuṣṭhyā sāma veda sa ātmānaṃ veda sa brahma veda //
JUB, 3, 34, 4.1 tat saptavidhaṃ sāmnaḥ /
JUB, 3, 35, 8.1 tad etad ananvitaṃ sāma punarmṛtyunā /
JUB, 3, 36, 5.4 tena yad ṛcam mīmāṃsante yad yajus tat sāma tad enāṃ nipānti //
JUB, 3, 37, 8.1 tad etad abhrātṛvyaṃ sāma /
JUB, 3, 38, 4.1 tam etad eva sāma gāyann atrāyata /
JUB, 3, 38, 9.5 saṃvatsaraḥ sāma //
JUB, 3, 38, 10.4 tasyāśarīreṇa sāmnā śarīrāṇy adhūnot //
JUB, 4, 13, 2.2 tad yat samāyan tat sāmnaḥ sāmatvam //
JUB, 4, 13, 2.2 tad yat samāyan tat sāmnaḥ sāmatvam //
JUB, 4, 23, 1.1 saiṣā caturdhā vihitā śrīr udgīthaḥ sāmārkyaṃ jyeṣṭhabrāhmaṇam //
JUB, 4, 23, 3.1 prāṇo vāvāmo vāk sā tat sāma //
JUB, 4, 23, 7.1 etacchuklaṃ kṛṣṇaṃ tāmraṃ sāmavarṇa iti ha smāha yadaiva śuklakṛṣṇe tāmro varṇo 'bhyavaiti sa vai te vṛṅte daśama mānuṣam iti tridhātu /
JUB, 4, 24, 12.2 tasya yacchuklaṃ tad ṛcāṃ rūpaṃ yat kṛṣṇaṃ tat sāmnāṃ yad eva tāmram iva babhrur iva tad yajuṣām //
Jaiminīyabrāhmaṇa
JB, 1, 2, 8.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 47, 10.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 68, 4.0 sa śīrṣata eva mukhatas trivṛtaṃ stomam asṛjata gāyatrīṃ chando rathantaraṃ sāmāgniṃ devatāṃ brāhmaṇaṃ manuṣyam ajaṃ paśum //
JB, 1, 68, 8.0 sa bāhubhyām evorasaḥ pañcadaśaṃ stomam asṛjata triṣṭubhaṃ chando bṛhat sāmendraṃ devatāṃ rājanyaṃ manuṣyam aśvaṃ paśum //
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 69, 5.0 sa padbhyām eva pratiṣṭhāyā ekaviṃśaṃ stomam asṛjatānuṣṭubhaṃ chando yajñāyajñīyaṃ sāma na kāṃcana devatāṃ śūdraṃ manuṣyam aviṃ paśum //
JB, 1, 70, 12.0 mā mā yonorvāṃ hāsīr iti sāma vai yonorvāṃ sāmna evaitan namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 70, 12.0 mā mā yonorvāṃ hāsīr iti sāma vai yonorvāṃ sāmna evaitan namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 70, 13.0 nainaṃ sāmāvahate //
JB, 1, 70, 14.0 na sāmanyām ārtim ārcchati na sāmno hīyate ya evaṃ vidvān sāmne namaskaroti //
JB, 1, 70, 14.0 na sāmanyām ārtim ārcchati na sāmno hīyate ya evaṃ vidvān sāmne namaskaroti //
JB, 1, 71, 13.0 sāma devānām annam //
JB, 1, 71, 15.0 yad udgātaudumbarīṃ śrayate sāmann evaitad devānām anna ūrjaṃ dadhāti //
JB, 1, 71, 16.0 tasmād yatra sāmnārtvijyaṃ kurvanti tad eva devā bhūyiṣṭham ivādanti //
JB, 1, 76, 9.0 jyotis tad yat sāma //
JB, 1, 85, 11.0 prastotā dvitīyaḥ sarpati mukhaṃ sāmnaḥ //
JB, 1, 85, 15.0 pratihartā caturthaḥ sarpati turīyaṃ sāmnaḥ //
JB, 1, 88, 13.0 yat sāma prathamam abhivyāharet kṣatraṃ balam ṛcchet //
JB, 1, 88, 14.0 kṣatraṃ hi sāma //
JB, 1, 91, 14.0 sarveṣāṃ vā eṣā trayāṇāṃ sāmnāṃ pratipat pavasveti vāmadevyasya vāca iti rathantarasyāgriya iti bṛhataḥ //
JB, 1, 91, 15.0 sarveṣām asya sāmnāṃ pratipadā stutaṃ bhavati //
JB, 1, 111, 3.0 tābhya etenaiva sāmnā prāṇam adadhāt //
JB, 1, 111, 7.0 tā etad eva sāma gāyann atrāyata //
JB, 1, 112, 14.0 sāmno 'ntar araṇyaṃ nāvetyam //
JB, 1, 112, 15.0 yo ha vai sāmno 'ntar araṇyam avaiti sarvajyāniṃ vā jīyate pra vā mīyate //
JB, 1, 112, 16.0 etaddha vai sāmno 'ntar araṇyaṃ yat prastutam anabhisvaritam ādīyate //
JB, 1, 112, 18.0 etad vai sāmnaḥ svaṃ yat svaraḥ //
JB, 1, 112, 20.0 etad vai sāmno 'nnādyaṃ yat svaraḥ //
JB, 1, 112, 22.0 etad vai sāmna āyatanaṃ yat svaraḥ //
JB, 1, 112, 24.0 etad vai sāmnaḥ priyaṃ dhāma yat svaraḥ //
JB, 1, 115, 4.0 ava vā etat pratihartā sāmnaś chidyate yad gāyatrasya na pratiharati //
JB, 1, 115, 7.0 tathā sāmno nāvacchidyate nārtim ārcchati //
JB, 1, 117, 6.0 sa etat sāmāpaśyat //
JB, 1, 117, 12.0 etasya ha vā idaṃ sāmnaḥ krator varṣati ca parjanya uc ca gṛhṇāti //
JB, 1, 117, 26.0 sa etat sāmāpaśyat //
JB, 1, 122, 2.0 agnir vai rurur etat sāmāpaśyat //
JB, 1, 122, 3.0 yad agnī rurur etat sāmāpaśyat tad rauravasya rauravatvam //
JB, 1, 122, 5.0 sa etat sāmāpaśyat //
JB, 1, 122, 10.0 tad etat paśavyaṃ sāma //
JB, 1, 122, 14.0 indro vai yudhājīvann etat sāmāpaśyat //
JB, 1, 122, 15.0 yad indro yudhājīvann etat sāmāpaśyat tad yaudhājayasya yaudhājayatvam //
JB, 1, 122, 18.0 sa etat sāmāpaśyat //
JB, 1, 122, 21.0 tad etat pratiṣṭhā sāma //
JB, 1, 123, 9.0 antagatam iva sāmāsīd ūrūva svargo loka eva //
JB, 1, 123, 13.0 etāvanti ha khalu vai sāmāny etāvatī sāmakᄆptir etāvān u sāmabandhuḥ //
JB, 1, 123, 13.0 etāvanti ha khalu vai sāmāny etāvatī sāmakᄆptir etāvān u sāmabandhuḥ //
JB, 1, 123, 13.0 etāvanti ha khalu vai sāmāny etāvatī sāmakᄆptir etāvān u sāmabandhuḥ //
JB, 1, 123, 21.0 sarvayāsya sāmakᄆptyā sarveṇa sāmabandhunā stutaṃ bhavati ya evaṃ veda //
JB, 1, 123, 21.0 sarvayāsya sāmakᄆptyā sarveṇa sāmabandhunā stutaṃ bhavati ya evaṃ veda //
JB, 1, 124, 1.0 dve u ha vāva sāmanī stobhavac caivāstobhaṃ ca //
JB, 1, 124, 12.0 ta etat sāmāpaśyan //
JB, 1, 127, 10.0 sa etat sāmāpaśyat //
JB, 1, 127, 13.0 tad etal lokavit sāma //
JB, 1, 127, 19.0 narcā sāmātirecayanti narcaṃ sāmnā //
JB, 1, 127, 19.0 narcā sāmātirecayanti narcaṃ sāmnā //
JB, 1, 127, 23.0 dviṣāmṇī gāyatrī //
JB, 1, 127, 26.0 dviṣāmṇī bṛhatī //
JB, 1, 127, 29.0 ekasāmnī triṣṭup //
JB, 1, 127, 31.0 tasyām ekaṃ sāma //
JB, 1, 128, 7.0 ṛg vai rathantaraṃ sāma bṛhat //
JB, 1, 133, 4.0 ṛgghi rathantaraṃ sāma bṛhat //
JB, 1, 137, 4.0 tāvaddhi sāma //
JB, 1, 137, 6.0 saṃvatsaraḥ sāma //
JB, 1, 140, 1.0 vicchinnam iva vā etat sāma pratihāraṃ prati //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 144, 6.0 tad vā etat pitā mātā sāmnāṃ yad vāmadevyam //
JB, 1, 144, 9.0 tad yāni ha vai stutāni sāmāni paścāttvaṃ teṣāṃ vāmadevyam //
JB, 1, 147, 9.0 tad etat pratiṣṭhā sāma //
JB, 1, 148, 5.0 sa etat sāmāpaśyat //
JB, 1, 148, 13.0 tad etat paśavyaṃ sāma //
JB, 1, 149, 4.0 sa ete sāmanī apaśyat //
JB, 1, 149, 8.0 tat pibeti rathantarasāmnaḥ pibā ī iti bṛhatsāmnaḥ //
JB, 1, 149, 8.0 tat pibeti rathantarasāmnaḥ pibā ī iti bṛhatsāmnaḥ //
JB, 1, 150, 3.0 sa ete sāmanī apaśyat //
JB, 1, 150, 6.0 te ete prajananī sāmanī //
JB, 1, 150, 9.0 jānitrām iti bṛhatsāmnaḥ //
JB, 1, 151, 10.0 sa etat purumīḍhaḥ sāmāpaśyat //
JB, 1, 151, 20.0 tad etad gātuvin nāthavit sāma //
JB, 1, 152, 6.0 sa etat sāmāpaśyat //
JB, 1, 154, 1.0 ṛcā vā asurā āyan sāmnā devāḥ //
JB, 1, 154, 2.0 te devā asurān ṛcy eva nigṛhya sāmnāpīḍayan //
JB, 1, 154, 5.0 dhoro iti bṛhatsāmnaḥ //
JB, 1, 154, 15.0 etaddha vai sāma prajā imā anuvyāsa //
JB, 1, 155, 5.0 sa etat kalir vaitadanyaḥ sāmāpaśyat //
JB, 1, 155, 9.0 tad etal lokavit sāma //
JB, 1, 155, 17.0 ta etat sāmāpaśyan //
JB, 1, 155, 28.0 tasmād u haitasmāt sāmno naiva kadācaneyāt sendro me sadevo yajño 'sad iti //
JB, 1, 155, 30.0 tad aiḍam acchāvākasāma bhavati //
JB, 1, 157, 8.0 ta etat sāmāpaśyan //
JB, 1, 158, 3.0 ta etat sāmāpaśyan //
JB, 1, 160, 11.0 sa etat sāmāpaśyat //
JB, 1, 160, 24.0 sa etat pauṣkalaṃ sāmāpaśyat //
JB, 1, 160, 31.0 sa etat sāmāpaśyat //
JB, 1, 160, 34.0 tad etat paśavyaṃ sāma //
JB, 1, 163, 11.0 sa etāni saumitrāṇi sāmāny apaśyat //
JB, 1, 163, 22.0 sa etat sāmāpaśyat //
JB, 1, 164, 5.0 tad etat svargyaṃ sāma //
JB, 1, 164, 10.0 tam etena viśve devāḥ sāmnāhvayanta o ho i yā iti //
JB, 1, 164, 13.0 tad etat sendraṃ sāma //
JB, 1, 165, 15.0 sa etad andhīguḥ śāktyaḥ sāmāpaśyat //
JB, 1, 165, 21.0 tad etad virājo 'nnādyasyāvaruddhiḥ sāma //
JB, 1, 166, 16.0 sa etat sāmāpaśyat //
JB, 1, 166, 19.0 tad etal lokavit sāma //
JB, 1, 166, 25.0 narcā sāmātirecayanti narcaṃ sāmnā //
JB, 1, 166, 25.0 narcā sāmātirecayanti narcaṃ sāmnā //
JB, 1, 166, 34.0 pañcaitāni chandāṃsy ārbhave pavamāne bhavanti sapta sāmāni //
JB, 1, 166, 37.0 pañco evāmūni sāmāni mādhyaṃdine pavamāne bhavanty ṛtava eva //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 169, 1.0 turīyaṃ vā etat sāmnaḥ //
JB, 1, 169, 2.0 sāmann evaitad yajñaṃ pratiṣṭhāpayanti //
JB, 1, 169, 3.0 tanūr vā eṣā sāmnām //
JB, 1, 169, 4.0 satanūny evaitat sāmāni kurvanti //
JB, 1, 169, 5.0 yo ha vā etasmāt sāmna iyād duścarmā vā syāt pāpī vainaṃ kīrtir abhivadet //
JB, 1, 170, 12.0 tad yad etāny agniṣṭomasāmāni bhavanti harasy evaitad agniṃ vaiśvānaraṃ pratiṣṭhāpayanti //
JB, 1, 171, 10.0 sa etat sāmāpaśyat //
JB, 1, 171, 15.0 tad etad gātuvin nāthavit sāma //
JB, 1, 172, 5.0 sa etat sāmāpaśyat //
JB, 1, 172, 13.0 sa etat sāmāpaśyat //
JB, 1, 172, 25.0 tad yad vāravantīyam agniṣṭomasāma bhavati paśūnām evopasthityai paśūnām anapakramāya //
JB, 1, 173, 24.0 tad āhur ā vā etat patny udgātuḥ prajāṃ datte yad vigīte sāman saṃkhyāpayantīti //
JB, 1, 182, 3.0 ta etat sāmāpaśyan //
JB, 1, 182, 8.0 tad etat svargyaṃ sāma //
JB, 1, 182, 20.0 sa etat sāmāpaśyat //
JB, 1, 182, 27.0 āgneyaindram etat sāma //
JB, 1, 183, 1.0 hārivarṇaṃ brahmasāma rakṣogṛhītaḥ kurvīta //
JB, 1, 183, 4.0 sa etaddharivarṇa āṅgirasaḥ sāmāpaśyat //
JB, 1, 184, 8.0 sa etat sāmāpaśyat //
JB, 1, 184, 13.0 tad etad gātuvin nāthavit sāma //
JB, 1, 185, 13.0 sa etat sāmāpaśyat //
JB, 1, 185, 18.0 tad etad annādyasyāvaruddhiḥ sāma //
JB, 1, 186, 1.0 trīndriyaṃ vā etat sāma //
JB, 1, 186, 3.0 aindraṃ sāma //
JB, 1, 186, 37.0 evam iva vā etat sāma //
JB, 1, 186, 40.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 187, 1.0 saubharaṃ brahmasāma kurvīta yaḥ kāmayetā me prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyeteti //
JB, 1, 187, 18.0 sa etat sāmāpaśyat //
JB, 1, 188, 3.0 tad āhur yanti vā ete 'nuṣṭubho ya uṣṇikṣv acchāvākasāma kurvantīti //
JB, 1, 188, 13.0 ahorātrayor ha khalu vā etad rūpaṃ sāma //
JB, 1, 188, 14.0 aindrīr ṛca āgneyaṃ sāma //
JB, 1, 188, 16.0 yo ha vā etasmāt sāmno 'tirātra iyād ahorātrayor ha vai sa rūpeṇa vivṛhyeta //
JB, 1, 188, 18.0 tasmād u haitasmāt sāmno 'tirātre naitavyam //
JB, 1, 189, 3.0 yad ṛcaś ca sāmnaś cātyaricyata tad udvaṃśīyam abhavat //
JB, 1, 189, 7.0 atha ha vā etena sāmnā devā vaṃśam ivodyatyāsurān abhyatyakrāman //
JB, 1, 189, 10.0 sarveṣāṃ vā etat pṛṣṭhānāṃ rūpaṃ sāma //
JB, 1, 190, 15.0 sa hodvaṃśīyam atirātre 'cchāvākasāma cakre //
JB, 1, 190, 19.0 indro vā etena sāmnāsurān anvabhyavait //
JB, 1, 191, 7.0 aṣṭādaṃṣṭro vai vairūpaḥ paścevānyebhya ṛṣibhya ete sāmanī apaśyat //
JB, 1, 191, 8.0 so 'bibhed astotriye me sāmanī bhaviṣyata iti //
JB, 1, 191, 9.0 so 'bravīd ṛdhnavāt sa yo me sāmanī somasya tarpayād iti //
JB, 1, 191, 10.0 ṛṣiprāśuhite vā ete sāmanī //
JB, 1, 191, 13.0 sa ete sāmanī apaśyat //
JB, 1, 191, 18.0 te ete paśavye sāmanī //
JB, 1, 191, 21.0 tad aiḍam acchāvākasāma bhavati //
JB, 1, 192, 7.0 tato ye catustriṃśe akṣare sāmnas tābhyāṃ loko vidhīyata ity āhuḥ //
JB, 1, 203, 16.0 tasmād āhur nānadaṃ ṣoḍaśisāma kāryaṃ na hi tenāstṛṇuteti //
JB, 1, 204, 8.0 śakvarīṣu ṣoḍaśisāma kurvīta paśukāmaḥ //
JB, 1, 204, 12.0 śakvarīṣu ṣoḍaśisāma kurvīta yaḥ kāmayeta vajrī syām iti //
JB, 1, 204, 16.0 virāṭsv annādyakāmaḥ ṣoḍaśisāma kurvīta //
JB, 1, 205, 2.0 anuṣṭupsu ṣoḍaśisāma kurvīta yaḥ kāmayeta na mānyā vāg ativaded iti //
JB, 1, 208, 2.0 te devā etāni sāmāny apaśyann etān paryāyān //
JB, 1, 213, 16.0 ekaṃ sāma dve chandasī //
JB, 1, 214, 13.0 sa etat sāmāpaśyat //
JB, 1, 214, 17.0 tad etat kāmasani sāma //
JB, 1, 214, 20.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 215, 10.0 tad etat paśavyaṃ sāma //
JB, 1, 215, 13.0 ta etat sāmāpaśyan //
JB, 1, 215, 25.0 tad etad abhipūrvasyaivānnādyasyāvaruddhiḥ sāma //
JB, 1, 216, 3.0 sa etat sāmāpaśyat //
JB, 1, 216, 10.0 tad etat pratiṣṭhā sāma //
JB, 1, 217, 3.0 sa etat sāmāpaśyat //
JB, 1, 217, 8.0 tad etat paśavyaṃ sāma //
JB, 1, 217, 15.0 tad aiḍam acchāvākasāma bhavati //
JB, 1, 218, 7.0 tad etat svargyaṃ sāma //
