Occurrences

Kātyāyanaśrautasūtra
Vaikhānasagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Saundarānanda
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Ayurvedarasāyana
Mṛgendratantra
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śivasūtravārtika
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Kātyāyanaśrautasūtra
KātyŚS, 1, 4, 2.0 niyate sāmānyataḥ pratinidhiḥ syāt //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 16, 1.0 atha sāmānyataḥ kriyāyā homamantrāḥ //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
Buddhacarita
BCar, 4, 91.1 māhātmyaṃ na ca tanmanye yatra sāmānyataḥ kṣayaḥ /
Carakasaṃhitā
Ca, Sū., 30, 29.2 tatrānugrahārthaṃ prāṇināṃ brāhmaṇaiḥ ārakṣārthaṃ rājanyaiḥ vṛttyarthaṃ vaiśyaiḥ sāmānyato vā dharmārthakāmaparigrahārthaṃ sarvaiḥ /
Ca, Vim., 7, 27.1 evaṃ dvayānāṃ śleṣmapurīṣasaṃbhavānāṃ krimīṇāṃ samutthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣā vyākhyātāḥ sāmānyataḥ /
Ca, Vim., 8, 50.2 sāmānyato vyāhṛteṣvartheṣu vā viśeṣagrahaṇārthaṃ yadvākyaṃ tadapyanuyojyaṃ yathā saṃśodhanasādhyo 'yaṃ vyādhiḥ ityukte kiṃ vamanasādhyo 'yaṃ kiṃvā virecanasādhyaḥ ityanuyujyate //
Ca, Śār., 5, 7.5 ṣaḍdhātusamudāyo hi sāmānyataḥ sarvalokaḥ //
Mahābhārata
MBh, 12, 172, 18.2 sarvasāmānyato vidvān kṛtakṛtyaḥ sukhaṃ svape //
Saundarānanda
SaundĀ, 16, 48.1 dhātūn hi ṣaḍ bhūsalilānalādīn sāmānyataḥ svena ca lakṣaṇena /
Vaiśeṣikasūtra
VaiśSū, 2, 2, 43.1 saṃkhyābhāvaḥ sāmānyataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 27.2 iti sāmānyataḥ karma dravyādīnāṃ punaś ca tat //
AHS, Cikitsitasthāna, 15, 53.1 iti sāmānyataḥ proktāḥ siddhā jaṭhariṇāṃ kriyāḥ /
AHS, Cikitsitasthāna, 16, 33.1 iti sāmānyataḥ proktaṃ pāṇḍuroge bhiṣagjitam /
Suśrutasaṃhitā
Su, Sū., 20, 5.1 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ //
Su, Sū., 25, 35.2 daśārdhasaṃkhyeṣvapi vikṣateṣu sāmānyato marmasu liṅgamuktam //
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Nid., 2, 21.1 arśasāṃ lakṣaṇaṃ vyāsāduktaṃ sāmānyatastu yat /
Su, Cik., 6, 9.1 dagdheṣu cārśaḥsvabhyakto 'nalasaṃdhukṣaṇārtham anilaprakopasaṃrakṣaṇārthaṃ ca snehādīnāṃ sāmānyataḥ kriyāpatham upaseveta /
Su, Cik., 23, 9.2 sāmānyato viśeṣācca teṣāṃ vakṣyāmi bheṣajam //
Su, Cik., 25, 14.1 sāmānyato viśeṣācca vakṣyāmyabhyañjanaṃ prati /
Su, Ka., 4, 36.1 tatra sarveṣāṃ sarpāṇāṃ sāmānyata eva daṣṭalakṣaṇaṃ vakṣyāmaḥ /
Su, Ka., 8, 26.1 sāmānyato daṣṭaliṅgaiḥ sādhyāsādhyakrameṇa ca /
Su, Ka., 8, 89.1 sāmānyato daṣṭamasādhyasādhyaṃ cikitsitaṃ cāpi yathāviśeṣam //
Su, Utt., 21, 35.1 sāmānyato viśeṣeṇa bādhirye pūraṇaṃ śṛṇu /
Su, Utt., 39, 27.1 sāmānyato viśeṣāttu jṛmbhātyarthaṃ samīraṇāt /
Su, Utt., 47, 66.2 sāmānyato viśeṣaṃ tu śṛṇu dāheṣvaśeṣataḥ //
Su, Utt., 55, 20.1 sāmānyataḥ pṛthaktvena kriyāṃ bhūyo nibodha me /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.17 atha prameyavyutpādanāya pravṛttaṃ śāstraṃ kasmāt pramāṇaṃ sāmānyato viśeṣataśca lakṣayatīti /
STKau zu SāṃKār, 5.2, 2.23 tat sāmānyato lakṣitaṃ viśeṣatas trividham /
STKau zu SāṃKār, 5.2, 3.16 atra dṛṣṭaṃ darśanaṃ sāmānyataḥ sāmānyasya /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 8, 3.0 tathā sāmānyato darśanād rātrisnānāderdharmatve saṃbhāvite adharmaḥ ityutpadyata iti cetanācetanātīndriyabhedenodāharaṇatrayam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 1.0 adhyāyārtham upasaṃharatīti sāmānyata iti //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 3.2 kiṃcit sāmānyato 'nyatra matir anyā viparyayaḥ //
Rājanighaṇṭu
RājNigh, 13, 156.2 chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
RājNigh, Pānīyādivarga, 65.1 rātrau pītamajīrṇadoṣaśamanaṃ śaṃsanti sāmānyataḥ pītaṃ vāri niśāvasānasamaye sarvāmayadhvaṃsanam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 3.0 ataḥ sāmānyataḥ karma dravyādīnām uktam //
Ānandakanda
ĀK, 2, 8, 17.2 chāyāḥ pāṭalanīlapītadhavalāstatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 19.1, 9.0 uktaṃ sāmānyato jñānādhiṣṭhānaṃ mātṛkety ataḥ //
Haribhaktivilāsa
HBhVil, 1, 220.1 sāmānyataś ca yathā bṛhadgautamīye /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 19.0 sāmānyatastadrūpaṃ dravatvaṃ viśeṣato rasarūpaṃ sarvopakāritvam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 6.0 ekabhittāviti sāmānyata uktamapi yogyatayā pūrvabhittau paścimabhittau veti viśeṣārthe paryavasyati //