Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 608.2 kṛṣṇājinayutaṃ kāle sāyakāṅkamajāyata //
BhāMañj, 1, 898.1 ityarjunavacaḥ śrutvā visasarja sa sāyakam /
BhāMañj, 1, 1067.2 tadaiva kṛṣṇāhṛdayaṃ viviśuḥ smarasāyakāḥ //
BhāMañj, 1, 1083.1 athārjunabhujotsṛṣṭānsāyakānsaralāyatān /
BhāMañj, 1, 1230.1 tato vidhāya dalaśaḥ sāyakairdasyumaṇḍalam /
BhāMañj, 1, 1340.1 sāmānyena rathenātra kṣayibhiḥ sāyakaistathā /
BhāMañj, 1, 1373.2 ayodhayatsurānsarvānsāyakaiḥ pūrayannabhaḥ //
BhāMañj, 5, 207.1 bhagne mahārathaghaṭābandhe sātyakisāyakaiḥ /
BhāMañj, 6, 226.1 pārtho 'pi sāyakaiścakre samantātkuruvāhinīm /
BhāMañj, 6, 239.1 lāghavādabhitastasya sāyakāścitrayodhinaḥ /
BhāMañj, 6, 262.2 tatsāyakair adṛśyābhūt pāṇḍavānām anīkinī //
BhāMañj, 6, 310.1 tatsāyakena viddho 'tha hṛdi marmāvabhedinā /
BhāMañj, 6, 420.1 tadbhujapreritāḥ kṣipraṃ sāyakā viviśurnṛpān /
BhāMañj, 6, 469.1 arjunapramukhāḥ sarve sāyakaistamapūrayan /
BhāMañj, 7, 35.1 tato 'vahāraṃ sainyānāṃ pārthasāyakapīḍitāḥ /
BhāMañj, 7, 50.1 atha sāyakajālena jīvamatsyāpahāriṇā /
BhāMañj, 7, 58.1 rajobhiḥ pihite vyomni dikṣu ruddhāsu sāyakaiḥ /
BhāMañj, 7, 67.1 vidrute pāṇḍavabale pīḍite droṇasāyakaiḥ /
BhāMañj, 7, 114.2 prāhiṇotsāyakānyena śakuniḥ prayayau bhayāt //
BhāMañj, 7, 162.1 anye cābhyetya bhūpālāḥ sāyakaistamavākiran /
BhāMañj, 7, 216.1 sāyakāñcitasarvāṅgaṃ vikīrṇākulakuntalam /
BhāMañj, 7, 248.1 ahaṃ dhanaṃjayaṃ vīraṃ vārayiṣyāmi sāyakaiḥ /
BhāMañj, 7, 336.2 cakampe kauravacamūḥ sāyakaiḥ savyasācinaḥ //
BhāMañj, 7, 387.2 bhindānaṃ kuñjaraghaṭā rundhānaṃ sāyakairdiśaḥ //
BhāMañj, 7, 401.2 antaṃ na yātā vīrāṇāṃ saṃpratyarjunasāyakāḥ //
BhāMañj, 7, 408.2 prayayau guruṇā paścāddāritaḥ pṛthusāyakaiḥ //
BhāMañj, 7, 410.2 cakāra chinnavarmāṇaṃ virathadhvajasāyakam //
BhāMañj, 7, 432.1 śarairapūrayadbhīmo bhīmasāyakavarṣiṇam /
BhāMañj, 7, 496.2 so 'pi tatsāyakairbhinnaḥ senāsaṃgaramāviśat //
BhāMañj, 7, 538.2 sa niṣkṛṣyāsakṛttaistaiḥ sāyakaistamapūrayat //
BhāMañj, 7, 549.1 bhīmasāyakanirbhinnajihvākarṇaṃ ca sātyakiḥ /
BhāMañj, 7, 559.1 visphuranmaulikeyūrahemasāyakakārmukāḥ /
BhāMañj, 7, 621.1 vidrāviteṣu vīreṣu vṛṣasenena sāyakaiḥ /
BhāMañj, 7, 625.1 taṃ karṇaṃ sāyakāneva kirantaṃ tejasāṃ nidhim /
BhāMañj, 7, 645.1 atha krodhavinirmuktairvipulaiḥ karṇasāyakaiḥ /
BhāMañj, 7, 651.2 nirdahanpāṇḍavacamūṃ rakṣo vivyādha sāyakaiḥ //
BhāMañj, 7, 672.2 niṣkampaḥ samare karṇaḥ sāyakaiḥ khamapūrayat //
BhāMañj, 7, 712.2 na śarma lebhire vīrāḥ pīḍitā droṇasāyakaiḥ //
BhāMañj, 8, 41.2 sarvadevamayaṃ kṛtvā rathaṃ viṣṇuṃ ca sāyakam //
BhāMañj, 8, 126.2 karṇasāyakanirbhinnaṃ prayātaṃ śibiraṃ śanaiḥ //
BhāMañj, 8, 137.1 uvāca sāyakākīrṇaḥ kopatapto yudhiṣṭhiraḥ /
BhāMañj, 9, 59.1 dyūte raṇābhidhe tasminsāyakākṣānkṣipanmuhuḥ /
BhāMañj, 13, 1620.2 sasarja sāyakaśreṇīṃ raśmimālāmivāṃśumān //