JB, 1, 219, 1.0 tad u hovāca jānaśruteyo vīryaṃ vā etat sāmno yan nidhanam //
JB, 1, 219, 3.0 sārdham evopetyāni sāmnaḥ savīryatvāyeti //
JB, 1, 220, 3.0 sa etat sāmāpaśyat //
JB, 1, 220, 11.0 saitat sāmāpaśyat //
JB, 1, 221, 19.0 tad etat kāmasani sāma //
JB, 1, 221, 22.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 222, 3.0 sa etat sāmāpaśyat //
JB, 1, 222, 10.0 sa etat sāmāpaśyat //
JB, 1, 223, 6.0 ta etat sāmāpaśyan //
JB, 1, 223, 14.0 tad aiḍam acchāvākasāma bhavati //
JB, 1, 224, 9.0 tāv ete sāmanī apaśyatām //
JB, 1, 224, 14.0 antyābhyāṃ vāva tau tat sāmabhyām antyaṃ svargaṃ lokam āśnuvātām //
JB, 1, 224, 15.0 antyābhyām evaitat sāmabhyām antyaṃ svargaṃ lokam aśnute ya evaṃ veda //
JB, 1, 224, 20.0 te ete paśavye svargye sāmanī //
JB, 1, 225, 1.0 yajñastanau vā ete sāmanī //
JB, 1, 225, 4.0 yajurnidhanaṃ vā etayor anyatarat sāmanidhanam anyatarat //
JB, 1, 225, 6.0 atha yan madhuścunnidhanaṃ tat sāmanidhanam //
JB, 1, 225, 7.0 yā yajuṣaś ca sāmnaś carddhir ṛdhnoti tām ṛddhim āpnoti tān kāmān ya evaṃ veda //
JB, 1, 226, 4.0 sa etan medhātithiḥ kāṇvaḥ sāmāpaśyat //
JB, 1, 226, 11.0 tad etat paśūnām utsṛṣṭiḥ sāma //
JB, 1, 227, 4.0 ta etat sāmāpaśyan //
JB, 1, 227, 12.0 sa etat sāmāpaśyat //
JB, 1, 227, 16.0 tad etat paśavyaṃ sāma //
JB, 1, 228, 21.0 tad etat sendraṃ sāma //
JB, 1, 228, 24.0 tad aiḍam acchāvākasāma bhavati //
JB, 1, 229, 2.0 ime vai lokā etāni sāmāni //
JB, 1, 229, 5.0 prāṇavyānodānā ha khalu vā etāni sāmāni //
JB, 1, 230, 1.0 tad āhur yat trivṛd eva stomānāṃ laghiṣṭho rathantaraṃ sāmnām āśvinam u vai śastrāṇāṃ gariṣṭham atha kasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 230, 1.0 tad āhur yat trivṛd eva stomānāṃ laghiṣṭho rathantaraṃ sāmnām āśvinam u vai śastrāṇāṃ gariṣṭham atha kasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 230, 18.0 tasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 239, 1.0 taṃ vasavo gāyatryā chandasā gāyatreṇa sāmnā prātassavanenāstuvan //
JB, 1, 239, 3.0 taṃ rudrās triṣṭubhā chandasā traiṣṭubhena sāmnā mādhyaṃdinena savanenāstuvan //
JB, 1, 239, 5.0 tam ādityā jagatyā chandasā jāgatena sāmnā tṛtīyasavanenāstuvan //
JB, 1, 239, 7.0 taṃ viśve devā vāṅmanaś ca prajāpatir anuṣṭubhā chandasā yajñāyajñīyena sāmnā tṛtīyasavanenāstuvan //
JB, 1, 251, 32.0 ekaviṃśam agniṣṭomasāma //
JB, 1, 252, 3.0 tasya harṅmayāny asthāni bhavanti sāmamayāni māṃsāni //
JB, 1, 254, 3.0 tasyāṃ dve sāmanī //
JB, 1, 254, 10.0 tasyāṃ dve sāmanī //
JB, 1, 254, 17.0 tasyām ekaṃ sāma //
JB, 1, 254, 27.0 tasyāṃ dve sāmanī //
JB, 1, 254, 35.0 dve sāmanī //
JB, 1, 254, 45.0 tasyāṃ dve sāmanī //
JB, 1, 254, 52.0 tasyām ekaṃ sāma //
JB, 1, 257, 11.0 idam agniṣṭomasāma //
JB, 1, 259, 13.0 yat sāmānṛcaṃ gāyen māṃsam eva jāyeta nāsthi //
JB, 1, 259, 14.0 ṛcaṃ sāmnābhiliptāṃ gāyati //
JB, 1, 277, 9.0 sāma vai devāḥ //
JB, 1, 277, 11.0 tad yat pavamānasāmāni parāñcy eva bhavanty atheyam ṛg anuniveṣṭate tena devā manuṣyeṣv ābhaktāḥ //
JB, 1, 277, 12.0 atha yad abhyāvartiṣv ṛcaṃ niveṣṭamānāṃ sāmānuniveṣṭate teno manuṣyā deveṣv ābhaktāḥ //
JB, 1, 279, 13.0 sāma vai devāḥ //
JB, 1, 291, 1.0 rathantarasāmnā yaṣṭavyā3ṃ bṛhatsāmnā3 iti mīmāṃsante //
JB, 1, 291, 1.0 rathantarasāmnā yaṣṭavyā3ṃ bṛhatsāmnā3 iti mīmāṃsante //
JB, 1, 291, 2.0 rathantarasāmneti hāhuḥ sāvayasāḥ //
JB, 1, 291, 11.0 sa yo 'pi daśa kṛtvo yajeta rathantarasāmnaiva yajeteti //
JB, 1, 291, 12.0 bṛhatsāmnā yaṣṭavyam ity āhur āruṇisātyayajñayaḥ //
JB, 1, 291, 24.0 sa yo 'pi daśa kṛtvo yajeta bṛhatsāmnaiva yajeteti //
JB, 1, 291, 25.0 ubhayasāmnā yaṣṭavyam iti ha smāha śāṭyāyanir etayor ubhayoḥ kāmayor upāptyai //
JB, 1, 291, 27.0 tad asyaitat sāma kṛtsnaṃ yuktaṃ yajñaṃ vahati //
JB, 1, 298, 16.0 tasmād ubhayasāmnā yajamāna āsāyam eva yajeta //
JB, 1, 300, 1.0 tad āhuḥ kati sāmānīti //
JB, 1, 300, 3.0 catvāry u ha vai sāmāni svāraṃ nidhanavad aiḍam ṛksamam //
JB, 1, 300, 19.0 tad etad ekam eva sāma svāram eva //
JB, 1, 302, 3.0 etāni u ha vai catvāri sāmāni caturārṣeyāni //
JB, 1, 302, 15.0 yady u vai purā sāmnārtvijyaṃ cakartha jāmy u eva tvayā tat kṛtam iti //
JB, 1, 307, 19.0 atha ha vai yad bṛhadrathantare sāmāni vyabhajetām //
JB, 1, 308, 7.0 tad āhuḥ kati sāmānīti //
JB, 1, 308, 9.0 catvāry aha vā eva sāmāni rāthantaraṃ bārhataṃ rāthantarabārhataṃ bārhatarāthantaram //
JB, 1, 308, 11.0 tad u caturṇāṃ sāmnāṃ ṣaḍ rūpāṇi vyatiṣajati //
JB, 1, 309, 18.0 svāraṃ maitrāvaruṇasāma //
JB, 1, 309, 20.0 prāṇo maitrāvaruṇasāma //
JB, 1, 309, 21.0 dvyakṣaraṇidhanaṃ brahmasāma //
JB, 1, 309, 23.0 pratiṣṭhā brahmasāma //
JB, 1, 309, 24.0 aiḍam acchāvākasāma //
JB, 1, 309, 26.0 paśavo 'cchāvākasāma //
JB, 1, 309, 27.0 antarnidhanena rathantarasāmnārbhavasya gāyatrīm ārabheta bahirnidhanena bṛhatsāmnā //
JB, 1, 310, 7.0 gāyatrīṣu rathantarasāmnaḥ kuryāt triṣṭupsu bṛhatsāmnaḥ //
JB, 1, 310, 12.0 gāyatrīṣu rathantarasāmnaḥ kuryād anuṣṭupsu bṛhatsāmnaḥ //
JB, 1, 310, 18.0 ye evaite uṣṇikkakubhoḥ sāmanī te vaiva tṛcayoḥ kuryāt te vaikarcayoḥ //
JB, 1, 310, 20.0 na vā ṛkto na sāmato 'ntyam ekarcāya tatsthānaṃ nārbhavasya gāyatrī nāgniṣṭomasāma //
JB, 1, 310, 20.0 na vā ṛkto na sāmato 'ntyam ekarcāya tatsthānaṃ nārbhavasya gāyatrī nāgniṣṭomasāma //
JB, 1, 311, 6.0 catvāry u ha vai sāmāny ekarcebhyo 'tatsthānāni bṛhadrathantare vāmadevyaṃ yajñāyajñīyam iti //
JB, 1, 313, 21.0 atha naudhasaṃ vā śyaitaṃ vā brahmasāma //
JB, 1, 321, 9.0 sāmabhir mādhyaṃdinaṃ savanaṃ tṛtīyasavanaṃ ca //
JB, 1, 321, 14.0 te devāḥ prajāpatim upetyābruvann ekaṃ vāva kila sāmāsa gāyatram eva //
JB, 1, 322, 7.0 sa yathā madhunā lājān prayuyād evam evaitenākṣareṇa sāman rasaṃ dadhāti //
JB, 1, 322, 10.0 pratihriyamāṇaṃ sāmāvasīdatīty āhuḥ kuravaḥ //
JB, 1, 322, 12.0 sāmann u haivaitat sāmābhigīyate //
JB, 1, 322, 12.0 sāmann u haivaitat sāmābhigīyate //
JB, 1, 322, 13.0 taddha vai sugītaṃ yat sāman sāmābhigāyāt //
JB, 1, 322, 13.0 taddha vai sugītaṃ yat sāman sāmābhigāyāt //
JB, 1, 322, 14.0 sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 322, 14.0 sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 323, 1.0 prastūyamānaṃ sāma prajākāmo 'bhyudgāyet //
JB, 1, 323, 6.0 te catvāraḥ sāman kāmā iti ha smāha jānaśruteyaḥ //
JB, 1, 323, 7.0 atha ha smāha vaitahavyas traya eva sāman kāmāḥ //
JB, 1, 323, 19.0 vajrā ha khalu vā ete yad yaudhājayasya sāmno nidhanāni //
JB, 1, 325, 2.0 sāmno hiṃkriyamāṇa etāṃ diśaṃ yaṃ dviṣyāt taṃ manasā nirbādheta //
JB, 1, 325, 6.0 atho trayaḥ sāmnaḥ svargās trayo nārakāḥ //
JB, 1, 325, 13.0 tad u hovāca śāṭyāyanir apahatapāpmaitat sāmno yad ūrdhvaṃ prastāvāt //
JB, 1, 325, 17.0 tad dviṣantaṃ bhrātṛvyaṃ pātayitvā sarvasminn eva sāmann ātmānaṃ dadhyāt //
JB, 1, 326, 2.0 prastāva evarcaḥ sāmann āyatanam //
JB, 1, 326, 3.0 yad ūrdhvaṃ prastāvāc channaṃ gāyati tat sāmna ṛcy āyatanam //
JB, 1, 326, 4.0 pratihāra evarcaḥ sāmann āyatanam //
JB, 1, 326, 5.0 yad ūrdhvaṃ pratihārāc channaṃ gāyati tat sāmna ṛcy āyatanam //
JB, 1, 326, 6.0 nidhanam evarcaḥ sāmann āyatanam //
JB, 1, 326, 7.0 yan nidhanam atisvarati tat sāmna ṛcy āyatanam //
JB, 1, 326, 9.0 tad vā etad dvayam evark caiva sāma ca //
JB, 1, 326, 12.0 manaḥ sāmnaḥ //
JB, 1, 326, 15.0 ṛcaḥ satyena sāma gāyāt //
JB, 1, 326, 16.0 sāmnaḥ satyenarcam //
JB, 1, 326, 17.0 ṛksāmne u ha vai svargasya lokasyeśāte //
JB, 1, 333, 9.0 sāmāni hy asmāt sṛṣṭāni //
JB, 1, 333, 26.0 taddha vai sugītaṃ brahmasāmno yad enad brahmalokaiḥ sampādyodgāyati //
JB, 1, 333, 27.0 sapta kṛtvo brahmasāmnaḥ prarohati //
JB, 1, 335, 5.0 taddhaitad eke rathantarasāmna ūrdhvām iḍām upayanti nakāriṇām oyiḍā iti //
JB, 1, 335, 7.0 nitatām eveḍām antata upayan bṛhatsāmno dvitīyasyai stotriyāyai dhoro ity udgṛhṇīyāt //
JB, 1, 335, 9.0 atha haike rathantarasāmnaś caiva bṛhatsāmnaś cordhvām eveḍām upayanty anavadhmātaiṣeḍā svargyeti //
JB, 1, 335, 9.0 atha haike rathantarasāmnaś caiva bṛhatsāmnaś cordhvām eveḍām upayanty anavadhmātaiṣeḍā svargyeti //
JB, 1, 336, 7.0 sa yathā madhunā lājān prayuyād evam evaitenākṣareṇa sāman rasaṃ dadhāti //
JB, 1, 336, 10.0 pratihriyamāṇaṃ sāmāvasīdatīty āhuḥ kuravaḥ //
JB, 1, 336, 12.0 sāmann u haivaitat sāmābhigīyate //
JB, 1, 336, 12.0 sāmann u haivaitat sāmābhigīyate //
JB, 1, 336, 14.0 yat sāman sāmābhigāyāt sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 336, 14.0 yat sāman sāmābhigāyāt sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 336, 14.0 yat sāman sāmābhigāyāt sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 336, 14.0 yat sāman sāmābhigāyāt sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 337, 5.0 tathā nvā ayaṃ jānaśruteyaḥ sāmāgāsīd yathāsyedānīṃ rudhiram utpatiṣyatīti //
JB, 1, 341, 6.0 atha rājāno 'gniṣṭomasāmāni //
JB, 1, 341, 9.0 tasmād etāni trayāṇi sāmāni saṃvatsare kāryāṇi //
JB, 1, 341, 12.0 tad yad etāni sāmāni saṃvatsare kriyante 'thāto 'gniṣṭomasāmnām eva gānam //
JB, 1, 341, 12.0 tad yad etāni sāmāni saṃvatsare kriyante 'thāto 'gniṣṭomasāmnām eva gānam //
JB, 1, 341, 13.0 yathā rājñaḥ pariṣkāraś śāmūlājinaṃ maṇihiraṇyaṃ hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas ta evam eṣa eteṣāṃ sāmnāṃ pariṣkāraḥ //
JB, 1, 344, 4.0 ābhīkam abhinidhanam abhīvartam ābhīśavam ity etāni sāmāni bhavanty abhibhūtyai rūpam //
JB, 1, 345, 16.0 yāmaṃ sāma bhavati //
JB, 1, 345, 18.0 aprastutam apratihṛtaṃ sāma bhavati //
JB, 1, 345, 20.0 tad yad aprastutam apratihṛtaṃ sāma bhavaty amuṣminn evainaṃ tal loke pratiṣṭhāpayanti //
JB, 1, 350, 23.0 triṣṭupsu stuvanti bṛhatsāma //
JB, 1, 352, 3.0 yadi tṛtīyasavane kalaśo dīryetokthyaṃ kṛtvā yat somam indra viṣṇava ity etāsu brahmasāma kuryuḥ //
JB, 1, 352, 7.0 vaṣaṭkāraṇidhanaṃ sāma bhavati //
JB, 1, 352, 9.0 sāmnaivāsyāṃ samiddhe hūyate //
JB, 1, 352, 10.0 śrāyantīyaṃ brahmasāma //
JB, 1, 352, 16.0 vāravantīyam agniṣṭomasāma //
JB, 1, 353, 23.0 yadi grāvā viśīryeta dyutānasya mārutasya brahmasāmnā stuvīran //
JB, 1, 356, 9.0 yad arvāk stuyus trīḍam agniṣṭomasāma kuryuḥ //
JB, 1, 356, 12.0 yady atiṣṭuyuḥ svāram agniṣṭomasāma kuryuḥ //
JB, 1, 358, 12.0 atha yadi sāmataḥ svaḥ svāhety āhavanīye juhavātha //
JB, 1, 358, 21.0 tad āhur yad ṛcā hotṛtvaṃ kriyate yajuṣādhvaryavaṃ sāmnodgītho 'tha kena brahmatvaṃ kriyata iti //
JB, 2, 129, 1.0 sa trivṛd rathantarasāmā bhavati //
JB, 3, 120, 11.0 sa etat sāmāpaśyat //
JB, 3, 273, 4.0 sa etat sāmāpaśyat //
JB, 3, 273, 8.0 tad etat pratiṣṭhāsāma //
Jaiminīyaśrautasūtra
JaimŚS, 4, 1.0 atha yady agniṃ cinvīta pañca svarṇajyotirnidhanāni sāmāni gāyet //
JaimŚS, 4, 7.0 saṃcitam agniṃ sāmabhir upatiṣṭhate //
JaimŚS, 5, 3.0 taṃ yadādhvaryuḥ saṃpreṣyati prastotaḥ sāma gāyeti sa padāya padāya stobham āha //
JaimŚS, 5, 6.0 sa etad agnī rakṣohā sāmāpaśyat //
JaimŚS, 5, 14.0 yadā dvitīyam apaḥ pariṣiñcaty athainam āha prastotaḥ sāma gāyeti //
JaimŚS, 11, 14.0 stute yajamānaṃ vācayati śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃpārayā mā stutasya stutaṃ gamyād indravanto vanāmahe dhukṣīmahi prajām iṣam āpaṃ samāpaṃ sāmnā samāpam iti //
JaimŚS, 16, 20.0 aticchandasa iti vājapeyasāmny atiriktoktheṣu ca //
JaimŚS, 16, 24.0 śrīr vā eṣā sāmnāṃ yad viṣṭāvāḥ //
JaimŚS, 17, 3.0 sāmne sāmne hiṃkurvanti //
JaimŚS, 17, 3.0 sāmne sāmne hiṃkurvanti //
JaimŚS, 19, 8.0 sāmne sāmne hiṃkurvanti //
JaimŚS, 19, 8.0 sāmne sāmne hiṃkurvanti //
JaimŚS, 20, 6.0 manasi me cakṣur ādhāś cakṣuṣi me manaḥ āyuṣmatyā ṛco mā chetsi mā sāmno bhāgadheyād vi yoṣam iti //
