Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Tantrākhyāyikā
Yogasūtrabhāṣya
Aṣṭāvakragīta
Mṛgendraṭīkā
Sarvāṅgasundarā
Tantrasāra
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 5, 15.1 śrutāddhi prajñopajāyate prajñāyā yogo yogād ātmavatteti vidyānāṃ sāmarthyam //
ArthaŚ, 1, 8, 28.1 kāryasāmarthyāddhi puruṣasāmarthyaṃ kalpyate //
Carakasaṃhitā
Ca, Sū., 7, 32.1 lāghavaṃ karmasāmarthyaṃ sthairyaṃ duḥkhasahiṣṇutā /
Ca, Sū., 12, 9.0 tacchrutvā vāyorvidavaco marīciruvāca yadyapyevam etat kimarthasyāsya vacane vijñāne vā sāmarthyamasti bhiṣagvidyāyāṃ bhiṣagvidyām adhikṛtyeyaṃ kathā pravṛtteti //
Ca, Śār., 4, 41.1 kevalaścāyamuddeśo yathoddeśamabhinirdiṣṭo bhavati garbhāvakrāntisamprayuktaḥ tasya cārthasya vijñāne sāmarthyaṃ garbhakarāṇāṃ ca bhāvānām anusamādhiḥ vighātaśca vighātakarāṇāṃ bhāvānāmiti //
Ca, Cik., 2, 1, 52.1 vājīkaraṇasāmarthyaṃ kṣetraṃ strī yasya caiva yā /
Ca, Cik., 2, 4, 51.1 yena nārīṣu sāmarthyaṃ vājīvallabhate naraḥ /
Mahābhārata
MBh, 3, 206, 15.3 etad vijñānasāmarthyaṃ na bālaiḥ samatāṃ vrajet //
MBh, 3, 264, 29.2 kiṃ nu jīvitasāmarthyam iti viddhi samāgatam //
MBh, 6, 15, 51.1 jīvite 'pyadya sāmarthyaṃ kim ivāsmāsu saṃjaya /
MBh, 11, 2, 21.2 etajjñānasya sāmarthyaṃ na bālaiḥ samatām iyāt //
MBh, 12, 105, 16.2 śoke na hyasti sāmarthyaṃ śokaṃ kuryāt kathaṃ naraḥ //
MBh, 12, 220, 87.2 sāmarthyaṃ śocato nāsti nādya śocāmyahaṃ tataḥ //
MBh, 12, 241, 10.1 etad vai janmasāmarthyaṃ brāhmaṇasya viśeṣataḥ /
MBh, 12, 317, 13.2 etad vijñānasāmarthyaṃ na bālaiḥ samatām iyāt //
Rāmāyaṇa
Rām, Ay, 38, 19.1 na hi me jīvite kiṃcit sāmarthyam iha kalpyate /
Rām, Ay, 71, 17.2 kiṃ me jīvitasāmarthyaṃ pravekṣyāmi hutāśanam //
Rām, Ay, 98, 27.2 tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ //
Rām, Yu, 11, 45.1 ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 10.1 lāghavaṃ karmasāmarthyaṃ dīpto 'gnir medasaḥ kṣayaḥ /
Bodhicaryāvatāra
BoCA, 8, 72.1 śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī /
BoCA, 9, 13.1 naikasya sarvasāmarthyaṃ pratyayasyāsti kutracit /
BoCA, 9, 46.2 dṛṣṭaṃ ca teṣu sāmarthyaṃ niḥkleśasyāpi karmaṇaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 397.1 na cāgner asti sāmarthyam adāhyaṃ dagdhum īdṛśam /
BKŚS, 21, 85.2 śeṣāṇām api mantrāṇāṃ sāmarthyam anumīyate //
Divyāvadāna
Divyāv, 2, 418.0 kutastava sāmarthyaṃ mahāsamudramavatartumiti //
Kirātārjunīya
Kir, 2, 27.2 racitā pṛthagarthatā girāṃ na ca sāmarthyam apohitaṃ kvacit //
Liṅgapurāṇa
LiPur, 1, 40, 37.1 subhikṣaṃ kṣemamārogyaṃ sāmarthyaṃ durlabhaṃ tadā /
Matsyapurāṇa
MPur, 154, 156.3 śāstrālocanasāmarthyamujjhitaṃ tāsu vedhasā //
MPur, 154, 217.4 kasyacic ca kvaciddṛṣṭaṃ sāmarthyaṃ na tu sarvataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 23, 13.0 tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam //
