Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Liṅgapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa

Aitareyabrāhmaṇa
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
AB, 7, 4, 4.0 tad āhur yasya sarvāṇy eva havīṃṣi duṣyeyur vāpahareyur vā kā tatra prāyaścittir ity ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto 'nyām iṣṭim anulbaṇāṃ tanvīta yajño yajñasya prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 1, 3, 22.2 anulbaṇaṃ vayata joguvām apaḥ /
Taittirīyasaṃhitā
TS, 3, 4, 2, 4.3 anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam //
TS, 3, 4, 3, 6.9 anulbaṇaṃ vayata joguvām apa iti //
Āpastambaśrautasūtra
ĀpŚS, 19, 17, 13.1 anulbaṇaṃ vayata joguvām apa iti haviḥ //
Arthaśāstra
ArthaŚ, 2, 11, 56.1 laghu snigdham aśyānaṃ sarpiḥsnehalepi gandhasukhaṃ tvaganusāryanulbaṇam avirāgyuṣṇasahaṃ dāhagrāhi sukhasparśanam iti candanaguṇāḥ //
Mahābhārata
MBh, 12, 291, 10.1 svakṣaraṃ praśritaṃ vākyaṃ madhuraṃ cāpyanulbaṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 31.2 snānaśīlaḥ susurabhiḥ suveṣo 'nulbaṇojjvalaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 44.2 mām anulbaṇaveṣaṃ ca vanditvā dattako 'bravīt //
BKŚS, 23, 3.1 atha praṇatam adrākṣam anulbaṇavibhūṣaṇam /
Harṣacarita
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Liṅgapurāṇa
LiPur, 1, 25, 15.2 mṛdādāya tataścānyadvastraṃ snātvā hyanulbaṇam //
LiPur, 1, 86, 57.1 aprameyaṃ tadasthūlamadīrghaṃ tadanulbaṇam /
Suśrutasaṃhitā
Su, Cik., 3, 70.1 bhagnaṃ sandhimanāviddhamahīnāṅgamanulbaṇam /
Garuḍapurāṇa
GarPur, 1, 65, 95.1 anulbaṇaṃ sandhideśaṃ samaṃ jānudvayaṃ śubham /