Occurrences

Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Saundarānanda
Vaiśeṣikasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ayurvedarasāyana
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 21.1 kṛcchrāṃ vṛttim asaṃhāryāṃ sāmānyāṃ mṛgapakṣibhiḥ /
Gopathabrāhmaṇa
GB, 2, 2, 24, 3.0 bahūnāṃ vā etad yajamānānāṃ sāmānyam ahaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 360, 4.0 tad āhur yad rathāhnyaṃ vā nadīṃ vā giribhidam asaṃsavaṃ manyante 'tha sattriṇaḥ sāmānyāṃ śālāyāṃ bahavaḥ sunvanta āsate yadi vai te manyante nānedaṃ yajāmahā iti saṃ tarhi sunvanti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 5, 10.0 tulyasamavāye sāmānyapūrvam ānupūrvyayogāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 67.1 pratyāmnāyapratiṣedhārthalopair aṅgānivṛttiḥ sāmānyād arthāt svāśrutyād iti //
Arthaśāstra
ArthaŚ, 1, 10, 1.1 mantripurohitasakhaḥ sāmānyeṣvadhikaraṇeṣu sthāpayitvāmātyān upadhābhiḥ śodhayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 5.0 samuccaye sāmānyavacanasya //
Aṣṭādhyāyī, 8, 1, 73.0 na āmantrite samānādhikaraṇe sāmānyavacanam //
Buddhacarita
BCar, 12, 55.2 śubhakṛtsnaiḥ sa sāmānyaṃ sukhaṃ prāpnoti daivataiḥ //
Carakasaṃhitā
Ca, Sū., 10, 14.2 kālaprakṛtidūṣyāṇāṃ sāmānye 'nyatamasya ca //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 33.1 rogāścotsedhasāmānyadadhimāṃsārbudādayaḥ /
Ca, Vim., 3, 6.1 tamuvāca bhagavānātreyaḥ evam asāmānyāvatām apyebhir agniveśa prakṛtyādibhir bhāvair manuṣyāṇāṃ ye'nye bhāvāḥ sāmānyāstadvaiguṇyāt samānakālāḥ samānaliṅgāśca vyādhayo 'bhinirvartamānā janapadam uddhvaṃsayanti /
Ca, Vim., 3, 6.2 te tu khalvime bhāvāḥ sāmānyā janapadeṣu bhavanti tadyathā vāyur udakaṃ deśaḥ kāla iti //
Ca, Vim., 3, 49.2 pūrvarūpāṇi sāmānyā hetavaḥ sasvalakṣaṇāḥ /
Ca, Vim., 5, 27.3 sāmānyaṃ nāmaparyāyāḥ kopanāni parasparam //
Ca, Śār., 6, 10.3 evameva sarvadhātuguṇānāṃ sāmānyayogādvṛddhiḥ viparyayāddhrāsaḥ /
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Indr., 12, 15.1 vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak /
Ca, Cik., 3, 116.1 bhūtābhiṣaṅgāt kupyanti bhūtasāmānyalakṣaṇāḥ /
Mahābhārata
MBh, 1, 86, 17.5 sāmānyadharmaḥ sarveṣāṃ krodhalobhau druhākṣame /
MBh, 1, 126, 19.2 raṅgo 'yaṃ sarvasāmānyaḥ kim atra tava phalguna /
MBh, 1, 192, 17.6 viduroktaṃ vacaḥ śrutvā sāmānyāt kauravā iti /
MBh, 12, 65, 5.1 sāmānyārthe vyavahāre pravṛtte priyāpriye varjayann eva yatnāt /
MBh, 12, 104, 12.1 na saṃnipātaḥ kartavyaḥ sāmānye vijaye sati /
MBh, 12, 186, 9.2 sāmānyaṃ bhojanaṃ bhṛtyaiḥ puruṣasya praśasyate //
MBh, 12, 210, 8.2 sāmānyam etad ubhayor evaṃ hyanyad viśeṣaṇam //
MBh, 12, 221, 4.2 sāmānyam ṛṣibhir gatvā brahmalokanivāsibhiḥ //
MBh, 12, 285, 19.3 tathā sāmānyadharmāṃśca sarvatra kuśalo hyasi //
MBh, 13, 81, 10.2 adhruvāṃ cañcalāṃ ca tvāṃ sāmānyāṃ bahubhiḥ saha /
MBh, 14, 24, 7.2 samānavyānajanite sāmānye śukraśoṇite //
Manusmṛti
ManuS, 7, 56.1 taiḥ sārdhaṃ cintayen nityaṃ sāmānyaṃ saṃdhivigraham /
Nyāyasūtra
NyāSū, 1, 2, 13.0 sambhavataḥ arthasyātisāmānyayogāt asaṃbhūtārthakalpanā sāmānyacchalam //
NyāSū, 2, 2, 14.0 na ghaṭābhāvasāmānyanityatvāt nityeṣu api anityavat upacārāt ca //
NyāSū, 2, 2, 51.0 sāmānyavato dharmayogo na sāmānyasya //
NyāSū, 5, 1, 15.0 sāmānyadṛṣṭāntayor aindriyakatve samāne nityānityasādharmyāt saṃśayasamaḥ //
Saundarānanda
SaundĀ, 11, 17.1 viśvāsaścārthacaryā ca sāmānyaṃ sukhaduḥkhayoḥ /
Vaiśeṣikasūtra
VaiśSū, 1, 1, 17.1 dravyaguṇakarmaṇāṃ dravyaṃ kāraṇaṃ sāmānyam //
VaiśSū, 1, 1, 22.1 dravyāṇāṃ dravyaṃ kāryaṃ sāmānyam //
VaiśSū, 1, 1, 24.1 asamavāyāt sāmānyaṃ karma kāryaṃ na vidyate //
VaiśSū, 2, 1, 6.1 sarpirjatumadhūcchiṣṭānāṃ pārthivānām agnisaṃyogād dravatādbhiḥ sāmānyam //
Agnipurāṇa
AgniPur, 21, 1.2 sāmānyapūjāṃ viṣṇvādervakṣye mantrāṃś ca sarvadān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 31.1 ajīrṇaliṅgaṃ sāmānyaṃ viṣṭambho gauravaṃ bhramaḥ /
