Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 179.2 kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ /
MBh, 1, 138, 6.2 krūrapakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ //
MBh, 1, 214, 15.2 sāyāhne punar eṣyāmo rocatāṃ te janārdana //
MBh, 2, 72, 20.1 agnihotrāṇi sāyāhne na cāhūyanta sarvaśaḥ /
MBh, 3, 28, 1.2 tato vanagatāḥ pārthāḥ sāyāhne saha kṛṣṇayā /
MBh, 3, 60, 11.2 sāyāhne vṛkṣamūleṣu mām apaśyan bhaviṣyasi //
MBh, 3, 62, 18.2 sāyāhne cedirājasya subāhoḥ satyavādinaḥ /
MBh, 3, 71, 1.2 tato vidarbhān samprāptaṃ sāyāhne satyavikramam /
MBh, 3, 288, 3.1 yadyevaiṣyati sāyāhne yadi prātar atho niśi /
MBh, 6, 115, 7.2 sāyāhne nyapatad bhūmau dhārtarāṣṭrān viṣādayan /
MBh, 6, 115, 59.3 niveśāyābhyupāgacchan sāyāhne rudhirokṣitāḥ //
MBh, 7, 48, 39.2 niveśāyābhyupāyāma sāyāhne rudhirokṣitāḥ //
MBh, 7, 61, 47.2 yad upāyāt tu sāyāhne kṛtvā pārthasya kilbiṣam /
MBh, 7, 129, 5.2 sāyāhne saindhavaṃ hatvā rājñā pārthaḥ sametya ca /
MBh, 9, 28, 39.2 prātiṣṭhaṃ yena nagaraṃ sāyāhne rudhirokṣitaḥ //
MBh, 9, 29, 4.2 vidrutaṃ śibiraṃ dṛṣṭvā sāyāhne rājagṛddhinaḥ /
MBh, 9, 60, 62.1 kṛtakṛtyāḥ sma sāyāhne nivāsaṃ rocayāmahe /
MBh, 15, 25, 4.1 sāyāhne sa mahīpālastato gaṅgām upetya ha /