JaimŚS, 22, 4.0 antareṇa cātvālaṃ cotkaraṃ ca niṣkrāmann āha prastotaḥ sāma gāyeti //
JaimŚS, 22, 5.0 sa hiṃkṛtya sāma trir gāyaty agniṃ hotāraṃ manye dāsvantam ity eteṣāṃ tṛtīyam //
JaimŚS, 22, 9.0 sa etad agnī rakṣohā sāmāpaśyat //
JaimŚS, 23, 1.0 agnyādheye sāmnāṃ gānakālam upadekṣyāmaḥ //
JaimŚS, 23, 3.0 araṇyoḥ saṃdhīyamānayor ghṛtācer āṅgirasasya sāma gāyati //
JaimŚS, 23, 6.0 adarśi gātuvittama iti jāte gāthinaḥ kauśikasya sāmāgneś ca śraiṣṭhyam //
JaimŚS, 23, 25.0 brahmā sāmāni gāyed ity eke //
JaimŚS, 24, 1.0 pravargye sāmnāṃ gānakālam upadekṣyāmaḥ //
JaimŚS, 24, 3.0 taṃ yadādhvaryuḥ saṃpreṣyati brahman pravargyeṇa pracariṣyāmo hotar gharmam abhiṣṭuhi prastotaḥ sāmāni gāyeti brahma jajñānam ity etayoḥ pūrvaṃ trir gāyati //
JaimŚS, 25, 16.0 prākśvaḥsutyāṃ paścādeva gārhapatyam agner agastyasyātrer iti rākṣoghnāni sāmāni gāyet //
JaimŚS, 25, 31.0 sautrāmaṇyāṃ surāyāṃ sāṃśānāni sāmāni gāyet //
Kauśikasūtra
KauśS, 5, 6, 9.0 ṛcaṃ sāmety anupravacanīyasya juhoti //
KauśS, 11, 10, 6.5 sa te śraiṣṭhyāya jāyatāṃ sa some sāma gāyatv iti //
KauśS, 13, 4, 3.2 rathaṃtaraṃ bṛhac ca sāmaitad dviṣantam etāv abhinānadaitām /
KauśS, 13, 16, 2.10 tanūpāḥ sāmno vasuvidaṃ lokam anusaṃcarāṇi //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 33.1 yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yānti /
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 21.0 aindrāgnaṃ vai sāmatas tṛtīyasavanam //
KauṣB, 6, 4, 10.0 vāyor yajūṃṣyādityāt sāmāni //
KauṣB, 6, 4, 14.0 yajuṣā prācarat sāmnodagāyat //
KauṣB, 6, 4, 18.0 bhuva iti yajuṣāṃ svariti sāmnām //
KauṣB, 6, 5, 2.0 tad āhur yad ṛcā hotā hotā bhavati yajuṣā adhvaryur adhvaryuḥ sāmnodgātodgātā kena brahmā brahmā bhavatīti //
KauṣB, 6, 5, 14.0 ṛkṣu sāmāni gīyante //
KauṣB, 6, 5, 24.0 tasmād yāvad ṛcā yajuṣā sāmnā kuryuḥ //
KauṣB, 6, 6, 14.0 atha yadi sāmny ulbaṇaṃ syāt //
KauṣB, 6, 6, 16.0 tat sāma sāman dadhāti //
KauṣB, 6, 6, 16.0 tat sāma sāman dadhāti //
KauṣB, 6, 6, 17.0 sāmnā sāmne prāyaścittiṃ karoti //
KauṣB, 6, 6, 17.0 sāmnā sāmne prāyaścittiṃ karoti //
KauṣB, 12, 6, 4.0 athādaḥ sāmno yatrāmī sāma gāyanti //
KauṣB, 12, 6, 4.0 athādaḥ sāmno yatrāmī sāma gāyanti //
KauṣB, 12, 6, 6.0 ṛcaṃ sa sāmno 'nuvartmānaṃ karoti //
KauṣB, 12, 6, 9.0 ned ṛcaṃ sāmno 'nuvartmānaṃ karavāṇīti //
KauṣB, 12, 6, 12.0 svargo vai lokaḥ svaraḥ sāma //
KauṣB, 12, 6, 13.0 svarge loke svare sāmany ātmānam atisṛjā iti //
Kauṣītakyupaniṣad
KU, 1, 5.23 ṛcaśca sāmāni ca prācīnātānāni /
KU, 1, 7.1 yajūdaraḥ sāmaśirā asāvṛṅmūrtir avyayaḥ /
Khādiragṛhyasūtra
KhādGS, 2, 5, 34.0 anupravacanīyeṣvṛcaṃ sāma sadasaspatimiti cājyaṃ juhuyāt //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 1.0 ṛco yajūṃṣi sāmāni nigadā mantrāḥ //
KātyŚS, 1, 8, 19.0 ekaśruti dūrāt sambuddhau yajñakarmaṇi subrahmaṇyāsāmajapanyūṅkhayājamānavarjam //
KātyŚS, 10, 8, 16.0 sāma preṣyati gāya brūhīti vā //
Kāṭhakasaṃhitā
KS, 9, 11, 4.0 tasya cittis srug āsīc cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnid vācaspatir hotā mana upavaktā prāṇo havis sāmādhvaryuḥ //
KS, 11, 10, 49.0 ṛksāmābhyām evāsmai vṛṣṭim icchati //
KS, 12, 3, 43.0 ṛco vāvāsmai tad agre prāyacchad atha sāmāny atha yajūṃṣi //
KS, 12, 3, 45.0 ato vā idaṃ sarvam asṛjyatarcas sāmāni stomā yajūṃṣi //
KS, 14, 7, 16.0 sāma gāyati //
KS, 14, 7, 17.0 satyaṃ vai sāma //
KS, 14, 10, 1.0 rathantaraṃ sāma bhavati //
KS, 14, 10, 6.0 niruktasāmā //
KS, 14, 10, 20.0 bṛhat sāma bhavati //
KS, 15, 7, 28.0 rathantaraṃ sāma //
KS, 15, 7, 34.0 bṛhat sāma //
KS, 15, 7, 40.0 vairūpaṃ sāma //
KS, 15, 7, 46.0 vairājaṃ sāma //
KS, 15, 7, 52.0 śākvararaivate sāmanī //
KS, 19, 4, 14.0 brahmaṇā caivainam ṛksāmābhyāṃ ca saṃbharati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 14, 17.0 ity ṛg vai vijñātaṃ sāma vijñātiḥ //
MS, 1, 9, 1, 10.0 sāmādhvaryuḥ //
MS, 1, 11, 7, 5.0 sāma gāyate //
MS, 1, 11, 7, 6.0 satyaṃ vai sāma //
MS, 1, 11, 9, 26.0 viyonir vai vājapeyaḥ prājāpatyaḥ san niruktasāmā //
MS, 1, 11, 9, 28.0 rathantaraṃ sāma bhavaty āśīyā ujjityai //
MS, 2, 4, 3, 74.0 sahasraṃ vā asmai tat prāyacchad ṛcaḥ sāmāni yajūṃṣi //
MS, 2, 4, 5, 31.0 yaddhiraṇyaṃ dīyate candraṃ gīyatā iti vai sāmāhuḥ sāmnāṃ tad rūpam //
MS, 2, 6, 10, 4.0 rathantaraṃ sāma //
MS, 2, 6, 10, 10.0 bṛhat sāma //
MS, 2, 6, 10, 16.0 vairūpaṃ sāma //
MS, 2, 6, 10, 22.0 vairājaṃ sāma //
MS, 2, 6, 10, 28.0 śākvararaivate sāmanī //
MS, 2, 7, 8, 4.8 sāma te tanūr vāmadevyam /
MS, 2, 7, 20, 6.0 rathantaraṃ sāma //
MS, 2, 7, 20, 21.0 bṛhat sāma //
MS, 2, 7, 20, 36.0 vairūpaṃ sāma //
MS, 2, 7, 20, 51.0 vairājaṃ sāma //
MS, 2, 7, 20, 66.0 śākvararaivate sāmanī //
MS, 2, 8, 9, 7.0 rathantaraṃ sāma pratiṣṭhityā antarikṣe //
MS, 2, 8, 9, 17.0 bṛhat sāma pratiṣṭhityā antarikṣe //
MS, 2, 8, 9, 27.0 vairūpaṃ sāma pratiṣṭhityā antarikṣe //
MS, 2, 8, 9, 37.0 vairājaṃ sāma pratiṣṭhityā antarikṣe //
MS, 2, 8, 9, 47.0 śākvararaivate sāmanī pratiṣṭhityā antarikṣe //
MS, 2, 11, 6, 22.0 ṛk ca sāma ca //
MS, 2, 12, 2, 18.0 tasya ṛksāmāṇy apsarasaḥ stavā nāma //
MS, 2, 13, 15, 14.0 sā sāma garbham adhatthāḥ //
MS, 3, 11, 8, 2.9 yajūṃṣi tvā sāmabhiḥ /
MS, 3, 11, 8, 2.10 sāmāni tvā ṛgbhiḥ /
MS, 3, 11, 9, 15.2 apāṃ rasena varuṇo na sāmnendraṃ śriyai janayann apsu rājā //
MS, 3, 16, 4, 2.1 rathantaraṃ sāmabhiḥ pātv asmān gāyatrī chandasāṃ viśvarūpā /
MS, 3, 16, 4, 4.1 bṛhat sāma kṣatrabhṛd vṛddhavṛṣṇaṃ triṣṭubhaujaḥ śubhitam ugravīram /
MS, 3, 16, 4, 5.2 vairūpe sāmann adhi tañ śakeyaṃ jagatyainaṃ vikṣv āveśayāmi //
MS, 3, 16, 4, 8.1 vairāje sāmann adhi me manīṣānuṣṭubhā saṃbhṛtaṃ vīryaṃ sahaḥ /
MS, 3, 16, 4, 11.2 revat sāmāticchandā u chando 'jātaśatruḥ syonā no astu //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 6.1 tasmād ṛcaḥ sāma yajūṃṣi dīkṣā yajñāś ca sarve kratavo dakṣiṇāśca /
Mānavagṛhyasūtra
MānGS, 1, 10, 15.11 dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāham /
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 10.0 tad āhur īrma iva vā eṣā hotrā yad acchāvākyā yad acchāvākam anusaṃtiṣṭhata īśvarermā bhavitor iti yadyukthaṃ sma traikakubhaṃ codvaṃśīyaṃ cāntataḥ pratiṣṭhāpye vīryaṃ vā ete sāmanī vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 2, 19.0 agne yuṅkṣvā hi ye taveti jarābodhīyam agniṣṭomasāma kāryaṃ yuktenaiva saṃvvatsareṇa prayanti caturviṃśatyakṣarāsu bhavati caturviṃśasya rūpam //
PB, 4, 3, 1.0 abhīvarto brahmasāma bhavati //
PB, 4, 3, 2.0 abhīvartena vai devāḥ svargaṃ lokam abhyavartanta yad abhīvarto brahmasāma bhavati svargasya lokasyābhivṛttyai //
PB, 4, 3, 4.0 sāmneto yanty ṛcā punar āyanti //
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 4, 3, 6.0 yat sāmāvasṛjeyur ava svargāllokāt padyeran yad ṛcam anusṛjeyur naśyeyur asmāllokāt //
PB, 4, 3, 7.0 samānaṃ sāma bhavaty anyonyaḥ pragātho 'nyadanyaddhi citram adhvānam avagacchanneti //
PB, 4, 3, 8.0 vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 4, 3, 8.0 vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 4, 3, 9.0 sāmnetaḥ pragāthān dugdhe pragāthena parastāt sāmāni dugdhe salomatvāya //
PB, 4, 3, 9.0 sāmnetaḥ pragāthān dugdhe pragāthena parastāt sāmāni dugdhe salomatvāya //
PB, 4, 3, 13.0 brahmavādino vadanti yātayāmāḥ saṃvvatsarā3 ayātayāmā3 iti tenāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti //
PB, 4, 6, 12.0 divākīrtyasāmā bhavati //
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 5, 2, 5.0 anāyatanaṃ vā etat sāma yad anidhanam //
PB, 5, 2, 10.0 aticchandaḥsu pañcanidhanaṃ vāmadevyaṃ brahmasāma kāryam //
PB, 5, 2, 12.0 brahmasāmnaiva tad anyāny ahāny atimedayati //
PB, 5, 3, 1.0 ilāndam agniṣṭomasāma kāryam //
PB, 5, 3, 6.0 yajñāyajñīyam agniṣṭomasāma kāryam //
PB, 5, 3, 7.0 yad vā anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti //
PB, 5, 3, 8.0 vāravantīyam agniṣṭomasāma kāryam //
PB, 5, 4, 13.0 ṛśyasya sāmnā gārhapatyam upatiṣṭhante //
PB, 5, 6, 6.0 atho khalv āhuḥ katham adhvaryur bahvṛcaḥ sāma gāyed ity udgātaiva sarveṇodgāyet tad eva samṛddhaṃ samṛddhāv eva pratitiṣṭhanti //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 8, 2.0 gaurīvitaṃ śyāvāśvaṃ nihava etāni vai sāmāni vāco 'nnam eteṣāṃ vāg annaṃ yad etāni na cyavante vācam eva tad annam ādayanti tena sarve 'nnādā bhavanti //
PB, 6, 4, 8.0 mā mā yūnarvā hāsīd ity āha sāma vai yūnarvā sāmna eva tan namaskaroty ārtvijyaṃ kariṣyan //
PB, 6, 4, 8.0 mā mā yūnarvā hāsīd ity āha sāma vai yūnarvā sāmna eva tan namaskaroty ārtvijyaṃ kariṣyan //
PB, 6, 4, 9.0 yo vā evaṃ sāmne namaskṛtya sāmnārtvijyaṃ karoti na sāmno hīyate nainaṃ sāmāpahate //
PB, 6, 4, 9.0 yo vā evaṃ sāmne namaskṛtya sāmnārtvijyaṃ karoti na sāmno hīyate nainaṃ sāmāpahate //
PB, 6, 4, 9.0 yo vā evaṃ sāmne namaskṛtya sāmnārtvijyaṃ karoti na sāmno hīyate nainaṃ sāmāpahate //
PB, 6, 4, 9.0 yo vā evaṃ sāmne namaskṛtya sāmnārtvijyaṃ karoti na sāmno hīyate nainaṃ sāmāpahate //
PB, 6, 4, 13.0 sāma devānām annaṃ sāmany eva tad devebhyo 'nna ūrjaṃ dadhāti sa eva tad ūrji śritaḥ prajābhya ūrjaṃ vibhajati //
PB, 6, 4, 13.0 sāma devānām annaṃ sāmany eva tad devebhyo 'nna ūrjaṃ dadhāti sa eva tad ūrji śritaḥ prajābhya ūrjaṃ vibhajati //
PB, 6, 6, 18.0 eṣa vai somasyodgītho yat pavate somodgītham eva sāma gāyati //
PB, 6, 8, 7.0 eṣa vai sāmnāṃ raso yaddhiṅkāro yaddhiṃkṛtya prastauti rasenaivaitā abhyudya prastauti //
PB, 7, 3, 2.0 tribhiś ca chandobhiḥ pañcabhiś ca sāmabhiḥ //
PB, 7, 3, 4.0 etāvanti vāva sarvāṇi sāmāni yāvanti mādhyandine pavamāne //
PB, 7, 3, 6.0 yan mādhyandinena pavamānena stuvanti sarvair eva tat sāmabhiḥ stuvanti //
PB, 7, 3, 16.0 bṛhatyāṃ bhūyiṣṭhāni sāmāni bhavanti //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 10, 10.0 devā vai brahma vyabhajanta tānnodhāḥ kākṣīvata āgacchat te 'bruvann ṛṣir na āgaṃstasmai brahma dadāmeti tasmā etat sāma prāyacchaṃs tasmān naudhasaṃ brahma vai naudhasam //
PB, 7, 10, 13.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnābhivyāharat te 'smā atiṣṭhanta te śetyā abhavan yacchetyā abhavaṃs tasmācchyaitaṃ paśavo vai śyaitam //
PB, 8, 1, 1.0 āṣkāraṇidhanaṃ kāṇvaṃ vaṣaṭkāraṇidhanam abhicaraṇīyasya brahmasāma kuryād abhinidhanaṃ mādhyandine pavamāne //
PB, 8, 1, 3.0 traikakubhaṃ paśukāmāya brahmasāma kuryāt tvam aṅga praśaṃsiṣa ity etāsu //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 8, 1, 6.0 yaḥ paśukāmaḥ syād yaḥ pratiṣṭhākāma etasmin pragātha etena sāmnā stuvīta pra sahasraṃ paśūn āpnoti pratitiṣṭhati //
PB, 8, 1, 7.0 trivīryaṃ vā etat sāma trīndriyam aindrya ṛca aindraṃ sāmaindreti nidhanam indriya eva vīrye pratitiṣṭhati //
PB, 8, 1, 7.0 trivīryaṃ vā etat sāma trīndriyam aindrya ṛca aindraṃ sāmaindreti nidhanam indriya eva vīrye pratitiṣṭhati //
PB, 8, 1, 8.0 traiśokaṃ jyogāmayāvine brahmasāma kuryāt //
PB, 8, 1, 9.0 ime vai lokāḥ sahāsaṃs te 'śocaṃs teṣām indra etena sāmnā śucam apāhan yat trayāṇāṃ śocatām apāhaṃs tasmāt traiśokam //
PB, 8, 1, 12.0 śucā vā eṣa viddho yasya jyog āmayati yat traiśokaṃ brahmasāma bhavati śucam evāsmād apahanti //
PB, 8, 2, 1.0 āṣkāraṇidhanaṃ kāṇvaṃ pratiṣṭhākāmāya brahmasāma kuryāt //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 2, 3.0 vasiṣṭhasya janitraṃ prajākāmāya brahmasāma kuryāt //
PB, 8, 2, 4.0 vasiṣṭho vā etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai //
PB, 8, 2, 4.0 vasiṣṭho vā etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai //
PB, 8, 2, 5.0 ātharvaṇaṃ lokakāmāya brahmasāma kuryāt //