AHS, Sū., 12, 31.2 śakyaṃ naikaikaśo vaktum ataḥ sāmānyam ucyate //
AHS, Śār., 6, 7.2 vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak //
AHS, Nidānasthāna, 5, 48.1 saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam /
AHS, Nidānasthāna, 6, 15.1 sāmānyaṃ lakṣaṇaṃ teṣāṃ pramoho hṛdayavyathā /
AHS, Nidānasthāna, 8, 21.1 sāmānyaṃ lakṣaṇaṃ kārśyaṃ dhūmakas tamako jvaraḥ /
AHS, Nidānasthāna, 9, 9.1 sāmānyaliṅgaṃ ruṅ nābhisevanīvastimūrdhasu /
AHS, Nidānasthāna, 10, 7.1 sāmānyaṃ lakṣaṇaṃ teṣāṃ prabhūtāvilamūtratā /
AHS, Nidānasthāna, 13, 24.2 sāmānyahetuḥ śophānāṃ doṣajānāṃ viśeṣataḥ //
AHS, Utt., 3, 4.1 sāmānyaṃ rūpam uttrāsajṛmbhābhrūkṣepadīnatāḥ /
AHS, Utt., 5, 23.2 bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirityayam //
AHS, Utt., 13, 48.1 sāmānyaṃ sādhanam idaṃ pratidoṣam ataḥ śṛṇu //
AHS, Utt., 16, 47.1 pillībhūteṣu sāmānyād atha pillākhyarogiṇaḥ /
AHS, Utt., 34, 6.2 sāmānyaṃ sādhanam idaṃ pratidoṣaṃ tu śophavat //
Bhallaṭaśataka
BhallŚ, 1, 66.2 khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ dhik sāmānyam acetanaṃ prabhum ivānāmṛṣṭatattvāntaram //
Bodhicaryāvatāra
BoCA, 3, 30.1 durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyinām /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 18.1 tebhyas tenāpi sāmānyam ekam evottaraṃ kṛtam /
Divyāvadāna
Divyāv, 1, 529.0 ahamanena kāśyapena samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Harṣacarita
Harṣacarita, 1, 244.1 tau tu sā nirviśeṣaṃ sāmānyastanyādinā śanaiḥ śanaiḥ śiśū samavardhayat //
Kumārasaṃbhava
KumSaṃ, 2, 36.2 udyānapālasāmānyam ṛtavas tam upāsate //
KumSaṃ, 5, 75.2 alokasāmānyam acintyahetukaṃ dviṣanti mandāś caritaṃ mahātmanām //
KumSaṃ, 7, 44.1 ekaiva mūrtir bibhide tridhā sā sāmānyam eṣāṃ prathamāvaratvam /
Kātyāyanasmṛti
KātySmṛ, 1, 760.2 phalaṃ puṣpaṃ ca sāmānyaṃ kṣetrasvāmiṣu nirdiśet //
KātySmṛ, 1, 875.2 etad vidyādhanaṃ prāhuḥ sāmānyaṃ yad ato 'nyathā //
Kāvyālaṃkāra
KāvyAl, 2, 38.1 sāmānyaguṇanirdeśāt trayamapyuditaṃ nanu /
KāvyAl, 2, 91.1 avivakṣitasāmānyā kiṃcic copamayā saha /
KāvyAl, 4, 17.1 śruteḥ sāmānyadharmāṇāṃ viśeṣasyānudāhṛteḥ /
KāvyAl, 5, 5.2 asādhāraṇasāmānyaviṣayatvaṃ tayoḥ kila //
Kūrmapurāṇa
KūPur, 1, 27, 52.2 sāmānyād vaikṛtāccaiva dṛṣṭibhedaiḥ kvacit kvacit //
Laṅkāvatārasūtra
LAS, 2, 101.22 etanmahāmate atītānāgatapratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatāstathāgatā laukikalokottaratamān dharmānāryeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 132.10 punaraparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukānatadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati /
LAS, 2, 132.24 skandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇād yathābhūtaparijñānāccittaṃ samādhīyate /
LAS, 2, 132.29 bhāvavikalpasvabhāvābhiniveśaḥ punarmahāmate śrāvakāṇāṃ katamaḥ yaduta nīlapītoṣṇadravacalakaṭhināni mahābhūtānyakriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśavikalpaḥ pravartate /
LAS, 2, 132.63 kathaṃ punarmahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanurbhavati /
LAS, 2, 136.16 nimittalakṣaṇābhiniveśaḥ punar yaduta teṣveva ādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ /
LAS, 2, 137.7 yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ /
LAS, 2, 138.6 punaraparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamat yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evamidaṃ nānyatheti /
LAS, 2, 139.9 tatra mahāmate lakṣaṇaśūnyatā katamā yaduta svasāmānyalakṣaṇaśūnyāḥ sarvabhāvāḥ /
LAS, 2, 139.10 parasparasamūhāpekṣitatvāt pravicayavibhāgābhāvān mahāmate svasāmānyalakṣaṇasyāpravṛttiḥ /
LAS, 2, 139.29 idaṃ mahāmate svasāmānyalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 143.39 svacittadṛśyadehabhogapraviṣṭhānatvāt svasāmānyalakṣaṇabāhyabhāvābhāvān mahāmate krameṇa yugapadvā notpadyante /
