Occurrences

Sāṃkhyatattvakaumudī

Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.28 na ca sāmānyalakṣaṇam antareṇa śakyaṃ viśeṣalakṣaṇaṃ kartum iti pramāṇasāmānyaṃ tāvallakṣayati //
STKau zu SāṃKār, 4.2, 1.5 tisro vidhā asya pramāṇasāmānyasyeti trividhaṃ na nyūnaṃ nāpyadhikam ityarthaḥ /
STKau zu SāṃKār, 5.2, 2.14 tatrāpi sāmānyalakṣaṇapūrvakatvād viśeṣalakṣaṇasyānumānasāmānyaṃ tāvallakṣayati liṅgaliṅgipūrvakam iti /
STKau zu SāṃKār, 5.2, 3.9 yathā dhūmād vahnitvasāmānyasya viśeṣaḥ parvate 'numīyate tasya ca vahnitvasāmānyasya svalakṣaṇaṃ vahniviśeṣo dṛṣṭaṃ rasavatyām /
STKau zu SāṃKār, 5.2, 3.9 yathā dhūmād vahnitvasāmānyasya viśeṣaḥ parvate 'numīyate tasya ca vahnitvasāmānyasya svalakṣaṇaṃ vahniviśeṣo dṛṣṭaṃ rasavatyām /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.14 na cendriyatvasya sāmānyasya svalakṣaṇaṃ pratyakṣagocaro 'rvāgdṛśāṃ yathā vahnitvasya sāmānyasya svalakṣaṇaṃ vahniḥ /
STKau zu SāṃKār, 5.2, 3.14 na cendriyatvasya sāmānyasya svalakṣaṇaṃ pratyakṣagocaro 'rvāgdṛśāṃ yathā vahnitvasya sāmānyasya svalakṣaṇaṃ vahniḥ /
STKau zu SāṃKār, 5.2, 3.16 atra dṛṣṭaṃ darśanaṃ sāmānyataḥ sāmānyasya /
STKau zu SāṃKār, 5.2, 3.18 adṛṣṭasvalakṣaṇasya sāmānyasya darśanam anumānam ityarthaḥ /
STKau zu SāṃKār, 5.2, 3.55 deśasāmānyena gṛhaviśeṣākṣepo 'pi pākṣika iti samānaviṣayatayā virodha iti cet /