Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Manusmṛti
Kāvyādarśa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnākara
Tantrāloka
Śivasūtravārtika
Haṃsadūta
Haṭhayogapradīpikā

Aitareyabrāhmaṇa
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ vā etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ vā etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 8, 6, 3.0 agniṣ ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā tān aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 13, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti //
AB, 8, 14, 1.0 athainam prācyāṃ diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya //
AB, 8, 14, 2.0 tasmād etasyām prācyāṃ diśi ye keca prācyānāṃ rājānaḥ sāmrājyāyaiva te 'bhiṣicyante samrāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anu //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 43.1 yathā sindhur nadīnāṃ sāmrājyaṃ suṣuve vṛṣā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 9.8 tān anvadhirohāmi sāmrājyāyeti //
Kauśikasūtra
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
Kāṭhakasaṃhitā
KS, 8, 7, 3.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya sukratur iti //
KS, 14, 8, 51.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates sāmrājyeṇābhiṣiñcāmīti //
KS, 20, 11, 16.0 samrāḍ asi pratīcī dig iti tasmād atra sāmrājyam //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 4, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmi //
MS, 1, 11, 4, 9.0 indraṃ sāmrājyāyābhiṣiñcāmi //
MS, 2, 6, 12, 3.5 sāmrājyāya sukratuḥ //
MS, 2, 7, 16, 10.9 sāmrājyāya sukratuḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 24.0 samrāḍvatīṣu bhavati sāmrājyaṃ vai svargo lokaḥ svarga eva loke pratitiṣṭhanti //
PB, 15, 3, 35.0 sāmarājaṃ bhavati sāmrājyam ādhipatyaṃ gacchati sāmarājñā tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 9, 30.2 sarasvatyai vāco yantur yantriye dadhāmi bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asau //
VSM, 10, 27.2 sāmrājyāya sukratuḥ //
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 1.1 ut samudrān madhumaṃ ūrmir āgāt sāmrājyāya prataraṃ dadhānaḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 10.0 tān aham anvārohāmi sāmrājyāyeti //
ŚāṅkhĀ, 1, 7, 11.0 sāmrājyaṃ ha vai svārājyād adhitarām iva //
Ṛgveda
ṚV, 1, 25, 10.2 sāmrājyāya sukratuḥ //
ṚV, 1, 141, 13.1 astāvy agniḥ śimīvadbhir arkaiḥ sāmrājyāya prataraṃ dadhānaḥ /
ṚV, 7, 46, 2.1 sa hi kṣayeṇa kṣamyasya janmanaḥ sāmrājyena divyasya cetati /
ṚV, 8, 25, 8.1 ṛtāvānā ni ṣedatuḥ sāmrājyāya sukratū /
Mahābhārata
MBh, 1, 89, 39.1 athābhyaṣiñcat sāmrājye sarvakṣatrasya pauravam /
MBh, 1, 192, 22.14 adya me sthirasāmrājyam ā candrārkaṃ mamābhavat //
MBh, 2, 11, 61.2 abhiṣiktaḥ sa śuśubhe sāmrājyena narādhipa /
MBh, 2, 13, 8.2 sa sāmrājyaṃ jarāsaṃdhaḥ prāpto bhavati yonitaḥ //
MBh, 2, 14, 2.2 na ca sāmrājyam āptāste samrāṭśabdo hi kṛtsnabhāk //
MBh, 2, 14, 11.4 sāmrājyam icchataste tu sarvākāraṃ yudhiṣṭhira /
MBh, 2, 14, 13.2 tasmād etadbalād eva sāmrājyaṃ kurute 'dya saḥ //
MBh, 2, 15, 16.2 sāmrājyaṃ tu tavecchanto vayaṃ yotsyāmahe paraiḥ //
MBh, 2, 42, 36.1 diṣṭyā vardhasi dharmajña sāmrājyaṃ prāptavān vibho /
MBh, 2, 42, 51.1 sāmrājyaṃ samanuprāptāḥ putrāste 'dya pitṛṣvasaḥ /
MBh, 3, 188, 3.2 punaḥ papraccha sāmrājye bhaviṣyāṃ jagato gatim //
MBh, 12, 322, 18.2 sāmrājyaṃ tena samprāptaṃ nārāyaṇavarāt purā //
Manusmṛti
ManuS, 8, 387.2 sāmrājyakṛt sajātyeṣu loke caiva yaśaskaraḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 13.2 śāstreṣvasyaiva sāmrājyaṃ kāvyeṣv apy etad īpsitam //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 36.2 duryodhano 'tapyata yatsabhāyāṃ sāmrājyalakṣmyā vijayānuvṛttyā //
BhāgPur, 4, 22, 52.1 gṛheṣu vartamāno 'pi sa sāmrājyaśriyānvitaḥ /
Bhāratamañjarī
BhāMañj, 1, 551.2 jayaśrīriva sāmrājyaṃ pūjyaṃ sarvamahībhṛtām //
BhāMañj, 1, 1014.2 purohitaṃ hitaṃ vavruḥ sāmrājyajayasaṃpadām //
BhāMañj, 5, 345.1 guṇānāṃ kila sāmrājye kulameva pratiṣṭhitam /
BhāMañj, 13, 80.1 sāmrājyavijayī yajvā pāhi bhūmipate prajāḥ /
Kathāsaritsāgara
KSS, 1, 4, 130.1 yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ /
KSS, 2, 6, 66.2 lebhe subhagasāmrājyamabhiṣiktastadaśrubhiḥ //
KSS, 3, 2, 112.1 magadheśasutālābhāttava sāmrājyakāṅkṣiṇā /
KSS, 3, 4, 64.2 sāmrājye pauruṣādhīne paśyandeśamakāraṇam //
KSS, 3, 4, 66.1 satyaṃ na deśaniyamaḥ sāmrājyasyeha kāraṇam /
KSS, 4, 3, 69.2 mukhaṃ dadhānaṃ sāmrājyalakṣmīlīlāmbujopamam //
Rasaratnākara
RRĀ, Ras.kh., 2, 1.2 rakṣyaṃ gātram anantapuṇyanicaye muktiś ca yasmād bhavet tad vakṣye paramādbhutaṃ sukhakaraṃ sāmrājyadaṃ dhīmatām //
RRĀ, V.kh., 20, 1.2 tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ vīkṣyatāt //
Tantrāloka
TĀ, 3, 51.2 sāmrājyameva viśvatra pratibimbasya jṛmbhate //
TĀ, 4, 18.2 yathā sāmrājyasaṃbhogaṃ dṛṣṭvādṛṣṭvāthavādhame //
TĀ, 4, 22.2 dṛṣṭāḥ sāmrājyasaṃbhogaṃ nindantaḥ ke 'pi bāliśāḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 10.1, 7.0 ity uktaniṣpratidvandvisaṃvitsāmrājyavaibhavaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 12.0 akhaṇḍasaṃvitsāmrājyayauvarājyādhikāriṇām //
Haṃsadūta
Haṃsadūta, 1, 61.1 jihīte sāmrājyaṃ jagati navalāvaṇyalaharī parīpākasyāntarmuditamadanāveśamadhuram /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 93.2 nāda evānusaṃdheyo yogasāmrājyam icchatā //