LAS, 2, 152.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracārasvacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 152.2 yathā ca ahaṃ ca anye ca bodhisattvā mahāsattvā evamādiṣu parikalpitasvabhāvasvasāmānyalakṣaṇavinivṛttadṛṣṭayaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvasattvānāṃ sarvaguṇasaṃpattīḥ paripūrayema /
LAS, 2, 154.4 yā punareva mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā eṣā mahāmate nairmāṇikabuddhadeśanā na dharmatābuddhadeśanā /
LAS, 2, 166.8 tatra arthapravicayadhyānaṃ punarmahāmate katamat yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakam arthapravicayadhyānaṃ bhavati /
LAS, 2, 170.4 kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam /
LAS, 2, 170.12 punaraparaṃ mahāmate śrāvakapratyekabuddhānāṃ nirvāṇaṃ svasāmānyalakṣaṇāvabodhād asaṃsargataḥ /
Liṅgapurāṇa
LiPur, 1, 10, 6.2 sāmānyeṣu ca dravyeṣu tathā vaiśeṣikeṣu ca //
LiPur, 1, 39, 59.2 sāmānyā vaikṛtāścaiva draṣṭṛbhistaiḥ pṛthakpṛthak //
LiPur, 1, 81, 19.1 sarvamāseṣu sāmānyaṃ viśeṣo'pi ca kīrtyate /
LiPur, 1, 84, 22.2 sarvavrateṣvayaṃ dharmaḥ sāmānyo rudrapūjanam //
LiPur, 1, 98, 38.1 sāmānyadevaḥ kodaṇḍī nīlakaṇṭhaḥ paraśvadhī /
LiPur, 2, 16, 10.1 sāmānyāni samastāni mahāsāmānyameva ca /
LiPur, 2, 22, 77.1 sāmānyaṃ sarvamārgeṣu pāraṃparyakrameṇa ca /
LiPur, 2, 24, 20.1 agre sāmānyārghyapātraṃ payasāpūrya gandhapuṣpādinā saṃhitayābhimantrya dhenumudrāṃ dattvā kavacenāvaguṇṭhyāstreṇa rakṣayet /
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 26, 5.1 sāmānyaṃ yajanaṃ sarvamagnikāryaṃ ca suvrata /
LiPur, 2, 26, 25.2 sarvasāmānyametaddhi pūjāyāṃ munipuṅgavāḥ //
LiPur, 2, 29, 1.2 tulā te kathitā hyeṣā ādyā sāmānyarūpiṇī /
Matsyapurāṇa
MPur, 17, 70.1 evaṃ śūdro'pi sāmānyavṛddhiśrāddhe'pi sarvadā /
MPur, 61, 26.1 apsarā iti sāmānyā devānāmabravīddhariḥ /
MPur, 124, 4.1 trīṃllokānprati sāmānyātsūryo yātyavilambataḥ /
MPur, 144, 15.2 sāmānyaviparītārthaiḥ kṛtaṃ śāstrākulaṃ tvidam //
MPur, 145, 21.1 sāmānyeṣu ca dharmeṣu tathā vaiśiṣikeṣu ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 8, 2.0 atrāmaṅgalanirdeśārthatvāt pratyāhāravad upahārasāmānyamātrakhyāpanāc ca pṛthagapasavyārambhaḥ //
PABh zu PāśupSūtra, 2, 11, 8.0 tatra devā iti ṛbhuṣu brahmādipiśācānteṣu manuṣyatiryagyonivarjaṃ sāmānyasaṃjñā //
PABh zu PāśupSūtra, 2, 11, 12.0 atrāha sāmānyaviśeṣasaṃjñābhidhāne kiṃ prayojanamiti cet //
PABh zu PāśupSūtra, 5, 18, 7.0 kriyāsāmānyadṛṣṭyā raudrībahurūpīvad ekadharmeṇa caikadharmeṇa vā stheyamityarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 197.2 na ced asti sasāmānyaṃ sarvaṃ saṃvedanāspadam //
Suśrutasaṃhitā
Su, Sū., 18, 3.1 ālepa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca //
Su, Sū., 26, 10.2 tattu dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca /
Su, Sū., 26, 10.4 sāmānyametallakṣaṇamuktam /
Su, Sū., 26, 13.1 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt //
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Su, Nid., 5, 8.2 pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṃ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni /
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 15, 6.1 tatra prasāraṇākuñcanavivartanākṣepaṇāśaktir ugrarujatvaṃ sparśāsahatvaṃ ceti sāmānyaṃ sandhimuktalakṣaṇamuktam //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 1, 6.1 tasya lakṣaṇaṃ dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca /
Su, Cik., 1, 6.2 tatra sāmānyaṃ ruk /
Su, Cik., 1, 11.1 apatarpaṇamādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 9, 47.2 sāmānyāṃśaṃ yojayitvā viḍaṅgaiścūrṇaṃ kṛtvā tatpalonmānamaśnan //
Su, Cik., 14, 10.1 ata ūrdhvaṃ sāmānyayogān vakṣyāmaḥ /
