Occurrences

Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Ṛgveda

Jaiminīyabrāhmaṇa
JB, 1, 70, 12.0 mā mā yonorvāṃ hāsīr iti sāma vai yonorvāṃ sāmna evaitan namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 70, 14.0 na sāmanyām ārtim ārcchati na sāmno hīyate ya evaṃ vidvān sāmne namaskaroti //
JB, 1, 326, 17.0 ṛksāmne u ha vai svargasya lokasyeśāte //
Jaiminīyaśrautasūtra
JaimŚS, 17, 3.0 sāmne sāmne hiṃkurvanti //
JaimŚS, 17, 3.0 sāmne sāmne hiṃkurvanti //
JaimŚS, 19, 8.0 sāmne sāmne hiṃkurvanti //
JaimŚS, 19, 8.0 sāmne sāmne hiṃkurvanti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 6, 17.0 sāmnā sāmne prāyaścittiṃ karoti //
Pañcaviṃśabrāhmaṇa
PB, 6, 4, 8.0 mā mā yūnarvā hāsīd ity āha sāma vai yūnarvā sāmna eva tan namaskaroty ārtvijyaṃ kariṣyan //
PB, 6, 4, 9.0 yo vā evaṃ sāmne namaskṛtya sāmnārtvijyaṃ karoti na sāmno hīyate nainaṃ sāmāpahate //
Vaitānasūtra
VaitS, 3, 13, 6.1 agniṣṭomasāmne hotre prasauti ojo 'si pitṛbhyas tvā pitṝn jinveti //
Ṛgveda
ṚV, 8, 4, 17.2 na tasya vemy araṇaṃ hi tad vaso stuṣe pajrāya sāmne //
ṚV, 8, 6, 47.2 daduṣ pajrāya sāmne //