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 8, 2, 7.0 abhīvartaṃ bhrātṛvyavate brahmasāma kuryāt //
PB, 8, 2, 8.0 abhīvartena vai devā asurān abhyavartanta yad abhīvarto brahmasāma bhavati bhrātṛvyasyābhivṛtyai //
PB, 8, 2, 9.0 śrāyantīyaṃ yajñavibhraṣṭāya brahmasāma kuryāt //
PB, 8, 2, 11.0 yacchrāyantīyaṃ brahmasāma bhavati śrīṇāti caivainaṃ sac ca karoti //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma //
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma //
PB, 8, 5, 11.0 indras tṛtīyasavanād bībhatsamāna udakrāmat taṃ devāḥ śyāvāśvenaihāyi ehiyety anvāhvayan sa upāvartata yad etat sāma bhavati tṛtīyasavanasya sendratvāya //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 5, 14.0 abhi priyāṇi pavata iti kāvaṃ prājāpatyaṃ sāma //
PB, 8, 8, 11.0 yadi bṛhatsāmātirātraḥ syāt saubharam ukthānāṃ brahmasāma kāryaṃ bṛhad eva tat tejasā samardhayati //
PB, 8, 8, 11.0 yadi bṛhatsāmātirātraḥ syāt saubharam ukthānāṃ brahmasāma kāryaṃ bṛhad eva tat tejasā samardhayati //
PB, 8, 8, 12.0 yadi rathantarasāmnā saubharaṃ kuryād ajāmitāyai //
PB, 8, 8, 23.0 gātuvid vā etat sāma vindate gātuṃ pratitiṣṭhaty etena tuṣṭuvānaḥ //
PB, 8, 8, 25.0 kakup prathamāthoṣṇig atha purauṣṇig anuṣṭup tenānuṣṭubho na yanty acchāvākasāmnaḥ //
PB, 8, 9, 4.0 harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 8, 9, 4.0 harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 8, 9, 5.0 aṅgirasaḥ svargaṃ lokaṃ yato rakṣāṃsy anvasacanta tāny etena harivarṇo 'pāhanta yad etat sāma bhavati rakṣasām apahatyai //
PB, 8, 9, 19.0 pāṅktaṃ vā etat sāma pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭhati //
PB, 8, 9, 21.0 aṣṭādaṃṣṭro vairūpo 'putro 'prajā ajīryat sa imāṃ lokān vicichidivān amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd ṛdhnavad yobhe sāmabhyāṃ stavātā iti //
PB, 8, 9, 21.0 aṣṭādaṃṣṭro vairūpo 'putro 'prajā ajīryat sa imāṃ lokān vicichidivān amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd ṛdhnavad yobhe sāmabhyāṃ stavātā iti //
PB, 8, 10, 1.0 gāyatrīṣu brahmavarcasakāmāyokthāni praṇayeyur gāyatryāṃ brahmasāmānuṣṭubhy acchāvākasāma saiṣā gāyatrī saṃpadyate //
PB, 8, 10, 1.0 gāyatrīṣu brahmavarcasakāmāyokthāni praṇayeyur gāyatryāṃ brahmasāmānuṣṭubhy acchāvākasāma saiṣā gāyatrī saṃpadyate //
PB, 8, 10, 3.0 gāyatrīṣu paśukāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣoṣṇik saṃpadyate //
PB, 8, 10, 3.0 gāyatrīṣu paśukāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣoṣṇik saṃpadyate //
PB, 8, 10, 5.0 gāyatrīṣu puruṣakāmāyokthāni praṇayeyuḥ kakubhi brahmasāmānuṣṭubhy acchāvākasāma saiṣā kakup saṃpadyate //
PB, 8, 10, 5.0 gāyatrīṣu puruṣakāmāyokthāni praṇayeyuḥ kakubhi brahmasāmānuṣṭubhy acchāvākasāma saiṣā kakup saṃpadyate //
PB, 8, 10, 7.0 virāṭsv annādyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣā virāṭ saṃpadyate //
PB, 8, 10, 7.0 virāṭsv annādyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣā virāṭ saṃpadyate //
PB, 8, 10, 9.0 akṣarapaṅktiṣu jyaiṣṭhyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣānuṣṭup saṃpadyate //
PB, 8, 10, 9.0 akṣarapaṅktiṣu jyaiṣṭhyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣānuṣṭup saṃpadyate //
PB, 9, 1, 9.0 vītahavyaḥ śrāyaso jyog niruddha etat sāmāpaśyat so 'vagacchat pratyatiṣṭhad avagacchati pratitiṣṭhaty etena tuṣṭuvānaḥ //
PB, 9, 1, 33.0 paśavo vā etāni sāmāni paśuṣv eva pratitiṣṭhati //
PB, 9, 2, 7.0 indrāya madvane sutam iti śrautakakṣaṃ kṣatrasāma pra kṣatram evaitena bhavati //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 2, 15.0 abhi tvā vṛṣabhā sutaṃ ity ārṣabhaṃ kṣatrasāma kṣatram evaitena bhavati //
PB, 9, 2, 19.0 devātithiḥ saputro 'śanāyaṃś carann araṇya urvārūṇy avindat tāny etena sāmnopāsīdat tā asmai gāvaḥ pṛśnayo bhūtvodatiṣṭhan yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 9, 2, 19.0 devātithiḥ saputro 'śanāyaṃś carann araṇya urvārūṇy avindat tāny etena sāmnopāsīdat tā asmai gāvaḥ pṛśnayo bhūtvodatiṣṭhan yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 9, 2, 23.0 yad etat sāma bhavati sendratvāya //
PB, 9, 3, 4.0 agne vivasvad uṣasa iti sandhinā stuyuḥ prāṇā vai trivṛt stomānāṃ pratiṣṭhā rathantaraṃ sāmnāṃ prāṇāṃś caivopayanti pratiṣṭhāṃ ca //
PB, 9, 3, 10.0 yady arvāk stuyus trīḍam agniṣṭomasāma kāryaṃ nidhanam ekeḍayā ye dve tābhyām eva tat samaṃ kriyate //
PB, 9, 3, 11.0 yady atiṣṭuyuḥ svāram agniṣṭomasāma kāryam ūnam iva vā etat sāmno yat svaras tenaiva tat samaṃ kriyate //
PB, 9, 3, 11.0 yady atiṣṭuyuḥ svāram agniṣṭomasāma kāryam ūnam iva vā etat sāmno yat svaras tenaiva tat samaṃ kriyate //
PB, 9, 4, 10.0 turaśravasaś ca vai pārāvatānāṃ ca somau saṃsutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābhyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tauraśravase bhavato havyam evaiṣāṃ vṛṅkte //
PB, 9, 5, 8.0 śrāyantīyaṃ brahmasāma kāryaṃ sad evainaṃ karoti //
PB, 9, 5, 9.0 yajñāyajñīyam anuṣṭubhi prohed vācaivainaṃ samardhayati vāravantīyam agniṣṭomasāma kāryam indriyasya vīryasya parigṛhītyai //
PB, 9, 6, 1.0 yadi kalaśo dīryeta vaṣaṭkāraṇidhanaṃ brahmasāma kuryāt //
PB, 9, 6, 2.0 avaṣaṭkṛto vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇidhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati //
PB, 9, 6, 8.0 dugdha iva eṣa riricāno yasya kalaśo dīryate yacchrāyantīyaṃ brahmasāma bhavati punar evātmānaṃ saṃśrīṇāti prajayā paśubhir indriyeṇa //
PB, 9, 6, 9.0 yadi śrāyantīyaṃ brahmasāma syād vaiṣṇavīṣv anuṣṭupsu vaṣaṭkāraṇidhanaṃ kuryāt //
PB, 9, 6, 11.0 yad vai yajñasya sravaty antataḥ sravati vāravantīyam agniṣṭomasāma kāryaṃ yajñasyaiva chidraṃ vārayate //
PB, 9, 9, 13.0 yadi grāvāpiśīryate paśubhir yajamāno vyṛdhyate paśavo vai grāvāṇo dyutānasya mārutasya sāmnā stuyuḥ //
PB, 10, 4, 7.0 jāmi vā etad yajñe kriyata ity āhur yat triḥ purastād rathantaram upayantīti saubharam ukthānāṃ brahmasāma bhavati tenaiva tad ajāmi //
PB, 10, 5, 17.0 yo vai dvādaśāham agniṣṭomena kalpamānaṃ veda kalpate 'smai prātaḥsavanenaiva prathamas trirātraḥ kalpate mādhyandinena dvitīyas tṛtīyasavanena tṛtīyo 'gniṣṭomasāmnaiva daśamam ahaḥ kalpate //
PB, 10, 6, 1.0 eti prety āśumad vītimad rukmat tejasvad yuñjānaṃ prathamasyāhno rūpaṃ trivṛtaḥ stomasya gāyatrasya chandaso rathantarasya sāmnaḥ //
PB, 10, 6, 2.0 vṛṣavad vṛtravad rayimad viśvavad upasthitaṃ dvitīyasyāhno rūpaṃ pañcadaśasya stomasya traiṣṭubhasya chandaso bṛhataḥ sāmnaḥ //
PB, 10, 6, 3.0 udvat trivad digvat gomad ṛṣabhavat tṛtīyasyāhno rūpaṃ saptadaśasya stomasya jāgatasya chandaso vairūpasya sāmnaḥ //
PB, 10, 6, 4.0 rājanvaj janavadvat sūryavad virāḍanutodavac caturthasyāhno rūpam ekaviṃśasya stomasyānuṣṭubhasya chandaso vairājasya sāmnaḥ //
PB, 10, 6, 5.0 citravacchiśumat paṅktiḥ śakvarī vyūnākṣarā gomad ṛṣabhavad vajryabhimat pañcamasyāhno rūpaṃ triṇavasya stomasya pāṅktasya chandasaḥ śakvarīṇāṃ sāmnaḥ //
PB, 10, 6, 6.0 parivat prativat saptapadā dvipadā vinārāśaṃsā gomad ṛṣabhavat ṣaṣṭhasyāhno rūpaṃ trayastriṃśasya stomasya sarveṣāṃ chandasāṃ rūpaṃ revatīnāṃ sāmnaḥ //
PB, 11, 2, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 5, 11.0 tasmād yaḥ purā puṇyo bhūtvā paścāt pāpīyān syād ākṣāraṃ brahmasāma kurvītātmany eved indriyaṃ vīryaṃ rasam ākṣārayati //
PB, 11, 5, 16.0 vṛṣā vā etad vājisāma vṛṣabho retodhā adya stuvanti śvaḥ prajāyate //
PB, 11, 5, 22.0 sāmārṣeyavat svargāya yujyate svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 11, 5, 25.0 lokavindu sāma vindate lokaṃ kāvena tuṣṭuvānaḥ //
PB, 11, 7, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 8, 8.0 yuktāśvo vā āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 11, 9, 5.0 śyaitaṃ bhavati sāmnorvāho yajñasya santatyai //
PB, 11, 9, 6.0 mādhucchandasaṃ bhavati sāmārṣeyavat svargāya yujyate svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 11, 10, 10.0 ayaṃ haviṣmān ity eva jātam ahar jātaṃ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi satyāśīḥ //
PB, 11, 10, 10.0 ayaṃ haviṣmān ity eva jātam ahar jātaṃ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi satyāśīḥ //
PB, 11, 11, 8.0 kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatraṃ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 11, 11, 9.0 brahma vai pūrvam ahaḥ kṣatraṃ dvitīyaṃ yad gāyatrīṣu brahmasāma bhavati brahma tad yaśasārdhayati brahma hi gāyatrī //
PB, 11, 11, 12.0 aiyāhā iti vā indro vṛtram ahann aiyādohoveti nyagṛhṇād vārtraghne sāmanī vīryavatī //
PB, 12, 4, 7.0 diśāṃ vā etat sāma yad vairūpaṃ diśo hy evaitenābhivadati //
PB, 12, 4, 19.0 mahāvaiṣṭambhaṃ brahmasāma bhavaty annādyasyāvaruddhyai //
PB, 12, 4, 23.0 rauravam acchāvākasāma bhavati //
PB, 12, 5, 12.0 vācaḥ sāma bhavati //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 5, 20.0 kāmasani sāma tvāṣṭrīsāma kāmam evaitenāvarunddhe //
PB, 12, 5, 21.0 indro vṛtrād bibhyad gāṃ prāviśat taṃ tvāṣṭryo 'bruvañ janayāmeti tam etaiḥ sāmabhir ajanayañ jāyāmahā iti vai sattram āsate jāyanta eva //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 10, 7.0 prastāvaṃ prastutya viṣṭambhān viṣṭabhnoti mukhata eva tad annādyaṃ dhatte mukhaṃ hi sāmnaḥ prastāvaḥ //
PB, 12, 10, 10.0 vairājaṃ sāma bhavati virāṭsu stuvanti vairājā viṣṭambhāḥ samīcīr virājo dadhāty annādyāya //
PB, 12, 10, 20.0 traiśokaṃ brahmasāma bhavati //
PB, 12, 10, 23.0 bhāradvājasya pṛśny achāvākasāma bhavati //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 12.0 svargyaṃ vā etat sāma svargalokaḥ puṇyaloko bhavaty aurṇāyavena tuṣṭuvānaḥ //
PB, 12, 11, 14.0 sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvaruddhyai hīti vā annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 3, 19.0 sāmārṣeyeṇa praśastaṃ yaṃ vai gām aśvaṃ puruṣaṃ praśaṃsanti vāma iti taṃ praśaṃsanty ahar evaitena praśaṃsanti //
PB, 13, 3, 22.0 agniḥ sṛṣṭo nodadīpyata taṃ prajāpatir etena sāmnopādhamat sa udadīpyata dīptiś ca vā etat sāma brahmavarcasaṃ ca dīptiṃ caivaitena brahmavarcasaṃ cāvarunddhe //
PB, 13, 3, 22.0 agniḥ sṛṣṭo nodadīpyata taṃ prajāpatir etena sāmnopādhamat sa udadīpyata dīptiś ca vā etat sāma brahmavarcasaṃ ca dīptiṃ caivaitena brahmavarcasaṃ cāvarunddhe //
PB, 13, 4, 18.0 pārthuraśmaṃ rājanyāya brahmasāma kuryāt bārhadgiraṃ brāhmaṇāya rāyovājīyaṃ vaiśyāya svenaivaināṃs tad rūpeṇa samardhayati stomaḥ //
PB, 13, 6, 3.0 indrāya sāma gāyateti pūrṇāḥ kakubhas tenānaśanāyuko bhavati //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 7, 2.0 jyotir vai gāyatrī chandasāṃ jyotiḥ revatī sāmnāṃ jyotis trayastriṃśaḥ stomānāṃ jyotir eva tat samyak saṃdadhāty api ha putrasya putro jyotiṣmān bhavati //
PB, 13, 9, 17.0 methī vā iṣovṛdhīyaṃ rajjuḥ krauñcaṃ vatso vājadāvaryo revatyo mātaro yad etāny evaṃ sāmāni kriyanta evam eva prattāṃ dugdhe //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 11, 14.0 karṇaśravā vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 13, 11, 14.0 karṇaśravā vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 13, 11, 23.0 agner vā etad vaiśvānarasya sāma dīdihīti nidhanam upayanti dīdāyeva hy agnir vaiśvānaraḥ //
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
PB, 13, 12, 7.0 āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ //
PB, 13, 12, 13.0 kᄆpta upariṣṭād ṛk sāma ca vimucyete abhy u svareṇa saptamam ahaḥ svarati santatyai //
PB, 14, 3, 8.0 yathā vai vyokasau vipradravata evam ete ṣaṣṭhaṃ cāhaḥ saptamaṃ ca vipradravatas tau yathā samānīya saṃyujyād evam evaite etena sāmnā saṃyunakti //