Su, Cik., 17, 45.1 sāmānyametadupadiṣṭamato viśeṣāddoṣān payonipatitān śamayedyathāsvam /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 34, 4.1 tatra bubhukṣāpīḍitasyātitīkṣṇāgner mṛdukoṣṭhasya cāvatiṣṭhamānaṃ durvamasya vā guṇasāmānyabhāvād vamanam adho gacchati tatrepsitānavāptirdoṣotkleśaśca tamāśu snehayitvā bhūyastīkṣṇatarair vāmayet //
Su, Utt., 13, 3.1 nava ye 'bhihitā lekhyāḥ sāmānyasteṣvayaṃ vidhiḥ /
Su, Utt., 21, 3.1 sāmānyaṃ karṇarodheṣu ghṛtapānaṃ rasāyanam /
Su, Utt., 21, 4.2 caturṇām api rogāṇāṃ sāmānyaṃ bheṣajaṃ viduḥ //
Su, Utt., 47, 30.1 sāmānyamanyad api yacca samagramagryaṃ vakṣyāmi yacca manaso madakṛt sukhaṃ ca /
Su, Utt., 60, 30.1 bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirucyate /
Su, Utt., 65, 41.2 sāmānyadarśanenāsāṃ vyavasthā saṃpradarśitā /
Sāṃkhyakārikā
SāṃKār, 1, 11.1 triguṇam aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi /
SāṃKār, 1, 29.2 sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.9 tathā sāmānyaṃ vyaktam /
SKBh zu SāṃKār, 11.2, 1.26 tathā sāmānyaṃ vyaktaṃ pradhānam api sarvasādhāraṇatvāt /
SKBh zu SāṃKār, 11.2, 1.36 tathā sāmānyaṃ vyaktam avyaktaṃ cāsāmānyaḥ puruṣaḥ /
SKBh zu SāṃKār, 14.2, 1.14 evaṃ mahadādiliṅgam aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi /
SKBh zu SāṃKār, 18.2, 1.11 yathā sāmānye janmanyekaḥ sāttvikaḥ sukhī /
SKBh zu SāṃKār, 29.2, 1.7 idānīṃ sāmānyā vṛttir ākhyāyate /
SKBh zu SāṃKār, 29.2, 1.8 sāmānyakaraṇavṛttiḥ sāmānyena karaṇānāṃ vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.9 prāṇādyā vāyavaḥ pañca prāṇāpānasamānodānavyānā iti pañca vāyavaḥ sarvendriyāṇāṃ sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.10 yataḥ prāṇo nāma vāyurmukhanāsikāntargocaras tasya yat spandanaṃ karma tat trayodaśavidhasyāpi sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.13 tathāpanayanād apānas tatra yat spandanaṃ tad api sāmānyavṛttir indriyasya /
SKBh zu SāṃKār, 29.2, 1.14 tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.15 tathordhvārohaṇād utkarṣād unnayanād vodāno nābhideśamastakāntargocaras tatrodāne yat spandanaṃ tat sarvendriyāṇāṃ sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.17 tatra yat spandanaṃ tat karaṇajālasya sāmānyā vṛttir iti /
SKBh zu SāṃKār, 29.2, 1.18 evam ete pañca vāyavaḥ sāmānyakaraṇavṛttiriti vyākhyātās trayodaśavidhasyāpi karaṇasāmānyā vṛttir ityarthaḥ //
SKBh zu SāṃKār, 29.2, 1.18 evam ete pañca vāyavaḥ sāmānyakaraṇavṛttiriti vyākhyātās trayodaśavidhasyāpi karaṇasāmānyā vṛttir ityarthaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.7 yadyapyānuśravika iti sāmānyābhidhānaṃ tathāpi karmakalāpābhiprāyaṃ draṣṭavyaṃ vivekajñānasyāpy ānuśravikatvāt /
STKau zu SāṃKār, 2.2, 1.16 na ca mā hiṃsyāt sarvā bhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīṣomīyaṃ paśum ālabhetetyanena bādhyata iti yuktam /
STKau zu SāṃKār, 3.2, 1.28 na ca sāmānyalakṣaṇam antareṇa śakyaṃ viśeṣalakṣaṇaṃ kartum iti pramāṇasāmānyaṃ tāvallakṣayati //
STKau zu SāṃKār, 5.2, 2.14 tatrāpi sāmānyalakṣaṇapūrvakatvād viśeṣalakṣaṇasyānumānasāmānyaṃ tāvallakṣayati liṅgaliṅgipūrvakam iti /
STKau zu SāṃKār, 5.2, 2.21 tad vyāpyavyāpakapakṣadharmatājñānapūrvakam anumānam ityanumānasāmānyalakṣaṇaṃ lakṣitam /
STKau zu SāṃKār, 5.2, 3.6 dṛṣṭasvalakṣaṇasāmānyaviṣayaṃ yat tat pūrvavat /
STKau zu SāṃKār, 5.2, 3.7 pūrvaṃ prasiddhaṃ dṛṣṭasvalakṣaṇasāmānyam iti yāvat /
STKau zu SāṃKār, 5.2, 3.10 aparaṃ ca vītaṃ sāmānyatodṛṣṭam adṛṣṭasvalakṣaṇasāmānyaviṣayaṃ yathendriyaviṣayam anumānam /
STKau zu SāṃKār, 5.2, 3.35 evaṃ pramāṇasāmānyalakṣaṇeṣu tadviśeṣalakṣaṇeṣu ca satsu yāni pramāṇāntarāṇyupamānādīnyabhyupeyante vādibhistānyuktalakṣaṇeṣvantarbhavanti /
STKau zu SāṃKār, 5.2, 3.45 bhūyo'vayavasāmānyayogo jātyantaravartī jātyantare sādṛśyamucyate /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 11.2, 1.9 sāmānyam sādhāraṇam /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
Tantrākhyāyikā
