Occurrences

Aitareyabrāhmaṇa
Vaitānasūtra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 29, 15.0 pibā sutasya rasina iti sāmapragāthaḥ pibavān prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 13.0 ubhayaṃ śṛṇavac ca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 21.0 indra tridhātu śaraṇam iti sāmapragāthas trivāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 4, 22.0 tvam indra pratūrtiṣv iti sāmapragātho 'śastihā janiteti jātavāṃś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 7, 8.0 mo ṣu tvā vāghataś caneti sāmapragātho 'dhyāsavān paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 17.0 indram id devatātaya iti sāmapragātho ninṛttavān ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 28.0 pibā sutasya rasina iti sāmapragāthaḥ pibavān saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 24.0 ubhayaṃ śṛṇavacca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hany aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 8, 2, 5.0 ubhayaṃ śṛṇavac ca na iti sāmapragātha ubhayasāmno rūpam ubhe hi sāmanī kriyete //
Vaitānasūtra
VaitS, 3, 12, 11.1 ud u tye madhumattamā iti sāmapragāthaḥ svaravatyā //
VaitS, 4, 3, 12.1 kan navyo atasīnām iti sāmapragāthaḥ //
VaitS, 4, 3, 22.1 sāmapragāthād indra tridhātu śaraṇam iti sāmapragāthaḥ //
VaitS, 4, 3, 22.1 sāmapragāthād indra tridhātu śaraṇam iti sāmapragāthaḥ //
VaitS, 6, 3, 11.1 indra tridhātu śaraṇam iti sāmapragāthaḥ //
VaitS, 6, 5, 12.1 mādhyandine kan navyo atasīnām iti kadvānt sāmapragāthaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 7, 11.0 sāmapragāthāṃś ca //
ŚāṅkhŚS, 16, 21, 23.0 kas tam indreti sāmapragātho niṣkevalyasya //