Occurrences

Mṛgendraṭīkā
Sarvāṅgasundarā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 12.0 asmāc ca hetor anāvṛtanijasāmarthyasya mukteḥ purā sa ātmā vaśya iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 9.0 śakteḥ sāmarthyasya utkarṣaḥ ādhikyam viśeṣeṇa varto vivartaḥ viśeṣeṇa bhavanaṃ śaktyutkarṣasya vivartaḥ sa vidyate yeṣāṃ ta evam //