TAkhy, 1, 518.1 bhadra vittaśeṣo yāvad āvayoḥ sāmānyaḥ tāvad avicchinnaḥ snehasadbhāvaḥ //
TAkhy, 2, 218.2 candraḥ sāmānyadīpo 'yaṃ vibhavaiḥ kiṃ prayojanam //
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 6.0 tathaiva dvipṛthaktvādeḥ pṛthaktvebhyaḥ kiṃtu ekapṛthaktvādyaparasāmānyābhāvaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 77.2 sāmānyaphalabhoktāro yūyaṃ vācyā bhaviṣyatha //
ViPur, 1, 19, 4.2 prabhāva eṣa sāmānyo yasya yasyācyuto hṛdi //
ViPur, 3, 8, 36.2 anasūyā ca sāmānyā varṇānāṃ kathitā guṇāḥ //
ViPur, 3, 8, 37.1 āśramāṇāṃ ca sarveṣāmete sāmānyalakṣaṇāḥ /
ViPur, 4, 13, 78.1 tadubhayavināśāttanmaṇiratnam āvābhyāṃ sāmānyaṃ bhaviṣyati //
ViPur, 4, 13, 149.1 tam ālokyātīva balabhadro mamāyam acyutenaiva sāmānyaḥ samanvicchita iti kṛtaspṛho 'bhūt //
ViPur, 5, 20, 20.2 hantavyau tadvadhādrājyaṃ sāmānyaṃ vo bhaviṣyati //
ViPur, 5, 30, 44.1 sāmānyaḥ sarvalokānāṃ yadyeṣo 'mṛtamanthane /
ViPur, 5, 30, 45.2 sāmānyaḥ sarvalokasya pārijātastathā drumaḥ //
Viṣṇusmṛti
ViSmṛ, 2, 17.2 anabhyasūyā ca tathā dharmaḥ sāmānya ucyate //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.5 sāmānyamātropasaṃhāre ca kṛtopakṣayam anumānaṃ na viśeṣapratipattau samartham iti tasya saṃjñādiviśeṣapratipattir āgamataḥ paryanveṣyā /
YSBhā zu YS, 1, 32.1, 1.13 ekapratyayaviṣayo 'yam abhedātmāham iti pratyayaḥ katham atyantabhinneṣu citteṣu vartamānaṃ sāmānyam ekaṃ pratyayinam āśrayet /
YSBhā zu YS, 2, 15.1, 34.1 rūpātiśayā vṛttyatiśayāśca paraspareṇa virudhyante sāmānyāni tv atiśayaiḥ saha pravartante //
YSBhā zu YS, 3, 44.1, 3.1 dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtir bhūmiḥ sneho jalaṃ vahnir uṣṇatā vāyuḥ praṇāmī sarvatogatir ākāśa ity etat svarūpaśabdenocyate //
YSBhā zu YS, 4, 14.1, 1.5 bhūtāntareṣv api snehauṣṇyapraṇāmitvāvakāśadānāny upādāya sāmānyam ekavikārārambhaḥ samādheyaḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 120.1 sāmānyārthasamutthāne vibhāgas tu samaḥ smṛtaḥ /
YāSmṛ, 2, 230.1 sāmānyadravyaprasabhaharaṇāt sāhasaṃ smṛtam /
Śatakatraya
ŚTr, 1, 26.2 tṛṣṇāsroto vibhaṅgo guruṣu ca vinayaḥ sarvabhūtānukampā sāmānyaḥ sarvaśāstreṣv anupahatavidhiḥ śreyasām eṣa panthāḥ //
ŚTr, 1, 75.1 eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajanti ye sāmānyās tu parārtham udyamabhṛtaḥ svārthāvirodhena ye /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 6.0 pārthivād yavāntarasāmānyabhedasya pūrvamuktatvāt punastad ityuktam //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 8.0 tatsamānapratyayārabdham tatsāmānyaguṇān nātikrāmati //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 9.0 kvacidanyādṛgbhūtasaṃghāto dravyasyārambhako 'nyādṛg rasasyānyādṛk guṇasyetyādi tadvicitrapratyayārabdham tatsāmānyaguṇān atikrāmati //
Bhāratamañjarī
BhāMañj, 1, 1108.2 rādhāvibhede sāmānyaḥ ko hi nāma pragalbhate //
BhāMañj, 1, 1285.1 avibhāgam amaryādam asāmānyam anuttaram /
BhāMañj, 1, 1340.1 sāmānyena rathenātra kṣayibhiḥ sāyakaistathā /
BhāMañj, 7, 308.2 carantaṃ mama sainyeṣu sāmānyo vārayiṣyati //
BhāMañj, 13, 1796.2 sāmānyajananīva tvaṃ kathaṃ devi vimuhyase //
Garuḍapurāṇa
GarPur, 1, 32, 12.1 sāmānyaṃ kaṭhinīkṛtya cāṇḍamutpādayettataḥ /
GarPur, 1, 43, 16.1 vimāne sthaṇḍile caiva etatsāmānyalakṣaṇam /
GarPur, 1, 47, 11.1 etatsāmānyamuddiṣṭaṃ prāsādasya hi lakṣaṇam /
GarPur, 1, 128, 9.2 sarvavrateṣvayaṃ dharmaḥ sāmānyo daśadhāsmṛtaḥ //
GarPur, 1, 154, 10.2 saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam //
GarPur, 1, 155, 11.1 sāmānyalakṣaṇaṃ teṣāṃ pramoho hṛdayavyathā /
GarPur, 1, 157, 19.2 sāmānyalakṣaṇaṃ kārśyaṃ vamakastamako jvaraḥ //
GarPur, 1, 158, 9.2 sāmānyaliṅgaṃ ruṅnābhisīvanībastimūrdhasu //
GarPur, 1, 159, 19.1 sāmānyalakṣaṇaṃ teṣāṃ prabhūtāvilamūtratā /
GarPur, 1, 162, 25.1 sāmānyahetuḥ śothānāṃ doṣajāto viśeṣataḥ /
Hitopadeśa