PB, 14, 3, 10.0 yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kṛtvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva vā eṣa yacchandomā yajñasyaivaiṣa ārambhaḥ //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
PB, 14, 3, 20.0 yat sāma devatāḥ praśaṃsati tena yajamānāḥ satyāśiṣaḥ satyāśiṣo 'sāmeti vai sattram āsate satyāśiṣa eva bhavanti //
PB, 14, 3, 22.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 5, 13.0 prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte //
PB, 14, 5, 13.0 prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 10.0 cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 10.0 cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarunddhe //
PB, 14, 9, 18.0 tad u dhurāṃ sāmety āhuḥ prāṇā vai dhuraḥ prāṇānām avaruddhyai //
PB, 14, 9, 27.0 trirātro yad vyaśīryata tam etaiḥ sāmabhir abhiṣajyan gāyatrapārśvenopāyacchan santaninā samatanvan saṃkṛtinā samaskurvan pratiṣṭhitau pūrvau trirātrāv apratiṣṭhita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭhityai //
PB, 14, 9, 27.0 trirātro yad vyaśīryata tam etaiḥ sāmabhir abhiṣajyan gāyatrapārśvenopāyacchan santaninā samatanvan saṃkṛtinā samaskurvan pratiṣṭhitau pūrvau trirātrāv apratiṣṭhita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭhityai //
PB, 14, 9, 30.0 abhyāghātyaṃ bhavaty abhyāghātyasāmāno hi chandomāḥ //
PB, 14, 10, 4.0 tāsu naipātithaṃ brahmasāma //
PB, 14, 10, 5.0 sāmārṣeyavat svargāya yujyate svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 14, 11, 15.0 tama iva vā etāny ahāni yacchandomās tebhya etena sāmnā vivāsayati //
PB, 14, 11, 23.0 nāthavindu sāma vindate nāthaṃ nāthavindūny etānyahāni yat chandomā nātham evaitair vindate //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 15, 3, 2.0 pavamānasya jighnata iti vai bṛhato rūpaṃ hareś candrā asṛkṣateti jagatyā ubhayoḥ saharūpam upaiti sāmnaś ca chandasaś ca //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
PB, 15, 5, 13.0 āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ //
PB, 15, 5, 14.0 dāvasur vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjat yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 15, 5, 14.0 dāvasur vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjat yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 35.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnā śrūdhiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bhavati paśūnām upāvṛttyai //
PB, 15, 5, 35.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnā śrūdhiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bhavati paśūnām upāvṛttyai //
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
Pāraskaragṛhyasūtra
PārGS, 1, 6, 3.4 sāmāham asmi ṛk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāv ehi vivahāvahai saha reto dadhāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
PārGS, 2, 11, 6.0 nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabholūkaśṛgālasāmaśabdeṣu śiṣṭācarite ca tatkālam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 7.2 tasya sāmopajīvanaṃ prāyacchat //
SVidhB, 1, 1, 9.0 tad yo 'sau kruṣṭatama iva sāmnaḥ svaras taṃ devā upajīvanti //
SVidhB, 1, 1, 10.2 tasmād āhuḥ sāmaivānnam iti /
SVidhB, 1, 1, 10.3 sāma hy eṣām upajīvanaṃ prāyacchet //
SVidhB, 1, 1, 12.0 tasya ha vā etasya sāmna ṛg evāsthīni svaro māṃsāni stobhā lomāni //
SVidhB, 1, 1, 13.0 yo ha vai sāmnaḥ svaṃ yaḥ suvarṇaṃ veda svaṃ ca ha vai sāmnaḥ suvarṇaṃ ca bhavati svaro vāva sāmnaḥ svaṃ tad eva suvarṇam //
SVidhB, 1, 1, 13.0 yo ha vai sāmnaḥ svaṃ yaḥ suvarṇaṃ veda svaṃ ca ha vai sāmnaḥ suvarṇaṃ ca bhavati svaro vāva sāmnaḥ svaṃ tad eva suvarṇam //
SVidhB, 1, 1, 13.0 yo ha vai sāmnaḥ svaṃ yaḥ suvarṇaṃ veda svaṃ ca ha vai sāmnaḥ suvarṇaṃ ca bhavati svaro vāva sāmnaḥ svaṃ tad eva suvarṇam //
SVidhB, 1, 1, 14.1 yo ha vai sāmnaḥ pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca /
SVidhB, 1, 1, 14.2 vāg vāva sāmnaḥ pratiṣṭhā /
SVidhB, 1, 1, 14.4 ṛci sāma pratiṣṭhitam //
SVidhB, 1, 1, 15.2 tasmād etat sāmety āha /
SVidhB, 1, 1, 15.3 samā u ha vā asmiṃś chandāṃsi sāmyād iti tat sāmnaḥ sāmatvam //
SVidhB, 1, 1, 15.3 samā u ha vā asmiṃś chandāṃsi sāmyād iti tat sāmnaḥ sāmatvam //
SVidhB, 1, 5, 4.1 abhyāsaḥ sāmnāṃ śataṃ daśāvaram //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 2, 4, 7.3 arddhasāmni pradakṣiṇam āvartayet /
SVidhB, 3, 2, 11.1 āhutisahasraṃ vā juhuyāt sāmānteṣu svāhākāraiḥ //
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 26.9 ṛcaḥ sāmāni yajūṃṣi /
TB, 1, 2, 2, 4.9 trayastriṃśi nāma sāma /
TB, 1, 2, 4, 3.2 vikarṇaṃ brahmasāma /
TB, 2, 1, 5, 6.9 yo 'sāmā //
TB, 2, 2, 4, 3.2 cāturmāsyāni sāmāni /
TB, 2, 2, 8, 7.5 sāmnā samānayan /
TB, 2, 2, 8, 7.6 tat sāmnaḥ sāmatvam /
TB, 2, 2, 8, 7.6 tat sāmnaḥ sāmatvam /
TB, 2, 3, 2, 3.8 chandobhyo 'dhi sāma /
TB, 2, 3, 2, 3.9 tat sāma yaśa ārchat /
TB, 2, 3, 2, 4.1 sāmno 'dhi yajūṃṣy asṛjata /
Taittirīyasaṃhitā
TS, 1, 5, 7, 1.1 ayajño vā eṣa yo 'sāmā //
TS, 1, 6, 10, 25.0 yad vai yajñasya sāmnā kriyate rāṣṭraṃ yajñasyāśīr gacchati //
TS, 5, 4, 8, 37.0 ṛk ca me sāma ca ma ity āha //
TS, 6, 1, 2, 36.0 sa pra yajur avlīnāt pra sāma //
TS, 6, 1, 3, 1.5 eṣa sāmno yatkṛṣṇam /
TS, 6, 5, 10, 26.0 yad vai yajñasya sāmnā yajuṣā kriyate śithilaṃ tat //
TS, 6, 6, 3, 7.0 sāmnā prastotānvavaiti //
TS, 6, 6, 3, 8.0 sāma vai rakṣohā rakṣasām apahatyai //
TS, 6, 6, 7, 1.4 udgātṛbhyo haranti sāmadaivatyo vai saumyo yad eva sāmnaś chambaṭkurvanti tasyaiva sa śāntiḥ /
TS, 6, 6, 7, 1.4 udgātṛbhyo haranti sāmadaivatyo vai saumyo yad eva sāmnaś chambaṭkurvanti tasyaiva sa śāntiḥ /
TS, 6, 6, 10, 16.0 vāmadevyam iti sāma //
Taittirīyopaniṣad
TU, 1, 2, 1.4 sāma santānaḥ /
TU, 1, 5, 2.9 bhuva iti sāmāni /
TU, 1, 8, 1.4 om iti sāmāni gāyanti /
TU, 2, 3, 1.12 sāmottaraḥ pakṣaḥ /
TU, 3, 10, 5.8 etat sāma gāyannāste /
Taittirīyāraṇyaka
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 10, 6.0 yat svādhyāyam adhīyītaikām apy ṛcaṃ yajuḥ sāma vā tad brahmayajñaḥ saṃtiṣṭhate //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 11, 2.0 yat trir ācāmati tena ṛcaḥ prīṇāti yad dviḥ parimṛjati tena yajūṃṣi yat sakṛd upaspṛśati tena sāmāni yat savyaṃ pāṇiṃ pādau prokṣati yac chiraś cakṣuṣī nāsike śrotre hṛdayam ālabhate tenātharvāṅgiraso brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīḥ prīṇāti //
TĀ, 2, 17, 2.0 tasyānaśanaṃ dīkṣā sthānam upasada āsanaṃ sutyā vāg juhūr mana upabhṛd dhṛtir dhruvā prāṇo haviḥ sāmādhvaryuḥ sa vā eṣa yajñaḥ prāṇadakṣiṇo 'nantadakṣiṇaḥ samṛddhataraḥ //
TĀ, 3, 1, 1.19 sāmādhvaryuḥ //
TĀ, 5, 9, 4.2 sāmnā prastotānvavaiti /
TĀ, 5, 9, 4.3 sāma vai rakṣohā /
TĀ, 5, 10, 1.4 tāni śukriyāṇi sāmāny abhavan /
TĀ, 5, 10, 1.8 sāmapayasaṃ vā etayor anyat /
TĀ, 5, 10, 2.1 tat sāmnaḥ payaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
VaikhGS, 3, 13, 4.0 ṛgyajuḥsāmātharvabhir mantrair vaiṣṇavairdevaṃ saṃstūya namo'ntair nāmabhiḥ praṇamet //
Vaitānasūtra
VaitS, 3, 1, 2.3 sāmavidam udgātāram /
VaitS, 3, 7, 4.4 āyuṣmatyā ṛco māpagāyata tanūpāt sāmnaḥ /
VaitS, 3, 10, 21.3 sāmnā śastram upasaṃtanoti /
VaitS, 3, 13, 6.1 agniṣṭomasāmne hotre prasauti ojo 'si pitṛbhyas tvā pitṝn jinveti //
VaitS, 4, 1, 1.1 agniṣṭomasāmno hotre ṣoḍaśistotreṇātyagniṣṭome /
VaitS, 4, 3, 23.1 sukīrtivṛṣākapī sāmasūktam ahīnasūktam āvapate //
VaitS, 5, 3, 16.1 sāmagānāya preṣito bṛhad indrāya gāyata maruto vṛtrahantamam /
VaitS, 6, 3, 12.1 sukīrtivṛṣākapī yo jāta eva prathamo manasvān iti sāmasūktam ahīnasūktam āvapate //
VaitS, 8, 3, 17.1 pañcama uttiṣṭhann ojasā sahendro madāya vāvṛdha indrāya sāma gāyateti //
Vasiṣṭhadharmasūtra
VasDhS, 13, 30.1 ṛgyajuṣāṃ ca sāmaśabde vā //
VasDhS, 22, 9.1 upaniṣado vedādayo vedāntāḥ sarvachandaḥ saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvanāni //
VasDhS, 23, 48.1 atraiva gāyet sāmāni api vā vyāhṛtīr japet //
VasDhS, 28, 12.1 atīṣaṅgāḥ padastobhāḥ sāmāni vyāhṛtīs tathā /
VasDhS, 28, 12.2 bhāruṇḍāni sāmāni ca gāyatraṃ raivataṃ tathā //
VasDhS, 28, 14.2 gosūktaṃ cāśvasūktaṃ ca śuddhāśuddhīye sāmanī //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 1.2 ṛksāmābhyāṃ saṃtaranto yajurbhī rāyaspoṣeṇa sam iṣā madema /
VSM, 10, 10.2 prācīm āroha gāyatrī tvāvatu rathantaraṃ sāma trivṛt stomo vasanta ṛtur brahma draviṇam //
VSM, 10, 11.1 dakṣiṇām āroha triṣṭup tvāvatu bṛhat sāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
VSM, 10, 12.1 pratīcīm āroha jagatī tvāvatu vairūpaṃ sāma saptadaśa stomo varṣā ṛtuḥ viḍ draviṇam //
VSM, 10, 13.1 udīcīm ārohānuṣṭup tvāvatu vairājaṃ sāmaikaviṃśa stomaḥ śarad ṛtuḥ phalaṃ draviṇam //
VSM, 10, 14.1 ūrdhvām āroha paṅktis tvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāv ṛtū varco draviṇam /
VSM, 12, 4.3 sāma te tanūr vāmadevyaṃ yajñāyajñiyaṃ pucchaṃ dhiṣṇyāḥ śaphāḥ /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 14, 13.11 sāmāham asmi ṛktvaṃ mano 'hamasmi vāktvam /
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 24.1 araṇyor nihito jātavedā ity etasyāṃ sāma gāyeti brūyād araṇyor nihitayoḥ //
VārŚS, 1, 4, 3, 25.1 agniṃ naro dīdhitibhir ity etasyāṃ sāma gāyeti brūyāt samavahitayoḥ //
VārŚS, 1, 4, 3, 26.1 tveṣas te dhūma ṛṇvatīty etasyāṃ sāma gāyeti brūyād dhūme //
VārŚS, 1, 4, 3, 27.1 adarśi gātuvittama ity etasyāṃ sāma gāyeti brūyāj jāte //
VārŚS, 1, 7, 2, 42.0 vāruṇīniṣkāṣeṇa tuṣaiś cāvabhṛthaṃ yanti yathā some sāma ṛjīṣabhakṣaṇaṃ snānam iti parihāpya //
VārŚS, 2, 2, 3, 14.1 arkyaiḥ sāmabhir arkaṃ pariṣṭuvanti //
VārŚS, 3, 1, 2, 28.0 upākṛte brahmasāmni sarasvatīprabhṛtīnāṃ vapāḥ saṃskurvanti //
VārŚS, 3, 2, 7, 31.1 niṣasāda dhṛtavrata iti rūḍhāya vyāghraviṣṭadivetiṃ cābhiṣicyamānaṃ sāma gāyaty aindryāṃ bṛhatyāṃ saṃśravase viśravase satyaśravase śravasa iti /
VārŚS, 3, 2, 7, 32.1 sāma gāyati dvir vā svāhākaroti //
VārŚS, 3, 3, 4, 22.1 śrāyantīyaṃ brahmasāma //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 19.0 śvagardabhanādāḥ salāvṛkyekasṛkolūkaśabdāḥ sarve vāditraśabdā rodanagītasāmaśabdāś ca //
ĀpDhS, 1, 10, 20.0 śākhāntare ca sāmnām anadhyāyaḥ //
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
Āpastambaśrautasūtra
ĀpŚS, 16, 23, 5.1 svayamātṛṇṇāyāṃ sāma gāyeti saṃpreṣyati //
ĀpŚS, 17, 12, 11.0 apipakṣe prajāpateḥ sāmānṛcaṃ gāyati //
ĀpŚS, 18, 4, 9.0 tam āha vājināṃ sāma gāyeti //
ĀpŚS, 18, 6, 7.1 mādhyaṃdinasya savanasya madhyama ukthyaparyāye brahmasāmny upākṛte 'tra sārasvataprabhṛtīn uttarān ālabhante //
ĀpŚS, 20, 9, 12.1 śvo bhūte pratāyate gotamacatuṣṭomayoḥ pūrvo rathaṃtarasāmā //
ĀpŚS, 20, 13, 1.1 pratāyata ekaviṃśa ukthyo mahānāmnīsāmā //
ĀpŚS, 20, 17, 11.1 yāmena sāmnā prastotānūpatiṣṭhate //
ĀpŚS, 20, 22, 3.1 śvo bhūte pratāyate sarvastomo 'tirātro bṛhatsāmā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 6.2 dyaur ahaṃ pṛthivī tvaṃ sāmāhaṃ ṛk tvam /
ĀśvGS, 3, 3, 1.1 atha svādhyāyam adhīyītarco yajūṃṣi sāmāny atharvāṅgiraso brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīti //
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.3 rathantaraṃ sāmabhiḥ pātv asmān gāyatrī chandasāṃ viśvarūpā /
ĀśvŚS, 4, 12, 2.7 bṛhatsāma kṣatrabhṛd vṛddhavṛṣyaṃ triṣṭubha ojaḥ śubhitam ugravīram /
ĀśvŚS, 4, 12, 2.11 vairūpe sāmann iha tat śakeyaṃ jagaty enaṃ vikṣv āveśayāni /
ĀśvŚS, 4, 12, 2.15 vairāje sāmann adhi me manīṣānuṣṭubhā saṃbhṛtaṃ vīryaṃ sahaḥ /
ĀśvŚS, 4, 12, 2.22 revat sāma aticchandā ucchando ajātaśatruḥ syonā no astu /
