Occurrences

Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kātyāyanasmṛti
Nāradasmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Dhanurveda

Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 26.0 āvṛttisāmanteṣu pradakṣiṇam //
Vasiṣṭhadharmasūtra
VasDhS, 16, 13.1 gṛhakṣetravirodhe sāmantapratyayaḥ //
VasDhS, 16, 14.1 sāmantavirodhe lekhyapratyayaḥ //
Arthaśāstra
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 13, 18.1 parasparād vā bhedayed enān sāmantāṭavikatatkulīnāparuddhebhyaśca //
ArthaŚ, 1, 17, 14.1 tasmāt svaviṣayād apakṛṣṭe sāmantadurge vāsaḥ śreyān iti //
ArthaŚ, 1, 17, 16.1 vatseneva hi dhenuṃ pitaram asya sāmanto duhyāt //
ArthaŚ, 1, 17, 50.1 vṛddhastu vyādhito vā rājā mātṛbandhukulyaguṇavatsāmantānām anyatamena kṣetre bījam utpādayet //
ArthaŚ, 1, 18, 6.1 bandhavadhabhayād vā yaḥ sāmanto nyāyavṛttir dhārmikaḥ satyavāgavisaṃvādakaḥ pratigrahītā mānayitā cābhipannānāṃ tam āśrayeta //
ArthaŚ, 1, 21, 24.1 āptaśastragrāhādhiṣṭhitaḥ siddhatāpasaṃ paśyenmantripariṣadā saha sāmantadūtam //
Lalitavistara
LalVis, 3, 9.2 sa tena divyacakṣuṣā sāmantena yojanaṃ sasvāmikāni nidhānāni paśyati asvāmikāni nidhānāni paśyati /
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
Mahābhārata
MBh, 12, 69, 10.1 pure janapade caiva tathā sāmantarājasu /
MBh, 12, 87, 30.2 aṭavīṣvaparaḥ kāryaḥ sāmantanagareṣu ca //
MBh, 12, 112, 65.1 sthāpito 'yaṃ putra tvayā sāmanteṣvadhi viśrutaḥ /
MBh, 14, 4, 12.2 taṃ kṣīṇakośaṃ sāmantāḥ samantāt paryapīḍayan //
MBh, 15, 1, 14.1 sāmantebhyaḥ priyāṇyasya kāryāṇi sugurūṇyapi /
MBh, 15, 11, 14.1 na ca hiṃsyo 'bhyupagataḥ sāmanto vṛddhim icchatā /
Manusmṛti
ManuS, 7, 69.2 ramyam ānatasāmantaṃ svājīvyaṃ deśam āvaset //
ManuS, 8, 259.1 sāmantānām abhāve tu maulānāṃ sīmni sākṣiṇām /
ManuS, 8, 262.2 sāmantapratyayo jñeyaḥ sīmāsetuvinirṇayaḥ //
ManuS, 8, 263.1 sāmantāś cen mṛṣā brūyuḥ setau vivadatāṃ nṛṇām /
ManuS, 9, 269.1 rāṣṭreṣu rakṣādhikṛtān sāmantāṃś caiva coditān /
ManuS, 9, 307.2 duṣṭasāmantahiṃsraś ca tad āgneyaṃ vrataṃ smṛtam //
Rāmāyaṇa
Rām, Bā, 5, 14.1 sāmantarājasaṃghaiś ca balikarmabhir āvṛtām /
Saundarānanda
SaundĀ, 2, 45.2 aśakyaḥ śakyasāmantaḥ śākyarājaḥ sa śakravat //
Amarakośa
AKośa, 2, 468.1 rājā tu praṇatāśeṣasāmantaḥ syādadhīśvaraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 53.2 prabhāsayanti dhāvantīṃ puraḥ sāmantasantatim //
Daśakumāracarita
DKCar, 2, 4, 128.0 upakṛtāś ca mayātibahavaḥ santi sāmantāḥ //
DKCar, 2, 8, 128.0 sāmantapaurajānapadamukhyāśca samānaśīlatayopārūḍhaviśrambheṇa rājñā sajānayaḥ pānagoṣṭhīṣvabhyantarīkṛtāḥ svaṃ svamācāram atyacāriṣuḥ //
DKCar, 2, 8, 144.0 sarvasāmantebhyaścāśmakendraḥ prāgupetyāsya priyataro 'bhūt //
DKCar, 2, 8, 145.0 apare 'pi sāmantāḥ samagaṃsata //
DKCar, 2, 8, 147.0 tasmiṃścāvasare mahāsāmantasya kuntalapateravantidevasyātmanāṭakīyāṃ kṣmātalorvaśīṃ nāma candrapālitādibhir atipraśastanṛtyakauśalām āhūyānantavarmā nṛtyamadrākṣīt //
DKCar, 2, 8, 157.0 hṛṣṭena cāmunābhyupete viṃśatiṃ varāṃśukānām pañcaviṃśatiṃ kāñcanakuṅkumapalānām prābhṛtīkṛtyāptamukhena taiḥ sāmantaiḥ saṃmantrya tānapi svamatāvasthāpayat //