Hitop, 0, 25.2 āhāranidrābhayamaithunāni sāmānyam etat paśubhir narāṇām /
Hitop, 1, 97.2 śucitvam tyāgitā śauryaṃ sāmānyaṃ sukhaduḥkhayoḥ /
Hitop, 1, 154.2 asaṃbhogena sāmānyaṃ kṛpaṇasya dhanaṃ paraiḥ /
Kathāsaritsāgara
KSS, 4, 1, 54.1 purābhūjjayadattākhyaḥ sāmānyaḥ ko'pi bhūpatiḥ /
KSS, 5, 1, 141.2 na tāvad asmai sāmānyo vipraḥ prāyeṇa rocate //
KSS, 5, 2, 158.1 tataścānanyasāmānyaṃ sattvaṃ tasyāvadhārya saḥ /
Mātṛkābhedatantra
MBhT, 12, 35.1 sāmānyatoyam ānīya yadi snāyān maheśvaram /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 12.2 dharmasāmānya evāyaṃ sarvasya pariṇāminaḥ //
MṛgT, Vidyāpāda, 11, 7.2 sāmānyamātrakābhāsāt sattvātmeti viniścitaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 6.0 iti yady api yaugikīyaṃ saṃjñā ananteśādiṣv api sāmānyā tathāpi indraśabdasaṃnidher ihomāpatāv eva haraśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 8.0 sāmānyenāpi kartrā yatkāryaṃ kriyate tan nānarthakaṃ bhavati kiṃ punaḥ parameśvaravyāpāritair jagatkartṛbhirbrahmādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 2.0 yadi ca sāmānyavyāpāratve 'pi tadabhyupagamaḥ tadānavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 11.0 yathā caiṣāṃ śrotrādīnāṃ pañcānāṃ manaḥṣaṣṭhatvaṃ karaṇatve sāmānye 'pyātmavādibhir iṣṭaṃ tathā buddhau satyāmapi tadgrāhikā vidyā setsyatīti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 3.0 karmasāmānyasamavāyādi tat dravyebhyo guṇebhyaśca padārthāntaram //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 8.2 māṃsocchrāyaḥ sāmānya eva ityanye //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 92.0 tataśca rāmatvaṃ sāmānyarūpamityāyātam //
Rasaratnasamuccaya
RRS, 12, 142.2 sāmānyaṃ puṭam ādadyāt saptadhā sādhitaṃ rasam //
Rasendracintāmaṇi
RCint, 6, 76.1 tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /
Rasendrasārasaṃgraha
RSS, 1, 322.3 sāmānyapuṭapākārtham etānicchanti sūrayaḥ //
RSS, 1, 334.1 sāmānye ca viśeṣe ca puṭe yadyatprakīrtitam /
RSS, 1, 350.1 sāmānyāddviguṇaṃ krauñcaṃ kāliṅgo'ṣṭaguṇastataḥ /
Rasādhyāya
RAdhy, 1, 231.1 nāgarājistu sāmānyā mākṣikī madhyamā smṛtā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 235.2, 1.0 iha yā nāgarājiḥ sā sāmānyā svalpakāryakārī //
Rasārṇava
RArṇ, 13, 4.2 sāmānyo 'gnisahatvena mahāratnāni jārakaḥ //
RArṇ, 13, 5.1 sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ /
RArṇ, 13, 5.2 vasudehakaro devi sāmānyo hi bhavedayam //
RArṇ, 18, 25.3 sāmānyena tu tīkṣṇena śakratvaṃ prāpnuyānnaraḥ //
Ratnadīpikā
Ratnadīpikā, 1, 32.1 gurutve cādhanāmaṃ mūlyaṃ sāmānye madhyamaṃ smṛtam /
Ratnadīpikā, 1, 35.1 sāmānyaṃ vaiśyajātīye śūdrajanmani cādhamam /
Rājanighaṇṭu
RājNigh, Kar., 22.2 sāmānyaguṇopetās teṣu guṇāḍhyas tu kṛṣṇakusumaḥ syāt //
RājNigh, 12, 64.2 sāmānyapulakaṃ svacchaṃ tale cūrṇaṃ tu gaurakam //
RājNigh, Kṣīrādivarga, 62.2 ardhāvaśiṣṭaṃ sāmānyaṃ niḥśeṣaṃ laghu pathyadam //
RājNigh, Sattvādivarga, 30.1 sādhāraṇaṃ tu sāmānyaṃ tat sarvatrānuvartate /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 12.2, 4.0 sneha iti sāmānyaśabdaprayogāt sarvaḥ snehaḥ sarpirādiś catuṣprakāro gṛhyate //
SarvSund zu AHS, Utt., 39, 47.2, 1.0 naladādibhiḥ supiṣṭaiḥ sāmānyaparibhāṣoktapramāṇāt triguṇena śaṅkhapuṣpīrasena ghṛtasyāḍhakaṃ kṣīrasahitaṃ vipakvaṃ prāśya jaḍo'pi naro vāgmī śrutadharaḥ sapratibho nirāmayaśca syāt //
Spandakārikā
SpandaKār, 1, 19.1 guṇādispandaniḥṣyandāḥ sāmānyaspandasaṃśrayāt /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 7.0 yataśca tata evoditāstadbalena visṛṣṭās tatraiva līyante tenaite mantramantreśvarādayaḥ śivasya parameśvarasya sambandhī dharmaḥ svabhāvo vidyate yeṣāṃ te tathā sāmānyaspandasārā ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 4.0 ślokatrayoktam artham upasaṃharanniyataḥ prameyasya sāmānyaspandatattvādabhinnatāṃ prāguktām anubadhnan tatpratyabhijñānāpratyabhijñānamayau bandhamokṣau iti lakṣayati //
