Occurrences

Baudhāyanadharmasūtra
Kauśikasūtra
Āpastambaśrautasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 14.1 sāmudraśulko varaṃ rūpam uddhṛtya daśapaṇaṃ śatam //
Kauśikasūtra
KauśS, 3, 2, 9.0 śerabhaka iti sāmudram apsu karma vyākhyātam //
Āpastambaśrautasūtra
ĀpŚS, 20, 15, 9.1 sahasraṃ sahasraṃ maṇayaḥ suvarṇarajatasāmudrāḥ //
ĀpŚS, 20, 15, 10.4 suvar iti sāmudrān parivṛktī pratyak śroṇeḥ //
Mahābhārata
MBh, 7, 22, 50.1 samudrasenaputraṃ tu sāmudrā rudratejasam /
MBh, 12, 329, 48.7 tad etad adyāpi vaḍavāmukhasaṃjñitenānuvartinā toyaṃ sāmudraṃ pīyate //
Rāmāyaṇa
Rām, Ay, 76, 7.2 koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te //
Rām, Ki, 38, 12.1 nādeyaiḥ pārvatīyaiś ca sāmudraiś ca mahābalaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 5.1 dvīpimārjāragosiṃhavyāghrasāmudrasattvataḥ /
Divyāvadāna
Divyāv, 1, 92.0 nipuṇataḥ sāmudram yānapātraṃ pratipādya mahāsamudramavatīrṇo dhanahārakaḥ //
Divyāv, 8, 136.0 yannvahaṃ sāmudram yānapātraṃ samudānīya mahāsamudramavatareyaṃ dhanahārikaḥ //
Divyāv, 8, 137.0 tataḥ supriyo mahāsārthavāhaḥ sāmudrayānapātraṃ samudānīya pañcamātrairvaṇikśataiḥ sārdhaṃ mahāsamudramavatīrṇaḥ //
Divyāv, 18, 4.1 tair nipuṇataḥ sāmudram yānapātraṃ pratipāditam //
Divyāv, 18, 282.1 ghaṇṭāvaghoṣaṇaṃ kṛtvā sāmudreṇa yānapātreṇa mahāsamudramavatīrṇaḥ //
Kūrmapurāṇa
KūPur, 1, 41, 10.2 nādeyāṃścaiva sāmudrān kūpyāṃścaiva sahasradṛk /
Liṅgapurāṇa
LiPur, 1, 59, 23.1 nādeyīścaiva sāmudrīḥ kūpāścaiva tathā ghanāḥ /
LiPur, 1, 70, 128.1 sāmudrā vai samudreṣu nādeyāś ca nadīṣu ca /
LiPur, 1, 89, 51.2 paṅkāśmadūṣitaṃ caiva sāmudraṃ palvalodakam //
Matsyapurāṇa
MPur, 61, 5.1 ambhaḥ sāmudramāviśya saṃniveśamakurvata /
MPur, 106, 30.2 kūpaṃ caiva tu sāmudraṃ pratiṣṭhānaṃ ca viśrutam //
Nāradasmṛti
NāSmṛ, 2, 1, 161.1 mahāpathikasāmudravaṇikpravrajitāturāḥ /
Suśrutasaṃhitā
Su, Sū., 45, 37.1 sāmudramudakaṃ visraṃ lavaṇaṃ sarvadoṣakṛt /
Su, Sū., 46, 112.1 matsyāstu dvividhā nādeyāḥ sāmudrāśca //
Su, Sū., 46, 118.1 timitimiṅgilakuliśapākamatsyanirulanandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ //
Su, Sū., 46, 119.1 sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Utt., 12, 22.2 śaṅkhakṣaudrasitāyuktaḥ sāmudraḥ phena eva vā //
Viṣṇupurāṇa
ViPur, 2, 4, 91.2 apāṃ vṛddhikṣayau dṛṣṭau sāmudrīṇāṃ mahāmune //
Viṣṇusmṛti
ViSmṛ, 1, 14.1 sāmudryaś ca samudreṣu nādeyīś ca nadīṣu ca /
Yājñavalkyasmṛti
YāSmṛ, 2, 38.1 kāntāragās tu daśakaṃ sāmudrā viṃśakaṃ śatam /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 11.1 sāmudrīṃ devadevoktāmupayeme śatadrutim /
Rasārṇava
RArṇ, 2, 8.1 sāmudralakṣaṇopeto gambhīro guruvatsalaḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 69.1 dhāraṃ ca dvividhaṃ proktaṃ gāṅgasāmudrabhedataḥ /
Tantrāloka
TĀ, 8, 83.1 bhārate navakhaṇḍaṃ ca sāmudreṇāmbhasātra ca /
Ānandakanda
ĀK, 1, 15, 350.2 parṇe kīṭe samutpanne sāmudraṃ vāri secayet //
ĀK, 2, 1, 233.1 sāmudrasyāgninakrasya jarāyurbahirujjhitaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 41.1, 2.0 timiṅgilaḥ sāmudro mahāmatsyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 118, 14.1 sārasvateṣu sarveṣu sāmudreṣu pṛthakpṛthak /