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 9, 3, 8.0 ukthyo bṛhatpṛṣṭha ubhayasāmābhiṣecanīyaḥ //
ĀśvŚS, 9, 6, 8.0 yady u vai yajñāyajñīyayonau sarvair evaukthyasāmabhiḥ prakṛtyā syāt tathā sati //
ĀśvŚS, 9, 9, 8.1 yadi tv adhvaryava ājiṃ jāpayeyur atha brahmā tīrthadeśe mayūkhe cakraṃ pratimuktaṃ tad āruhya pradakṣiṇam āvartyamāne vājināṃ sāma gāyād āvir maryā ā vājaṃ vājino agman /
ĀśvŚS, 9, 9, 9.1 yadi sāma nādhīyāt trir etām ṛcaṃ japet /
ĀśvŚS, 9, 9, 9.2 tṛtīyena ābhiplavikenoktaṃ tṛtīyasavanaṃ citravatīṣu cet stuvīraṃs tvaṃ naś citra ūtyāgne vivasvad uṣasa ity agniṣṭomasāmnaḥ stotriyānurūpau ṣoḍaśī tv iha //
ĀśvŚS, 9, 10, 12.1 sāmasūktāni ca //
ĀśvŚS, 9, 11, 10.0 sāmānantaryeṇa dvau dvau pragāthāv agarbhakāram //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 2.2 tānyṛcāṃ ca sāmnāṃ ca rūpaṃ yāni śuklāni tāni sāmnāṃ rūpaṃ yāni kṛṣṇāni tānyṛcāṃ yadi vetarathā yānyeva kṛṣṇāni tāni sāmnāṃ rūpaṃ yāni śuklāni tānyṛcāṃ yānyeva babhrūṇīva harīṇi tāni yajuṣāṃ rūpam //
ŚBM, 1, 1, 4, 2.2 tānyṛcāṃ ca sāmnāṃ ca rūpaṃ yāni śuklāni tāni sāmnāṃ rūpaṃ yāni kṛṣṇāni tānyṛcāṃ yadi vetarathā yānyeva kṛṣṇāni tāni sāmnāṃ rūpaṃ yāni śuklāni tānyṛcāṃ yānyeva babhrūṇīva harīṇi tāni yajuṣāṃ rūpam //
ŚBM, 1, 1, 4, 2.2 tānyṛcāṃ ca sāmnāṃ ca rūpaṃ yāni śuklāni tāni sāmnāṃ rūpaṃ yāni kṛṣṇāni tānyṛcāṃ yadi vetarathā yānyeva kṛṣṇāni tāni sāmnāṃ rūpaṃ yāni śuklāni tānyṛcāṃ yānyeva babhrūṇīva harīṇi tāni yajuṣāṃ rūpam //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 2, 2, 4, 12.4 te devā vidāṃcakrur eṣa sāmno hiṃkāra iti /
ŚBM, 2, 2, 4, 12.5 apahiṃkāraṃ haiva purā tataḥ sāmāsa /
ŚBM, 2, 2, 4, 12.6 sa eṣa gavi sāmno hiṃkāraḥ /
ŚBM, 2, 2, 4, 12.8 upajīvanīyo ha vai bhavati ya evam etaṃ gavi sāmno hiṃkāraṃ veda //
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 2, 1, 37.2 ṛcaṃ vā yajurvā sāma vābhivyāharaty abhisthiram abhisthiram evaitad yajñamārabhate tasmād amutraivāṅgulīrnyaced amutra vācaṃ yacchet //
ŚBM, 4, 6, 2, 1.2 tad ucyata eva sāmato yathaitasya rūpaṃ kriyata ucyata ṛktaḥ /
ŚBM, 4, 6, 6, 5.2 brāhmaṇācchaṃsyā te brahmasāma ta iti /
ŚBM, 4, 6, 7, 1.1 trayī vai vidyarco yajūṃṣi sāmāni /
ŚBM, 4, 6, 7, 1.6 so 'ntarikṣam eva yajūṃṣi dyauḥ sāmāni /
ŚBM, 4, 6, 7, 2.1 imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā /
ŚBM, 4, 6, 7, 2.3 imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā //
ŚBM, 4, 6, 7, 3.3 ṛcaś ca sāmāni cendro yajūṃṣi viṣṇuḥ /
ŚBM, 4, 6, 7, 3.4 tasmāt sadasy ṛksāmābhyāṃ kurvanti /
ŚBM, 4, 6, 7, 5.1 vāg evarcaś ca sāmāni ca /
ŚBM, 4, 6, 7, 11.1 tad vā etad vṛṣā sāma yoṣām ṛcaṃ sadasy adhyeti /
ŚBM, 4, 6, 7, 11.3 tejaso vai tat tejo jātaṃ yad ṛcaś ca sāmnaś cendraḥ /
ŚBM, 4, 6, 7, 12.6 ṛcaś ca sāmnaś ca yajamānaṃ janayaty adbhyaś ca somāc cāsmā annādyam //
ŚBM, 4, 6, 7, 13.1 yajuṣā ha vai devā agre yajñaṃ tenire 'tharcātha sāmnā /
ŚBM, 4, 6, 7, 13.2 tad idam apy etarhi yajuṣaivāgre yajñaṃ tanvate 'tharcātha sāmnā /
ŚBM, 4, 6, 7, 19.1 vāg evarcaś ca sāmāni ca mana eva yajūṃṣi /
ŚBM, 4, 6, 7, 19.6 yadaivādhvaryur āha somaḥ pavata upāvartadhvam ity athaiva te kurvanti ye sāmnā kurvanti /
ŚBM, 4, 6, 9, 11.1 ta uttarasya havirdhānasya jaghanyāyāṃ kūbaryāṃ sāmābhigāyanti sattrasya ṛddhir iti /
ŚBM, 4, 6, 9, 12.10 tad yad evaitasya sāmno rūpaṃ tad evaite bhavanti ye sattram āsate //
ŚBM, 4, 6, 9, 16.6 tam etena sāmnāpnuvan /
ŚBM, 4, 6, 9, 16.13 tam etena sāmnāpnuvanti /
ŚBM, 4, 6, 9, 20.7 astoṣata sāmabhiḥ /
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 4.1 triḥ sāmābhigāyati /
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 4, 1, 3.2 prācīmāroha gāyatrī tvāvatu rathantaraṃ sāma trivṛtstomo vasanta ṛtur brahma draviṇam //
ŚBM, 5, 4, 1, 4.2 triṣṭuptvāvatu bṛhatsāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
ŚBM, 5, 4, 1, 5.2 jagatī tvāvatu vairūpaṃ sāma saptadaśa stomo varṣā ṛturviḍ draviṇam //
ŚBM, 5, 4, 1, 6.2 anuṣṭuptvāvatu vairājaṃ sāmaikaviṃśa stomaḥ śaradṛtuḥ phalaṃ draviṇam //
ŚBM, 5, 4, 1, 7.2 paṅktistvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāvṛtū varco draviṇamiti //
ŚBM, 5, 5, 5, 1.2 tadyadetayā yajate vṛtre ha vā idamagre sarvam āsa yad ṛco yad yajūṃṣi yat sāmāni tasmā indro vajram prājihīrṣat //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 9.2 vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati //
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 7, 2, 6.10 sāma te tanūr vāmadevyam ity ātmā vai tanūḥ /
ŚBM, 10, 1, 1, 4.2 tam asya taṃ rasam ṛkṣāmābhyām anuyanti /
ŚBM, 10, 1, 1, 5.4 sarvāṇi haitāni sāmāni yan mahāvrataṃ /
ŚBM, 10, 1, 1, 5.5 tad asmint sarvaiḥ sāmabhī rasaṃ dadhāti /
ŚBM, 10, 1, 1, 6.6 tad enam ete ubhe raso bhūtvāpīta ṛk ca sāma ca /
ŚBM, 10, 1, 5, 3.6 yaiś citaṃ sāmabhiḥ parigāyati tan mahāvratam /
ŚBM, 10, 1, 5, 3.9 atha yad ūrdhvaṃ sāmabhyaḥ prācīnaṃ vasordhārāyai yad eva tatra hotuḥ purastājjapyaṃ tat tat /
ŚBM, 10, 2, 4, 6.2 saptākṣaraṃ vai brahmarg ity ekam akṣaraṃ yajur iti dve sāmeti dve /
ŚBM, 10, 2, 6, 13.1 evaṃ vāva sarve yajñāḥ ekaśatavidhā āgnihotrād ṛgbhir yajurbhiḥ padair akṣaraiḥ karmabhiḥ sāmabhiḥ /
ŚBM, 10, 4, 1, 4.6 tan mahāvrataṃ sāmataḥ /
ŚBM, 10, 4, 1, 13.4 sarvāṇi haitāni sāmāni yan mahāvratam /
ŚBM, 10, 4, 1, 13.5 tad asmint sarvaiḥ sāmabhī rasaṃ dadhāti /
ŚBM, 10, 4, 1, 15.6 tan mahāvrataṃ sāmataḥ /
ŚBM, 10, 4, 1, 21.6 tan mahāvrataṃ sāmataḥ /
ŚBM, 10, 4, 1, 22.6 tan mahāvrataṃ sāmataḥ /
ŚBM, 10, 4, 1, 23.7 tan mahāvrataṃ sāmataḥ /
ŚBM, 10, 4, 2, 24.1 athetarau vedau vyauhad dvādaśaiva bṛhatīsahasrāṇy aṣṭau yajuṣāṃ catvāri sāmnām /
ŚBM, 10, 5, 1, 1.2 vācā hi cīyata ṛcā yajuṣā sāmneti nu daivyā /
ŚBM, 10, 5, 1, 2.1 sā vā eṣā vāk tredhā vihitarco yajūṃṣi sāmāni /
ŚBM, 10, 5, 1, 5.1 sā vā eṣā vāk tredhā vihitarco yajūṃṣi sāmāni /
ŚBM, 10, 5, 1, 5.3 arciḥ sāmāni /
ŚBM, 10, 5, 1, 5.6 tad yat puṣkaraparṇam upadhāyāgniṃ cinoty etasminn evaitad amṛta ṛṅmayaṃ yajurmayaṃ sāmamayam ātmānaṃ saṃskurute /
ŚBM, 10, 5, 2, 1.3 atha yad etad arcir dīpyate tan mahāvrataṃ tāni sāmāni /
ŚBM, 10, 5, 2, 1.4 sa sāmnāṃ lokaḥ /
ŚBM, 10, 5, 2, 20.3 sāmeti chandogāḥ /
ŚBM, 10, 5, 2, 21.1 sa eṣa trīṣṭako 'gnir ṛg ekā yajur ekā sāmaikā /
ŚBM, 10, 5, 2, 21.4 atha yāṃ sāmnā puṣkaraparṇam eva tasyā āyatanam /
ŚBM, 10, 6, 5, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiṃ carco yajūṃṣi sāmāni chandāṃsi yajñān prajām paśūn /
ŚBM, 13, 1, 8, 1.0 prajāpatiraśvamedhamasṛjata sa sṛṣṭaḥ prarcam avlīnāt pra sāma taṃ vaiśvadevānyudayacchan yad vaiśvadevāni juhotyaśvamedhasyaivodyatyai //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 3, 3, 4.0 vāmadevyam maitrāvaruṇasāma bhavati prajāpatirvai vāmadevyam prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 5, 1, 1.0 atha prātar gotamasya caturuttara stomo bhavati tasya catasṛṣu bahiṣpavamānam aṣṭāsvaṣṭāsvājyāni dvādaśasu mādhyandinaḥ pavamānaḥ ṣoḍaśasu pṛṣṭhāni viṃśatyām ārbhavaḥ pavamānaś caturviṃśatyām agniṣṭomasāma //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 22, 15.2 chandāṃsy aṅgāni yajūṃṣi nāma sāma te tanūḥ //
ŚāṅkhGS, 1, 24, 2.0 jātaṃ kumāraṃ trir abhyavānyānuprāṇyād ṛcā prāṇihi yajuṣā samanihi sāmnodanihīti //
ŚāṅkhGS, 4, 7, 21.0 sāmaśabde //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 6.0 atho yam evaitam ṛṅmayaṃ yajurmayaṃ sāmamayaṃ puruṣaṃ saṃskurvanti tasyaiṣa ātmā yan mahāvratam //
ŚāṅkhĀ, 1, 4, 19.0 bhūtacchandāṃ sāma //
ŚāṅkhĀ, 2, 1, 6.0 etad vai pratyakṣaṃ sāma yad rājanam //
ŚāṅkhĀ, 2, 1, 7.0 tad enat svena sāmnā samardhayati //
ŚāṅkhĀ, 2, 10, 6.0 sāmanidhanair haike gāyatrīr uṣṇihaḥ sampādayanti //
ŚāṅkhĀ, 2, 10, 12.0 indrāya sāma gāyateti //
ŚāṅkhĀ, 3, 5, 21.0 ṛcaś ca sāmāni ca prācīnātānāni yajūṃṣi tiraścīnāni //
ŚāṅkhĀ, 3, 7, 1.1 yajūdaraḥ sāmaśirā asāv ṛṅmūrtir avyayaḥ /
ŚāṅkhĀ, 4, 6, 6.0 tat sāma ityupāsīta //
ŚāṅkhĀ, 4, 6, 14.0 ṛṅmaye sāmamayam udgātā //
ŚāṅkhĀ, 7, 14, 2.0 tad yāsau mātrā saṃdhivijñāpanī sāma tad bhavati sāmaihāvaṃ saṃhitāṃ manya iti //
ŚāṅkhĀ, 7, 14, 4.0 ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ //
ŚāṅkhĀ, 14, 1, 1.2 sāmnāṃ śiro 'tharvāṇāṃ muṇḍamuṇḍam //
Ṛgveda
ṚV, 1, 62, 2.1 pra vo mahe mahi namo bharadhvam āṅgūṣyaṃ śavasānāya sāma /
ṚV, 1, 107, 2.1 upa no devā avasā gamantv aṅgirasāṃ sāmabhi stūyamānāḥ /
ṚV, 1, 147, 1.2 ubhe yat toke tanaye dadhānā ṛtasya sāman raṇayanta devāḥ //
ṚV, 1, 164, 24.1 gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam /
ṚV, 1, 173, 1.1 gāyat sāma nabhanyaṃ yathā ver arcāma tad vāvṛdhānaṃ svarvat /
ṚV, 2, 23, 16.2 ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ //
ṚV, 2, 23, 17.1 viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ sāmnaḥ kaviḥ /
ṚV, 2, 23, 17.1 viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ sāmnaḥ kaviḥ /
ṚV, 2, 43, 1.2 ubhe vācau vadati sāmagā iva gāyatraṃ ca traiṣṭubhaṃ cānu rājati //
ṚV, 2, 43, 2.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
ṚV, 4, 5, 3.1 sāma dvibarhā mahi tigmabhṛṣṭiḥ sahasraretā vṛṣabhas tuviṣmān /
ṚV, 5, 44, 14.1 yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yanti /
ṚV, 5, 44, 15.1 agnir jāgāra tam ṛcaḥ kāmayante 'gnir jāgāra tam u sāmāni yanti /
ṚV, 5, 54, 14.1 yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram /
ṚV, 7, 33, 14.1 ukthabhṛtaṃ sāmabhṛtam bibharti grāvāṇam bibhrat pra vadāty agre /
ṚV, 8, 4, 17.2 na tasya vemy araṇaṃ hi tad vaso stuṣe pajrāya sāmne //
ṚV, 8, 6, 47.2 daduṣ pajrāya sāmne //
ṚV, 8, 16, 9.1 tam arkebhis taṃ sāmabhis taṃ gāyatraiś carṣaṇayaḥ /
ṚV, 8, 29, 10.1 arcanta eke mahi sāma manvata tena sūryam arocayan //
ṚV, 8, 81, 5.1 pra stoṣad upa gāsiṣac chravat sāma gīyamānam /
ṚV, 8, 89, 7.2 gharmaṃ na sāman tapatā suvṛktibhir juṣṭaṃ girvaṇase bṛhat //
ṚV, 8, 95, 7.1 eto nv indraṃ stavāma śuddhaṃ śuddhena sāmnā /
ṚV, 8, 98, 1.1 indrāya sāma gāyata viprāya bṛhate bṛhat /
ṚV, 9, 96, 22.2 sāma kṛṇvan sāmanyo vipaścit krandann ety abhi sakhyur na jāmim //
ṚV, 9, 111, 2.2 parāvato na sāma tad yatrā raṇanti dhītayaḥ /
ṚV, 10, 36, 5.1 endro barhiḥ sīdatu pinvatām iḍā bṛhaspatiḥ sāmabhir ṛkvo arcatu /
ṚV, 10, 59, 2.1 sāman nu rāye nidhiman nv annaṃ karāmahe su purudha śravāṃsi /
ṚV, 10, 78, 5.2 āpo na nimnair udabhir jigatnavo viśvarūpā aṅgiraso na sāmabhiḥ //
ṚV, 10, 85, 11.1 ṛksāmābhyām abhihitau gāvau te sāmanāv itaḥ /
ṚV, 10, 90, 9.1 tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire /
ṚV, 10, 93, 8.2 duṣṭaraṃ yasya sāma cid ṛdhag yajño na mānuṣaḥ //
ṚV, 10, 99, 2.1 sa hi dyutā vidyutā veti sāma pṛthuṃ yonim asuratvā sasāda /
ṚV, 10, 107, 6.1 tam eva ṛṣiṃ tam u brahmāṇam āhur yajñanyaṃ sāmagām ukthaśāsam /
ṚV, 10, 114, 6.2 yajñaṃ vimāya kavayo manīṣarksāmābhyām pra rathaṃ vartayanti //
ṚV, 10, 130, 2.2 ime mayūkhā upa sedur ū sadaḥ sāmāni cakrus tasarāṇy otave //
ṚV, 10, 135, 4.2 taṃ sāmānu prāvartata sam ito nāvy āhitam //
Ṛgvedakhilāni
ṚVKh, 1, 7, 1.2 gobhiḥ śrīto matsaraḥ sāmagīto makṣū parvate pari vāṃ suśiprā //
ṚVKh, 3, 22, 5.2 sāmātmanā carataḥ sāmācāriṇā yayor vrataṃ na vase jātu devayoḥ //
ṚVKh, 4, 11, 5.1 yasmin ṛcaḥ sāma yajūṃṣi yasmin pratiṣṭhitā rathanābhāvivārāḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 7.1 tad āhur ṛk subrahmaṇyā3 yajū3s sāmā3 iti /
ṢB, 1, 2, 7.7 sāmakāriṇaḥ kurvanti yathānyaiḥ sāmabhiḥ /
ṢB, 1, 2, 7.7 sāmakāriṇaḥ kurvanti yathānyaiḥ sāmabhiḥ /
ṢB, 1, 2, 7.8 tasmāt sāma /
ṢB, 1, 2, 10.1 brahmaśrī nāmaitat sāma yat subrahmaṇyā tasmāt prātaranuvāka upākṛte visaṃsthite ca yajñe subrahmaṇyaḥ subrahmaṇyām āhvayati //
ṢB, 1, 3, 3.1 dve gāyatryāṃ sāmanī /