DKCar, 2, 8, 158.0 uttaredyusteṣāṃ sāmantānāṃ vānavāsyasya ca anantavarmā nayadveṣādāmiṣatvam agamat //
DKCar, 2, 8, 160.0 yuṣmadanujñayā yena kenacid aṃśenāhaṃ tuṣyāmi iti śāṭhyātsarvānuvartī tenaivāmiṣeṇa nimittīkṛtenotpāditakalahaḥ sarvasāmantānadhvaṃsayat //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
Divyāvadāna
Divyāv, 13, 312.1 te 'vadhyāyanti kṣipanti vivādayanti śramaṇo bhavanto gautama evamāha sāmantaprāsādikaṃ me śāsanamiti //
Divyāv, 13, 313.1 atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 18, 362.1 tasya ca dīpasya rājño vāsavo nāma sāmantarājo 'bhūt //
Harṣacarita
Harṣacarita, 2, 5.1 pratyagranirjitasyāstam upagatavato vasantasāmantasya bālāpatyeṣviva payaḥpāyiṣu navodyāneṣu darśitasneho mṛdurabhūt //
Kātyāyanasmṛti
KātySmṛ, 1, 705.1 samavetais tu sāmantair abhijñaiḥ pāpabhīrubhiḥ /
KātySmṛ, 1, 734.2 dvayor vivāde sāmantaḥ pratyayaḥ sarvavastuṣu //
KātySmṛ, 1, 735.1 sāmantabhāve 'sāmantaiḥ kuryāt kṣetrādinirṇayam /
KātySmṛ, 1, 736.1 grāmo grāmasya sāmantaḥ kṣetraṃ kṣetrasya kīrtitam /
KātySmṛ, 1, 737.1 teṣām abhāve sāmantamaulavṛddhoddhṛtādayaḥ /
KātySmṛ, 1, 738.1 saṃsaktās tv atha sāmantās tatsaṃsaktās tathottarāḥ /
KātySmṛ, 1, 739.1 svārthasiddhau praduṣṭeṣu sāmanteṣv arthagauravāt /
KātySmṛ, 1, 741.1 nājñānena hi mucyante sāmantā nirṇayaṃ prati /
KātySmṛ, 1, 742.1 tyaktvā duṣṭāṃs tu sāmantān anyān maulādibhiḥ saha /
KātySmṛ, 1, 743.1 ye tatra pūrvaṃ sāmantāḥ paścād deśāntaraṃ gatāḥ /
KātySmṛ, 1, 746.1 sāmantāḥ sādhanaṃ pūrvam aniṣṭoktau guṇānvitāḥ /
KātySmṛ, 1, 894.1 yaṃ paraṃparayā maulāḥ sāmantāḥ svāminaṃ viduḥ /
Nāradasmṛti
NāSmṛ, 2, 11, 2.1 kṣetrasīmāvirodheṣu sāmantebhyo viniścayaḥ /
NāSmṛ, 2, 11, 7.1 atha ced anṛtaṃ brūyuḥ sāmantās tadviniścaye /
NāSmṛ, 2, 11, 34.2 sāmantasya śado deyo dhānyaṃ yat tatra vāpitam /
NāSmṛ, 2, 19, 22.1 rāṣṭreṣu rāṣṭrādhikṛtāḥ sāmantāś caiva coditāḥ /
NāSmṛ, 2, 19, 24.2 sāmantān mārgapālāṃś ca dikpālāṃś caiva dāpayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 150.1 sīmno vivāde kṣetrasya sāmantāḥ sthavirādayaḥ /
YāSmṛ, 2, 152.1 sāmantā vā samagrāmāś catvāro 'ṣṭau daśāpi vā /
YāSmṛ, 2, 233.1 sāmantakulikādīnām apakārasya kārakaḥ /
Śatakatraya
ŚTr, 3, 43.1 sā ramyā nagarī mahān sa nṛpatiḥ sāmantacakraṃ ca tat pārśve tasya ca sā vidagdhapariṣat tāś candrabimbānanāḥ /
Bhāratamañjarī
BhāMañj, 6, 28.1 śṛṇu rājanhatānantasāmantaḥ śantanoḥ sutaḥ /
Garuḍapurāṇa
GarPur, 1, 68, 52.2 parākramākrāntaparapratāpaḥ samastasāmantabhuvaṃ bhunakti //
Kathāsaritsāgara
KSS, 1, 5, 64.2 sāmantasyāntikaṃ sakhyuḥ prāhiṇodbhogavarmaṇaḥ //
KSS, 1, 5, 70.1 śivavarmāpy avocat taṃ sāmantaṃ mantrisattamaḥ /
KSS, 3, 4, 5.2 sāmantāḥ parito bhremurdhruvaṃ grahagaṇā iva //
KSS, 3, 4, 25.1 kṣaṇād apūri sāmantamaṅgalopāyanaiś ca tat /
KSS, 3, 4, 86.1 athābhiyoktumutsiktaṃ sāmantaṃ kaṃcidekadā /
KSS, 3, 4, 126.1 evaṃ tadaiva sāmantatulyaḥ so 'bhūdvidūṣakaḥ /
KSS, 3, 6, 44.1 sasāmantaś ca vastrāṇi dattvā cābharaṇāni saḥ /
KSS, 4, 3, 83.2 samantād āyayuścātra sāmantāntaḥpurāṅganāḥ //
Dhanurveda
DhanV, 1, 209.1 ye rājaputrāḥ sāmantāḥ āptāḥ sevakajātayaḥ /