Tantrasāra
TantraS, 8, 17.0 atra ca tattveśvarāḥ śivaśaktisadāśiveśvarānantāḥ brahmeva nivṛttau eṣāṃ sāmānyarūpāṇāṃ viśeṣā anugativiṣayāḥ pañca tadyathā śāmbhavāḥ śāktāḥ mantramaheśvarāḥ mantreśvarāḥ mantrā iti śuddhādhvā //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 8, 61.0 tena bhinnakramanirūpaṇam api rauravādiṣu śāstreṣu aviruddhaṃ mantavyaṃ tad eva tu bhogyasāmānyaṃ prakṣobhagataṃ guṇatattvam //
TantraS, 8, 83.0 śabdaviśeṣāṇāṃ hi kṣobhātmanāṃ yad ekam akṣobhātmakaṃ prāgbhāvi sāmānyam aviśeṣātmakaṃ tat śabdatanmātram //
TantraS, Trayodaśam āhnikam, 4.0 tatra yāgagṛhāgre bahir eva sāmānyanyāsaṃ kuryāt karayoḥ pūrvaṃ tato dehe //
TantraS, Viṃśam āhnikam, 26.0 tatra sāmānyaṃ sāmānyasāmānyaṃ sāmānyaviśeṣo viśeṣasāmānyaṃ viśeṣo viśeṣaviśeṣaś ca iti ṣoḍhā parva //
TantraS, Viṃśam āhnikam, 26.0 tatra sāmānyaṃ sāmānyasāmānyaṃ sāmānyaviśeṣo viśeṣasāmānyaṃ viśeṣo viśeṣaviśeṣaś ca iti ṣoḍhā parva //
TantraS, Viṃśam āhnikam, 26.0 tatra sāmānyaṃ sāmānyasāmānyaṃ sāmānyaviśeṣo viśeṣasāmānyaṃ viśeṣo viśeṣaviśeṣaś ca iti ṣoḍhā parva //
TantraS, Viṃśam āhnikam, 26.0 tatra sāmānyaṃ sāmānyasāmānyaṃ sāmānyaviśeṣo viśeṣasāmānyaṃ viśeṣo viśeṣaviśeṣaś ca iti ṣoḍhā parva //
TantraS, Viṃśam āhnikam, 26.0 tatra sāmānyaṃ sāmānyasāmānyaṃ sāmānyaviśeṣo viśeṣasāmānyaṃ viśeṣo viśeṣaviśeṣaś ca iti ṣoḍhā parva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
Tantrāloka
TĀ, 1, 258.2 dharmasya sṛṣṭiḥ sāmānyasṛṣṭiḥ sā saṃśayātmikā //
TĀ, 1, 301.2 sāmānyanyāsabhedo 'rghapātraṃ caitatprayojanam //
TĀ, 4, 58.2 samprāpyaṃ kulasāmānyaṃ jñānaṃ kaulikasiddhidam //
TĀ, 4, 183.1 bhāvagrahādiparyantabhāvī sāmānyasaṃjñakaḥ /
TĀ, 4, 231.1 apavādena kartavyaḥ sāmānyavihite vidhau /
TĀ, 4, 231.2 śuddhyaśuddhī ca sāmānyavihite tattvabodhini //
TĀ, 5, 79.1 antarbāhye dvaye vāpi sāmānyetarasundaraḥ /
TĀ, 9, 5.1 āste sāmānyakalpena tananād vyāptṛbhāvataḥ /
TĀ, 11, 5.2 anugāmi na sāmānyamiṣṭaṃ naiyāyikādivat //
TĀ, 11, 96.1 svapne 'pi pratibhāmātrasāmānyaprathanābalāt /
TĀ, 16, 83.1 sāmānyatejorūpāntarāhūtā bhuvaneśvarāḥ /
TĀ, 16, 84.2 sāmānyarūpatā yena viśeṣāpyāyakāriṇī //
TĀ, 17, 8.1 sāmānyarūpe tattvānāṃ kramācchuddhiṃ samācaret /
TĀ, 18, 9.2 vyāptiṃ sarvādhvasāmānyāṃ kiṃtu yāge na vistaraḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 57.2 mantreṇācamanaṃ kāryaṃ sāmānyārghyaṃ tato nyaset //
ToḍalT, Caturthaḥ paṭalaḥ, 5.2 yantraṃ kṛtvā sādhakendraḥ sāmānyārghyaṃ ca vinyaset //
ToḍalT, Navamaḥ paṭalaḥ, 42.2 sāmānyārghyaṃ tato devi svavāme vinyasettataḥ //
Ānandakanda
ĀK, 1, 5, 1.2 sāmānyajāraṇā proktā tvayā pūrvaṃ sadāśiva /
ĀK, 1, 8, 22.2 triphalāmadhusarpīṃṣi sāmānyakrāmaṇaṃ bhavet //
ĀK, 1, 19, 121.1 mocacocadalopetameṣā sāmānyasaṃskṛtiḥ /
ĀK, 1, 23, 585.2 samukho durmukhaṃ datte sāmānyottamalakṣaṇam //
ĀK, 1, 23, 586.1 sāmānyo 'gnisahatvena mahāratnādijārakaḥ /
ĀK, 1, 23, 586.2 sāmānyaḥ prathamaḥ kāryaḥ sagrāsastu samantataḥ //
ĀK, 1, 23, 587.1 vasudehakaro devi sāmānyo hi bhavedayam /
ĀK, 2, 1, 146.2 ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate //
ĀK, 2, 1, 147.1 niścandrakaṃ mṛtavyoma sāmānyasaṃskṛtam /
ĀK, 2, 7, 81.1 ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate /
ĀK, 2, 8, 76.2 sāmānyaḥ sarvavajrāṇāṃ vakṣyate māraṇakramaḥ //
Āryāsaptaśatī
Āsapt, 2, 326.2 sāmānyamaraṇajīvanasukhaduḥkhaṃ jayati dāmpatyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 13.0 prayojanābhidhāyivākye tu svalpaprayatnabodhye prayojanasāmānyasaṃdehādeva pravṛttirupapannā na punaranekasaṃvatsarakleśabodhye śāstre //
ĀVDīp zu Ca, Sū., 1, 44.2, 1.0 sampratyāyurvedābhidheyatayā sūtrite sāmānyādau sāmānyasya prathamasūtritatvāt tathā sāmānyajñānamūlatvāccāyurvedapratipādyasya hetvādeḥ sāmānyamevāgre nirdiśati sarvadetyādi //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 12, 8.5, 38.0 samprati sāmānyena punaḥ kupitākupitasya vāyoḥ svarūpamucyate sa hi bhagavānityādi //