ṢB, 1, 3, 4.1 dve bṛhatyāṃ sāmanī /
ṢB, 1, 3, 5.1 ekaṃ triṣṭubhi sāma /
ṢB, 1, 3, 12.1 dve gāyatryāṃ sāmanī /
ṢB, 1, 3, 12.4 ekaṃ chandaḥ kakubuṣṇihau dve sāmanī /
ṢB, 1, 3, 12.6 dve anuṣṭubhi sāmanī /
ṢB, 1, 3, 12.9 ekaṃ jagatyāṃ sāma /
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 11.1 gāye sahasravartanīti sāma vai sahasravartani sahasrasanim eva tad ātmānaṃ ca yajamānaṃ ca karoti //
ṢB, 1, 5, 6.1 yāvad ṛcā yajuṣā sāmnā kuryus tāvad brahmā vācaṃyamo bubhūṣet //
ṢB, 1, 5, 7.8 svar iti sāmabhyo 'kṣarat /
ṢB, 1, 5, 10.1 atha yadi sāmata ulbaṇaṃ kriyetāhavanīyaṃ paretya svaḥ svāheti juhuyāt /
ṢB, 1, 6, 5.3 yāvat sāmnodgātodgātṛṣv eva tāvat /
ṢB, 2, 1, 1.2 sa etāṃ retasyām ṛcaṃ sāmnā pracchannām agāyat /
ṢB, 2, 1, 1.3 yad ṛcam asāmnīm agāsyad asthy amāṃsam ajaniṣyata /
ṢB, 2, 1, 1.4 yat sāmānṛcaṃ māṃsam anasthikam ajaniṣyata ṛcaṃ sāmnā pracchannāṃ gāyati /
ṢB, 2, 1, 1.4 yat sāmānṛcaṃ māṃsam anasthikam ajaniṣyata ṛcaṃ sāmnā pracchannāṃ gāyati /
Arthaśāstra
ArthaŚ, 1, 3, 1.1 sāmaṛgyajurvedās trayas trayī //
ArthaŚ, 2, 10, 48.1 tatra sāma pañcavidhaṃ guṇasaṃkīrtanam sambandhopākhyānam parasparopakārasaṃdarśanam āyatipradarśanam ātmopanidhānam iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 34.0 yajñakarmaṇy ajapanyūṅkhasāmasu //
Aṣṭādhyāyī, 4, 2, 7.0 dṛṣṭaṃ sāma //
Aṣṭādhyāyī, 5, 2, 59.0 matau chaḥ sūktasāmnoḥ //
Aṣṭādhyāyī, 5, 4, 75.0 ac pratyanvavapūrvāt sāmalomnaḥ //
Buddhacarita
BCar, 10, 20.2 sa cāpyavocatsadṛśena sāmnā nṛpaṃ manaḥsvāsthyamanāmayaṃ ca //
Carakasaṃhitā
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Mahābhārata
MBh, 1, 1, 63.26 ṛco yajūṃṣi sāmāni vedādhyātmaṃ tathaiva ca /
MBh, 1, 25, 26.7 ṛco yajūṃṣi sāmāni pavitrāṇi havīṃṣi ca /
MBh, 1, 64, 30.3 tathaiva sāmagītaiśca sāmavidbhir udāhṛtaiḥ /
MBh, 1, 64, 30.3 tathaiva sāmagītaiśca sāmavidbhir udāhṛtaiḥ /
MBh, 1, 64, 30.4 tābhir ṛksāmagītābhir atharvaśirasānvitam /
MBh, 1, 64, 32.2 madhuraiḥ sāmagītaiśca ṛṣibhir niyatavrataiḥ /
MBh, 1, 64, 32.3 bhāruṇḍasāmagītābhir atharvaśirasodgataiḥ /
MBh, 1, 200, 9.17 ṛksāmayajuṣāṃ vettā nyāyavṛttāntakovidaḥ /
MBh, 1, 200, 9.29 gāthāsāmānusāmajñaḥ sāmnāṃ paramavalgunām /
MBh, 1, 200, 9.29 gāthāsāmānusāmajñaḥ sāmnāṃ paramavalgunām /
MBh, 2, 11, 26.1 sāmāni stutiśastrāṇi gāthāśca vividhāstathā /
MBh, 2, 11, 38.2 madhureṇa sāmnā bhagavān pratigṛhṇāti nityaśaḥ /
MBh, 2, 12, 13.2 sāmnā ṣaḍ agnayo yasmiṃścīyante saṃśitavrataiḥ //
MBh, 2, 54, 14.1 anusevāṃ carantīmāḥ kuśalā nṛtyasāmasu /
MBh, 2, 56, 6.2 yudhiṣṭhireṇa saphalaḥ saṃstavo 'stu sāmnaḥ surikto 'rimateḥ sudhanvā //
MBh, 2, 71, 7.1 dhaumyo yāmyāni sāmāni raudrāṇi ca viśāṃ pate /
MBh, 2, 71, 21.2 sāmāni gāyan yāmyāni purato yāti bhārata //
MBh, 2, 71, 22.2 evaṃ sāmāni gāsyantītyuktvā dhaumyo 'pi gacchati //
MBh, 2, 71, 45.2 sāma vā pāṇḍaveyeṣu prayuṅkṣva yadi manyase //
MBh, 3, 27, 3.1 yajuṣām ṛcāṃ ca sāmnāṃ ca gadyānāṃ caiva sarvaśaḥ /
MBh, 3, 33, 52.2 sāmnaivārthaṃ tato lipset karma cāsmai prayojayet //
MBh, 3, 44, 18.2 stūyamānaṃ dvijāgryaiśca ṛgyajuḥsāmasaṃstavaiḥ //
MBh, 3, 44, 28.1 tatra sma gāthā gāyanti sāmnā paramavalgunā /
MBh, 3, 44, 28.2 gandharvās tumburuśreṣṭhāḥ kuśalā gītasāmasu //
MBh, 3, 89, 13.1 viśvāvasoś ca tanayād gītaṃ nṛttaṃ ca sāma ca /
MBh, 3, 134, 35.1 mahad ukthyaṃ gīyate sāma cāgryaṃ samyak somaḥ pīyate cātra sattre /
MBh, 3, 155, 85.1 gītānāṃ talatālānāṃ yathā sāmnāṃ ca nisvanaḥ /
MBh, 3, 156, 28.2 gītasāmasvanas tāta śrūyate gandhamādane //
MBh, 3, 184, 9.1 dhenuṃ dattvā suvratāṃ sādhudohāṃ kalyāṇavat sāmapalāyinīṃ ca /
MBh, 3, 297, 35.2 kim ekaṃ yajñiyaṃ sāma kim ekaṃ yajñiyaṃ yajuḥ /
MBh, 3, 297, 36.2 prāṇo vai yajñiyaṃ sāma mano vai yajñiyaṃ yajuḥ /
MBh, 5, 43, 2.2 nainaṃ sāmāny ṛco vāpi na yajūṃṣi vicakṣaṇa /
MBh, 5, 44, 21.1 naivarkṣu tanna yajuḥṣu nāpyatharvasu na caiva dṛśyatyamaleṣu sāmasu /
MBh, 5, 107, 10.1 atra sāmāni gāthābhiḥ śrutvā gītāni raivataḥ /
MBh, 5, 148, 9.1 yadā nādriyate vākyaṃ sāmapūrvaṃ suyodhanaḥ /
MBh, 6, BhaGī 9, 17.2 vedyaṃ pavitramoṃkāra ṛksāma yajureva ca //
MBh, 6, BhaGī 10, 35.1 bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham /
MBh, 9, 35, 33.2 ṛco yajūṃṣi sāmāni manasā cintayanmuniḥ /
MBh, 11, 23, 38.2 droṇam ādhāya gāyanti trīṇi sāmāni sāmagāḥ //
MBh, 11, 23, 41.1 sāmabhistribhir antaḥsthair anuśaṃsanti cāpare /
MBh, 11, 26, 39.2 sāmabhiścāpyagāyanta te 'nvaśocyanta cāparaiḥ //
MBh, 11, 26, 40.1 sāmnām ṛcāṃ ca nādena strīṇāṃ ca ruditasvanaiḥ /
MBh, 12, 47, 16.2 gṛṇanti satyakarmāṇaṃ satyaṃ satyeṣu sāmasu //
MBh, 12, 47, 27.1 ṛgyajuḥsāmadhāmānaṃ daśārdhahavirākṛtim /
MBh, 12, 52, 22.3 ṛgyajuḥsāmasaṃyuktair vacobhiḥ kṛṣṇam arcayan //
MBh, 12, 60, 42.1 ṛgyajuḥsāmavit pūjyo nityaṃ syād devavad dvijaḥ /
MBh, 12, 60, 45.2 ekaṃ sāma yajur ekam ṛg ekā vipraścaiko 'niścayasteṣu dṛṣṭaḥ //
MBh, 12, 99, 22.2 sāmāni sāmagāstasya gāyanti yamasādane //
MBh, 12, 99, 25.3 udgātā tatra saṃgrāme trisāmā dundubhiḥ smṛtaḥ //
MBh, 12, 194, 8.1 ṛksāmasaṃghāṃśca yajūṃṣi cāhaṃ chandāṃsi nakṣatragatiṃ niruktam /
MBh, 12, 199, 16.1 ṛco yajūṃṣi sāmāni śarīrāṇi vyapāśritāḥ /
MBh, 12, 199, 18.1 ṛcām ādistathā sāmnāṃ yajuṣām ādir ucyate /
MBh, 12, 224, 63.1 apṛthagdharmiṇo martyā ṛksāmāni yajūṃṣi ca /
MBh, 12, 227, 1.3 ṛksāmavarṇākṣarato yajuṣo 'tharvaṇastathā //
MBh, 12, 230, 8.1 apṛthagdarśinaḥ sarve ṛksāmasu yajuḥṣu ca /
MBh, 12, 243, 2.2 ṛco yajūṃṣi sāmāni na tena na sa brāhmaṇaḥ //
MBh, 12, 260, 26.1 ṛco yajūṃṣi sāmāni yajamānaśca ṣoḍaśaḥ /
MBh, 12, 260, 36.1 ṛco yajūṃṣi sāmāni stobhāśca vidhicoditāḥ /
MBh, 12, 297, 15.2 ṛgyajuḥsāmago vidvān ṣaṭkarmā pātram ucyate //
MBh, 12, 322, 37.2 ṛgyajuḥsāmabhir juṣṭam atharvāṅgirasaistathā //
MBh, 12, 325, 4.11 prathamatrisauparṇa pañcāgne triṇāciketa ṣaḍaṅgavidhāna prāgjyotiṣa jyeṣṭhasāmaga sāmikavratadhara atharvaśiraḥ pañcamahākalpa phenapācārya /
MBh, 12, 328, 8.2 ṛgvede sayajurvede tathaivātharvasāmasu /
MBh, 12, 330, 32.2 sahasraśākhaṃ yat sāma ye vai vedavido janāḥ /
MBh, 13, 15, 16.2 brahmā rathantaraṃ sāma īrayanti bhavāntike //
MBh, 13, 16, 49.1 sāmabhir yaṃ ca gāyanti sāmagāḥ śuddhabuddhayaḥ /
MBh, 13, 18, 16.3 vartamāne 'bravīd vākyaṃ sāmni hyuccārite mayā //
MBh, 13, 85, 4.1 mūrtimanti ca sāmāni yajūṃṣi ca sahasraśaḥ /
MBh, 13, 154, 12.2 yājakā juhuvuś cāgniṃ jaguḥ sāmāni sāmagāḥ //
MBh, 14, 25, 17.1 tatra sāmāni gāyanti tāni cāhur nidarśanam /
Manusmṛti
ManuS, 1, 23.2 dudoha yajñasiddhyartham ṛgyajuḥsāmalakṣaṇam //
ManuS, 4, 123.1 sāmadhvanāv ṛcyajuṣī nādhīyīta kadācana /
ManuS, 8, 187.2 vicārya tasya vā vṛttaṃ sāmnaiva parisādhayet //
ManuS, 11, 263.2 sāmnāṃ vā sarahasyānāṃ sarvapāpaiḥ pramucyate //
ManuS, 11, 265.1 ṛco yajūṃṣi cānyāni sāmāni vividhāni ca /
Rāmāyaṇa
Rām, Ay, 70, 18.2 jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ //
Rām, Ār, 61, 15.1 na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ /
Rām, Ār, 61, 16.1 śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cen narendra /
Rām, Ki, 17, 25.1 sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau /
Rām, Ki, 30, 8.1 sāmopahitayā vācā rūkṣāṇi parivarjayan /
Rām, Ki, 30, 39.1 prasādayitvā sugrīvaṃ vacanaiḥ sāmaniścitaiḥ /
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 35.2 atha kasmād ucyate praṇavaḥ yasmād uccāryamāṇa eva ṛgyajuḥsāmātharvāṅgirasaṃ brahma brāhmaṇebhyaḥ praṇāmayati nāmayati ca tasmād ucyate praṇavaḥ /
Agnipurāṇa
AgniPur, 1, 15.2 ṛgyajuḥsāmātharvākhyā vedāṅgāni ca ṣaḍ dvija //
AgniPur, 17, 13.2 ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye //
Amarakośa
AKośa, 1, 179.1 striyāmṛk sāmayajuṣī iti vedāstrayastrayī /
AKośa, 2, 422.2 adhvaryūdgātṛhotāro yajuḥsāmargvidaḥ kramāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 3, 39.2 visaṃjñaṃ śrāvayet sāmaveṇugītādinisvanam //
Harivaṃśa
HV, 1, 35.1 ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye /
HV, 20, 12.2 ṛgbhir yajurbhiḥ sāmabhir atharvāṅgirasair api //
Harṣacarita
Harṣacarita, 1, 26.1 kecit praśaṃsāsāmāni jaguḥ //
Harṣacarita, 1, 29.1 athātiroṣaṇaḥ prakṛtyā mahātapā munir atres tanayas tārāpater bhrātā nāmnā durvāsā dvitīyena mandapālanāmnā muninā saha kalahāyamānaḥ sāma gāyan krodhāndho visvaram akarot //
Kumārasaṃbhava
KumSaṃ, 8, 41.1 sāmabhiḥ sahacarāḥ sahasraśaḥ syandanāśvahṛdayaṅgamasvaraiḥ /
Kāmasūtra
KāSū, 2, 10, 22.1 tatra yuktarūpeṇa sāmnā pādapatanena vā prasannamanāstām anunayann upakramya śayanam ārohayet //
KāSū, 3, 2, 6.3 tasmāt sāmnaivopacaret //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.7 anapuṃsakasya iti kim sāmanī vemanī //
Kūrmapurāṇa
KūPur, 1, 1, 113.3 ṛgyajuḥsāmasaṃjñaṃ tat pavitramamalaṃ padam //
KūPur, 1, 2, 26.1 ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca /
KūPur, 1, 7, 54.1 gāyatraṃ ca ṛcaṃ caiva trivṛtsāmarathantaram /
KūPur, 1, 7, 56.1 sāmāni jāgataṃ chandaḥ stomaṃ saptadaśaṃ tathā /
KūPur, 1, 11, 118.2 yaśasvinī sāmagītirbhavāṅganilayālayā //
KūPur, 1, 11, 235.1 sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu /
KūPur, 1, 11, 268.2 ṛgyajuḥsāmarūpeṇa sargādau sampravartate //
KūPur, 1, 15, 59.1 stutvā nārāyaṇaiḥ stotraiḥ ṛgyajuḥsāmasaṃbhavaiḥ /
KūPur, 1, 25, 70.2 kṛṣṇājiradharaṃ devamṛgyajuḥsāmabhiḥ stutam //
KūPur, 1, 27, 52.1 saṃhitā ṛgyajuḥsāmnāṃ saṃhanyante śrutarṣibhiḥ /
KūPur, 1, 50, 16.2 audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ //
KūPur, 1, 50, 17.2 yajūṃṣi ca yajurvedaṃ sāmavedaṃ ca sāmabhiḥ //
KūPur, 2, 7, 13.2 sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu //
KūPur, 2, 14, 46.2 sāmānyadhīte prīṇāti ghṛtāhutibhiranvaham //
KūPur, 2, 14, 79.1 ekāmṛcamathaikaṃ vā yajuḥ sāmāthavā punaḥ /
KūPur, 2, 18, 33.2 mantraistu vividhaiḥ saurer ṛgyajuḥsāmasaṃbhavaiḥ //
KūPur, 2, 37, 89.1 saṃsthāpya śāṅkarairmantrair ṛgyajuḥsāmasaṃbhavaiḥ /
Liṅgapurāṇa
LiPur, 1, 17, 56.2 ṛgyajuḥsāmavedā vai mātrārūpeṇa mādhavaḥ //
LiPur, 1, 17, 70.2 yajuṣāṃ vacanaṃ śrutvā ṛcaḥ sāmāni sādaram //
LiPur, 1, 17, 87.2 sāmodbhavaṃ jagatyādyaṃ vṛddhisaṃhārakāraṇam //
LiPur, 1, 17, 89.1 atha dṛṣṭvā kalāvarṇamṛgyajuḥsāmarūpiṇam /
LiPur, 1, 20, 96.1 praṇavenātha sāmnā tu namaskṛtya jagadgurum /
LiPur, 1, 24, 6.1 smayanprāha mahādeva ṛgyajuḥsāmasaṃbhavaḥ /
LiPur, 1, 26, 7.1 tathā saurāṇi sūktāni ṛgyajuḥsāmajāni ca /
LiPur, 1, 26, 40.2 puṇyaiścaiva tathā mantrairṛgyajuḥsāmasaṃbhavaiḥ //
LiPur, 1, 27, 44.2 āvosajeti sāmnā tu bṛhaccandreṇa viṣṇunā //
LiPur, 1, 32, 6.2 oṅkāraḥ sarvavedānāṃ śreṣṭhaṃ sāma ca sāmasu //
LiPur, 1, 39, 59.1 saṃhitā ṛgyajuḥsāmnāṃ saṃhanyante manīṣibhiḥ /
LiPur, 1, 42, 20.1 ṛṣayo muniśārdūla ṛgyajuḥsāmasaṃbhavaiḥ /
LiPur, 1, 43, 6.1 sāmaśākhāsahasraṃ ca sāṅgopāṅgaṃ mahāmune /
LiPur, 1, 65, 113.1 atharvaśīrṣaḥ sāmāsya ṛksahasrorjitekṣaṇaḥ /
LiPur, 1, 70, 246.1 sāmāni jagatīchandastomaṃ saptadaśaṃ tathā /
LiPur, 1, 91, 51.2 viṣṇukramāstrayastvete ṛksāmāni yajūṃṣi ca //
LiPur, 1, 91, 67.1 ṛco yajūṃṣi sāmāni vedopaniṣadas tathā /
LiPur, 1, 98, 128.1 sāmageyaḥ priyakaraḥ puṇyakīrtiranāmayaḥ /
LiPur, 1, 103, 35.1 tuṃbarurnārado hāhā hūhūścaiva tu sāmagāḥ /
LiPur, 1, 104, 21.2 ṛgyajuḥsāmavedāya oṃkārāya namo namaḥ //
LiPur, 1, 107, 9.1 aihyehi mama putreti sāmapūrvaṃ tataḥ sutam /
LiPur, 2, 1, 9.2 vāsudevaparo nityaṃ sāmagānarataḥ sadā //
LiPur, 2, 6, 25.2 taddhitvā cānyamāgaccha sāmaghoṣe 'tha yatra vā //
LiPur, 2, 18, 45.2 agnimādhāya vidhivad ṛgyajuḥsāmasaṃbhavaiḥ //
LiPur, 2, 19, 17.2 ṛgyajuḥsāmamārgeṇa mūrtitrayamayaṃ śivam //
Matsyapurāṇa
MPur, 16, 12.1 sāmasvaravidhijñaśca paṅktipāvanapāvanaḥ /