PABh zu PāśupSūtra, 1, 24, 21.0 tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam //
PABh zu PāśupSūtra, 2, 5, 2.0 āha yadetat patyuḥ patitvaṃ śaktiḥ sāmarthyamaiśvaryaṃ svaguṇaḥ sadbhāvaḥ satattvaṃ tattvadharmaḥ tad āsanam //
PABh zu PāśupSūtra, 2, 14, 3.0 vidhiyogābhiniveśāsāmarthyam adharmabalam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 2.0 tatra sakṛduccāritavākyasya samyagarthapratipattisāmarthyaṃ grahaṇam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 3.0 gṛhītasya cirakālavyavadhāne'pi smaraṇasāmarthyaṃ dhāraṇam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 4.0 ekadeśaśravaṇāt tannyāyenāpūrvārthapratipattisāmarthyamūhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 5.0 ācāryadeśīyairuktārthānāṃ yuktāyuktapravibhāgena pratipattityāgasāmarthyam apohaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 6.0 śrutasyārthasyānekadhāvicāraṇe parapratipādane ca sāmarthyaṃ vijñānam //
Tantrākhyāyikā
TAkhy, 1, 427.1 mamāpi tāvat bhadre dṛśyatāṃ sāmarthyam iti //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 7.1 satāṃ kleśānāṃ tadā bījasāmarthyaṃ dagdham iti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 4, 5.2 vijñasyaiva hi sāmarthyam icchānicchāvivarjane //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 9.0 tasya ca trividhasyāpi sarvajñatā sarvakartṛtvaṃ ca vidyate muktātmanāṃ tu saty api sarvārthadṛkkriyatve pāśajālāpohanasāmarthyam asti na tv apohanakartṛtvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 19.0 ācaitanyābhyupagame cāsya buddhimatkartranadhiṣṭhitasya mṛtpiṇḍāder iva na svakāryajanane sāmarthyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 1.0 yato vīryasyaiva karaṇasāmarthyaṃ tena kāraṇena gurvādiṣv evāṣṭāsu vīryākhyā anvartheti anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 16.2, 4.0 tathā ca na rasasya śaktyutkarṣavivartitvam yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam //
Tantrasāra
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 12.2, 1.0 iha ca dravyanāmāni nānādeśaprasiddhāni tena nāmajñāne sāmarthyaṃ tathābhūtaṃ nāstyevānyeṣām api ṭīkākṛtāṃ tena deśāntaribhyo nāma prāyaśo jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo 'nyadeśaprasiddhaṃ ca kiṃcit //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 13.1, 2.0 uttararūpeṇa kriyamāṇe narmavyāpāre nidhuvanavyāpāre udañjer dhārṣṭyasya yaṣṭikāṇḍam iva atikaṭhinatāṃ samprāptasya meḍhrasya phalegrahir avandhyasāmarthyaṃ paridṛśyate //
Mugdhāvabodhinī
MuA zu RHT, 10, 8.2, 2.0 mākṣikasatvaṃ tāpyasāraṃ hitvā tyaktvā anyeṣāṃ rasoparasānāṃ śaktiḥ sāmarthyaṃ nāsti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 34.1 yuge yuge tu sāmarthyaṃ śeṣaṃ munivibhāṣitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 153, 28.1 sāmarthyaṃ brāhmaṇānāṃ hi vidyate bhuvanatraye /