ĀVDīp zu Ca, Sū., 26, 8.9, 11.0 sādhāraṇa ityāgneyasaumyasāmānyād ubhayor api laṅghanabṛṃhaṇayoḥ kartā parasparavirodhādakartā vā //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 5.0 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate //
ĀVDīp zu Ca, Sū., 26, 36.2, 5.0 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 27, 4.2, 4.1 annapāne ca vaktavye yaddravyaṃ prāya upayujyate tasya sāmānyaguṇamabhidhāya vargasaṃgraheṇa guṇamupadekṣyati //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Nid., 1, 12.7, 12.0 ata eva cātraivādhyāye saṃprāpteḥ sāmānyābhidhānenaivoktatvāt saṃprāptiṃ parityajya nidānādiviśeṣaṃ pratijānīte tasya nidānapūrvarūpaliṅgopaśayaviśeṣān anuvyākhyāsyāma iti //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 11, 9.0 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva //
ĀVDīp zu Ca, Vim., 1, 14.4, 8.0 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati //
ĀVDīp zu Ca, Cik., 1, 3, 50.2, 3.0 suśrute yadyapi trapusīsambhavaṃ prakṣipya ṣaḍvidhaśilājatu sāmānyena roge rasāyanādhikāre coktaṃ tathāpīha rasāyanādhikāre tadadhikṛtacaturvidham evoktam //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 4, 35.2, 1.0 sāmānyena rasāyanaviṣayapuruṣaguṇānāha satyavādinam ityādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 16.1, 3.0 grāhyagrāhakasaṃvittiḥ sāmānyā sarvadehinām //
Śukasaptati
Śusa, 5, 19.9 yataḥ itaro 'pi na sāmānyo nṛpatirdivyarūpabhṛt /
Śusa, 23, 24.5 strījanasāmānyaṃ hṛdayaṃ yad yasyās tat tasyāḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 29.2 bhavanti tena sāmānyaṃ vājavattvaṃ patatriṇām //
Śyainikaśāstra, 4, 30.2 sāmānye savyasācitve vaiśiṣṭyād arjune 'bhidhā //
Śyainikaśāstra, 4, 31.1 tathaiva vājavattve'pi sāmānye sarvapakṣiṇām /
Śyainikaśāstra, 4, 53.2 etāni lakṣaṇānyeṣāṃ sāmānyāni vijānate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 2.0 jvarakopeṇa sāmānyajvarasya prakopeṇa kṛtvā dhamanī nāḍī soṣṇā uṣṇayuktā bhavet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 5.0 lohajam iti sāmānyalohagrahaṇena muṇḍādisamastalohasaṃbhavaṃ tadguṇamapi ca jñātavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 3.0 kecit sāmānyagrahaṇenaivānye kṣīravṛkṣā api gṛhyante ityāhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 9.0 matsyo mīnaḥ sāmānyatvena parijñātamatsyo grāhyaḥ sa ca rohitastādṛśaścānyo'pi //
Agastīyaratnaparīkṣā
AgRPar, 1, 16.2 sāmānyam vaiśyavarṇe ca adhamaṃ śūdrajanmani //
Dhanurveda
DhanV, 1, 173.2 sāmānye karmaṇi prājño naivāstrāṇi prayojayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 5.1 sāmānyāddviguṇaṃ proktaṃ tasmādaṣṭaguṇaṃ kaliḥ /
Haribhaktivilāsa
HBhVil, 1, 238.2 sāmānyoddeśamātreṇa tathāpy etad udīritam //
HBhVil, 2, 196.1 sa sāmānyo hi devānāṃ bhavatīti na saṃśayaḥ //
HBhVil, 4, 71.3 tasyaivaṃ śodhanaṃ proktaṃ sāmānyadravyaśuddhikṛt //
Mugdhāvabodhinī
MuA zu RHT, 15, 11.2, 1.0 sāmānyābhradruter adhikāramāha abhradrutirityādi //
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 18.1, 2.0 tadanu pathyamātropayogānantaraṃ pātanaśuddhaṃ pātanena śuddhaṃ sūtakaṃ āroṭam eva sāmānyam evāśnīyāt bhakṣayet //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 27.2, 4.0 kiṃ tat kācaḥ kācarūpaṃ kiṭṭaṃ malarūpaṃ pattrarajaḥ sāmānyābhracūrṇaṃ ceti trividhamityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 15, 2.0 saṃprati teṣāṃ sāmānyam avāntarabhedaṃ cāha śikhitrā iti //
Rasataraṅgiṇī
RTar, 3, 7.2 yā mṛttikā tadvihitā tu mūṣā sāmānyamūṣā kathitā rasajñaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 149.2 vidhānamāsāṃ sarvāsāṃ sāmānyaṃ manasaḥ priye //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 72.1 nityam ekam anekānugataṃ sāmānyam /
Yogaratnākara
YRā, Dh., 338.2 svarṇagairikam anyattu śreṣṭhaṃ sāmānyagairikāt //