MPur, 49, 76.1 caturviṃśatidhā yena proktā vai sāmasaṃhitāḥ /
MPur, 54, 14.2 punarvasāvaṅgulipūrvabhāgāḥ sāmnāmadhīśāya namo'bhipūjyāḥ //
MPur, 55, 11.1 sāmnāmadhīśāya karadvayaṃ ca saṃpūjanīyaṃ dvija revatīṣu /
MPur, 59, 12.2 ṛgyajuḥsāmamantraiśca vāruṇairabhitastathā /
MPur, 67, 18.2 ṛgyajuḥsāmamantraiśca śuklamālyānulepanaiḥ /
MPur, 69, 44.2 vaiṣṇavāni tu sāmāni caturaḥ sāmavedinaḥ /
MPur, 93, 99.2 sāmadhvaniśarīrastvaṃ vāhanaṃ parameṣṭhinaḥ /
MPur, 93, 102.2 mahāvaiśvānaraṃ sāma jyeṣṭhasāma ca vācayet //
MPur, 98, 8.3 namo 'nanta namo dhātre ṛksāmayajuṣāṃ pate //
MPur, 142, 41.1 dārāgnihotrasambandham ṛgyajuḥsāmasaṃhitāḥ /
MPur, 142, 47.1 ṛco yajūṃṣi sāmāni mantrāścātharvaṇāstu ye /
MPur, 144, 12.2 saṃhṛtā ṛgyajuḥsāmnāṃ saṃhitāstairmaharṣibhiḥ //
MPur, 144, 16.2 tathaivātharvaṇāṃ sāmnāṃ vikalpaiḥ svasya saṃkṣayaiḥ //
MPur, 145, 32.1 ṛco yajūṃṣi sāmāni brahmaṇo'ṅgāni vai śrutiḥ /
MPur, 145, 43.1 paśūnāṃ dravyahaviṣāmṛksāmayajuṣāṃ tathā /
MPur, 145, 57.2 ṛco yajūṃṣi sāmāni yathāvatpratidaivatam //
MPur, 145, 61.1 atharvaṛgyajuḥsāmnāṃ vedeṣviha pṛthakpṛthak /
Nāṭyaśāstra
NāṭŚ, 1, 17.1 jagrāha pāṭhyamṛgvedātsāmabhyo gītameva ca /
NāṭŚ, 1, 99.2 sāmnā tāvadime vighnāḥ sthāpyantāṃ vacasā tvayā //
NāṭŚ, 1, 102.2 daityairvighnagaṇaiḥ sārdhaṃ sāmapūrvamidaṃ tataḥ //
Suśrutasaṃhitā
Su, Sū., 19, 27.1 ṛgyajuḥsāmātharvavedābhihitair aparaiścāśīrvidhānair upādhyāyā bhiṣajaśca saṃdhyayo rakṣāṃ kuryuḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 25.3 sāmasvaradhvaniḥ śrīmāñjagarja parighargharam //
ViPur, 1, 4, 34.1 sruktuṇḍa sāmasvaradhīranāda prāgvaṃśakāyākhilasatrasaṃdhe /
ViPur, 1, 5, 53.1 gāyatraṃ ca ṛcaś caiva trivṛtsāma rathantaram /
ViPur, 1, 5, 55.1 sāmāni jagatīchandaḥ stomaṃ saptadaśaṃ tathā /
ViPur, 1, 8, 21.1 sāmasvarūpī bhagavān udgītiḥ kamalālayā /
ViPur, 1, 12, 62.1 tvatta ṛco 'tha sāmāni tvattaś chandāṃsi jajñire /
ViPur, 1, 13, 15.2 ūcuḥ sāmakalaṃ samyaṅ maitreya samupasthitāḥ //
ViPur, 1, 17, 48.3 purohitā mahātmānaḥ sāmnā saṃstūya vāgminaḥ //
ViPur, 1, 18, 10.3 sāmapūrvam athocus te prahlādaṃ vinayānvitam //
ViPur, 1, 22, 81.1 ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca /
ViPur, 2, 11, 7.1 yā tu śaktiḥ parā viṣṇorṛgyajuḥsāmasaṃjñitā /
ViPur, 2, 11, 8.2 ṛgyajuḥsāmabhūto 'ntaḥ saviturdvija tiṣṭhati //
ViPur, 2, 11, 10.2 bṛhadrathantarādīni sāmānyahnaḥ kṣaye ravau //
ViPur, 2, 11, 11.1 aṃśa eṣā trayī viṣṇorṛgyajuḥsāmasaṃjñitā /
ViPur, 2, 11, 13.2 rudraḥ sāmamayo 'ntāya tasmāttasyāśucirdhvaniḥ //
ViPur, 2, 13, 27.2 kuśakāśā virājante baṭavaḥ sāmagā iva //
ViPur, 2, 14, 21.1 ṛgyajuḥsāmaniṣpādyaṃ yajñakarma mataṃ tava /
ViPur, 3, 3, 23.2 ṛgyajuḥsāmātharvāṇaṃ yattasmai brahmaṇe namaḥ //
ViPur, 3, 3, 30.1 sa ṛṅmayaḥ sāmamayaḥ sarvātmā sa yajurmayaḥ /
ViPur, 3, 3, 30.2 ṛgyajuḥsāmasārātmā sa evātmā śarīriṇām //
ViPur, 3, 4, 12.2 audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ //
ViPur, 3, 4, 13.2 yajūṃṣi ca yajurvedaṃ sāmavedaṃ ca sāmabhiḥ //
ViPur, 3, 5, 16.3 ṛgyajuḥsāmabhūtāya trayīdhāmavate namaḥ //
ViPur, 3, 17, 5.2 ṛgyajuḥsāmasaṃjñeyaṃ trayī varṇāvṛtirdvija /
ViPur, 4, 1, 6.1 tad yathā sakalajagatāmanādir ādibhūtaṛgyajuḥsāmādimayo bhagavadviṣṇumayasya brahmaṇo mūrtaṃ rūpaṃ hiraṇyagarbho brahmāṇḍato bhagavānprāgbabhūva //
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 5, 24, 20.1 saṃdeśaiḥ sāmamadhuraiḥ premagarbhair agarvitaiḥ /
ViPur, 6, 1, 10.2 na sāmaṛgyajurvedaviniṣpādanahaitukī //
ViPur, 6, 4, 42.1 ṛgyajuḥsāmabhir mārgaiḥ pravṛttair ijyate hy asau /
Viṣṇusmṛti
ViSmṛ, 1, 4.2 ājyanāsaḥ sruvatuṇḍaḥ sāmaghoṣasvano mahān //
ViSmṛ, 30, 26.1 na sāmadhvanāv ṛgyajuṣī //
ViSmṛ, 30, 36.1 yat sāmāni tena payasā //
ViSmṛ, 56, 12.1 sāmāni vyāhṛtayaḥ //
ViSmṛ, 56, 15.1 puruṣavrate sāmanī //
ViSmṛ, 56, 20.1 sāmanī candrasūkte ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 43.2 sāmāni tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā //
YāSmṛ, 1, 148.1 śvakroṣṭṛgardabholūkasāmabāṇārtaniḥsvane /
YāSmṛ, 1, 219.2 vedārthavij jyeṣṭhasāmā trimadhus trisuparṇakaḥ //
YāSmṛ, 3, 112.1 yathāvidhānena paṭhan sāmagāyam avicyutam /
YāSmṛ, 3, 122.2 ṛgyajuḥsāmavihitaṃ sauraṃ dhāmopanīyate //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 9.1 sāmapatī jīvasitau bhedasya tu rāhuketubudhasaurāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 163.2 ṛgyajuḥsāmavedāḥ syuratharvā tu taduddhṛtiḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 24.2 ṛco yajūṃṣi sāmāni cāturhotraṃ ca sattama //
BhāgPur, 3, 12, 37.2 ṛgyajuḥsāmātharvākhyān vedān pūrvādibhir mukhaiḥ /
BhāgPur, 3, 21, 34.2 ākarṇayan pattrarathendrapakṣair uccāritaṃ stomam udīrṇasāma //
Bhāratamañjarī
BhāMañj, 5, 36.1 rājñā dūtā visṛjyantāṃ kṛtakaṃ sāma cārthyatām /
Garuḍapurāṇa
GarPur, 1, 2, 19.2 gṛṇanti satyakarmāṇaṃ satyaṃ satyeṣu sāmasu //
GarPur, 1, 15, 117.2 sāmabhedastathopāyaḥ sāmarūpī ca sāmagaḥ //
GarPur, 1, 26, 4.4 aiṃ hrīṃ śrīṃ gurumaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ sāmamaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ samagrasiddhayoginīpīṭhāpapīṭhakṣetrepakṣetramahāsaṃtānamaṇḍalāya namaḥ /
GarPur, 1, 48, 62.2 bheruṇḍāni ca sāmāni chandogaḥ paścime japet //
GarPur, 1, 50, 27.1 mantraistu vividhaiḥ sauraiḥ ṛgyajuḥsāmasaṃjñitaiḥ /
GarPur, 1, 94, 27.2 yajuḥ sāma paṭhettadvadatharvāṅgirasaṃ dvijaḥ //
GarPur, 1, 96, 51.1 śvakroṣṭugardabholūkasāmabāṇārtaniḥsvane /
GarPur, 1, 99, 4.1 vedārthavij jyeṣṭhasāmā trimadhustrisuparṇikaḥ /
Kathāsaritsāgara
KSS, 1, 6, 25.1 kvacitsāmāni chandogā gāyanti ca yathāvidhi /
KSS, 1, 6, 58.1 tārasvaraṃ tathā sāma gāyati sma jaḍāśayaḥ /
KSS, 3, 3, 134.2 kiṃ hi na prāpyate tasyāḥ śaiṣāḥ sāmādivarṇanāḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 19.1 te tam ṛgbhir yajurbhiś ca sāmabhiś cāstuvan natāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 26.0 tadvyāpādanataś ca brahmahatyājanitam agham āśaṅkamānas tatpraśāntaye bhagavantam acyutaṃ nāmnāṃ sahasreṇa ṛgyajuḥsāmabhiś cāstauṣīt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.1 rudro devatāsyā iti raudrī saṃhitā ṛgyajuḥsāmalakṣaṇe cātharvaṇe ca vede 'sti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.3 śrūyate hi sāmnāṃ vidhāne /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.1 te bharadvājādayas taṃ pratyakṣīkṛtasvasvarūpam indraṃ ṛgyajuḥsāmabhiḥ prahvāḥ santas tuṣṭuvuḥ /
Skandapurāṇa
SkPur, 5, 10.1 atha divyena rūpeṇa sāmavāgdiṅnirīkṣaṇā /
SkPur, 13, 40.3 paurāṇaiḥ sāmasaṃgītaiḥ puṇyākhyair guhyanāmabhiḥ //
SkPur, 15, 27.2 namaste 'tharvaliṅgāya sāmaliṅgāya vai namaḥ //
SkPur, 23, 33.2 ṛco yajūṃṣi sāmāni atharvāṅgirasāv api //
SkPur, 25, 8.2 kaśyapaśca tathodgātā atriḥ sāma svayaṃ jagau /
Ānandakanda
ĀK, 1, 2, 152.10 ṛgyajuḥsāmāni chandāṃsi /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
Haṃsadūta
Haṃsadūta, 1, 52.2 chadadvaṃdve yasya dhvanati mathurāvāsivaṭavo vyudasyante sāmasvarakalitam anyonyakalaham //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 11.0 sāmabhir āktakhan tveti sāmāny evāsyābhitaś cakre //
KaṭhĀ, 2, 2, 11.0 sāmabhir āktakhan tveti sāmāny evāsyābhitaś cakre //
KaṭhĀ, 3, 2, 19.0 ṛco yajūṃṣi sāmāni [... au1 letterausjhjh] stutibhir evainaṃ [... au1 letterausjhjh] //
KaṭhĀ, 3, 4, 11.0 sāma saṃpreṣyati //
KaṭhĀ, 3, 4, 194.0 [... au1 letterausjhjh] ṛco yajūṃṣi sāmānīti //
KaṭhĀ, 3, 4, 220.0 yad aṅgārair abhyūhati tan māṃsaṃ keśā vedā ājyaṃ majjā payasī meda ṛco rūpaṃ yajūṃṣi prāṇās sāmāni jyotīṃṣi diśaś śrotram //
KaṭhĀ, 3, 4, 229.0 tasya ta ṛcaś ca yajūṃṣi sāmāni cety ṛco yajūṃṣi sāmānīty evaitad āha //
KaṭhĀ, 3, 4, 229.0 tasya ta ṛcaś ca yajūṃṣi sāmāni cety ṛco yajūṃṣi sāmānīty evaitad āha //
KaṭhĀ, 3, 4, 264.0 nidhāyy ovā nidhāyy oveti vai sāmnodgāyati //
KaṭhĀ, 3, 4, 347.0 ta etena sāmnordhvās svargaṃ lokam āyan //
KaṭhĀ, 3, 4, 349.0 tad āhur ṛṅmayo yajurmayas sāmamayo gharma iti yasyaiṣa pravṛjyamānaḥ pravargyaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 18.2 athavā vāmadaivyena sāmnaivaikena śudhyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 33.1 ṛgyajuḥsāmavihitair mantrair homaparāyaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 3.2 brahmādyāḥ prāstuvan devam ṛgyajuḥsāmabhiḥ śivam //
SkPur (Rkh), Revākhaṇḍa, 30, 9.1 ṛgvedajāpī ṛgvedī sāma vā sāmapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 30, 9.1 ṛgvedajāpī ṛgvedī sāma vā sāmapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 11.1 dadarśa toya āvāsamṛksāmayajurnāditam /
SkPur (Rkh), Revākhaṇḍa, 41, 24.1 tatra tīrthe tu yaḥ snātvā ṛgyajuḥsāmago 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 43, 7.1 ṛcamekāṃ japet sāmnaḥ sāmavedaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 51, 12.1 ṛgyajuḥsāmamantroktaṃ sūktaṃ japati yo dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 12.1 ṛcamekāṃ japedyastu yajurvā sāma eva ca /
SkPur (Rkh), Revākhaṇḍa, 97, 155.1 ṛcā ṛgvedajaṃ puṇyaṃ sāmnā sāmaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 97, 155.1 ṛcā ṛgvedajaṃ puṇyaṃ sāmnā sāmaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 97, 176.1 pūjayetparayā bhaktyā sāmagaṃ vā viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 27.1 ṛgyajuḥsāmavihitaṃ japañjāpyamaharniśam /
SkPur (Rkh), Revākhaṇḍa, 120, 21.2 ṛgyajuḥsāmamantraiśca stūyamāno nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 120, 23.1 ṛgyajuḥsāmagīteṣu sāṅgopāṅgeṣu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 129, 9.2 ṛgyajuḥsāmasahitaḥ sa bhavennātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 20.2 ṛgyajuḥsāmasaṃyuktāṃs tathātharvavibhūṣitān //
SkPur (Rkh), Revākhaṇḍa, 142, 94.1 ṛgyajuḥsāmavedānāṃ paṭhanād yatphalaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 154, 4.1 gāyanti sāmāni yajūṃṣi cānye chandāṃsi cānye ṛcamudgiranti /
SkPur (Rkh), Revākhaṇḍa, 160, 6.1 ṛgyajuḥsāmasaṃjñānām abhyastānāṃ tu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 167, 24.2 ṛgyajuḥsāmamantrāṃśca japedatra prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 25.2 yajurvedasya yajuṣā sāmnā sāmaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 167, 25.2 yajurvedasya yajuṣā sāmnā sāmaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 172, 78.1 sāmaikaṃ sāmavede tu japed devāgrasaṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 48.2 ṛgyajuḥsāmaghoṣeṇa hyatharvaṇanināditam //
SkPur (Rkh), Revākhaṇḍa, 184, 19.2 ahorātreṇa caikena ṛgyajuḥsāmasaṃjñakam //
SkPur (Rkh), Revākhaṇḍa, 184, 22.2 apaṭhastu nara upoṣya ṛgyajuḥsāmasambhavām //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 12, 3.0 tatra prastotā sāma gāyati //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 15, 1, 24.0 brahmasāmnālabhyante //
ŚāṅkhŚS, 15, 3, 3.0 te yadi citravatīṣv agniṣṭomasāma kuryus tvaṃ naś citra ūtyāgne vivasvad iti stotriyānurūpau pragāthau //
ŚāṅkhŚS, 15, 6, 4.0 trayastriṃśam agniṣṭomasāma //
ŚāṅkhŚS, 15, 11, 6.0 sāmāni yajūṃṣi ca //
ŚāṅkhŚS, 16, 2, 30.0 sāmavedo vedaḥ so 'yam iti sāma gāyāt //
ŚāṅkhŚS, 16, 12, 21.0 saṃjñaptaṃ yāmena sāmnodgātopatiṣṭhate //
ŚāṅkhŚS, 16, 14, 8.1 etad vai puruṣavidhaṃ sāma yad rājanam /
ŚāṅkhŚS, 16, 14, 8.2 tad enaṃ svena sāmnā samardhayati //
ŚāṅkhŚS, 16, 14, 13.0 mahādivākīrtyam agniṣṭomasāma bhavati //
ŚāṅkhŚS, 16, 14, 14.1 etad vai puruṣavidhaṃ sāma yan mahādivākīrtyam /
ŚāṅkhŚS, 16, 14, 14.2 tad enaṃ svena sāmnā samardhayati //
ŚāṅkhŚS, 16, 17, 4.0 tasminn upaviśyāviddhe rathacakre 'sampreṣitas triḥ sāma gāyati //