Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 4, 12, 6.1 ābhūtyā sahasā vajra sāyaka saho bibharṣy abhibhūta uttaram /
AVP, 4, 32, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam mānuṣam /
AVP, 12, 12, 3.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 7.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVŚ, 4, 31, 6.1 ābhūtyā sahajā vajra sāyaka saho bibharṣi sahabhūta uttaram /
AVŚ, 4, 32, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak /
AVŚ, 9, 2, 12.2 na sāyakapraṇuttānāṃ punar asti nivartanam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 337, 4.0 taddha śamastomī bālākiḥ sāyakaṃ jānaśruteyam antevāsinam udgāpayan svayajñe 'nuvyājahāra //
Ṛgveda
ṚV, 1, 32, 3.2 ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām //
ṚV, 1, 84, 11.2 priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr anu svarājyam //
ṚV, 3, 53, 23.1 na sāyakasya cikite janāso lodhaṃ nayanti paśu manyamānāḥ /
ṚV, 10, 48, 4.1 aham etaṃ gavyayam aśvyam paśum purīṣiṇaṃ sāyakenā hiraṇyayam /
ṚV, 10, 83, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak /
ṚV, 10, 84, 6.1 ābhūtyā sahajā vajra sāyaka saho bibharṣy abhibhūta uttaram /
Buddhacarita
BCar, 11, 62.1 jarāyudho vyādhivikīrṇasāyako yadāntako vyādha ivāśivaḥ sthitaḥ /
Mahābhārata
MBh, 1, 63, 16.2 pātayāmāsa duḥṣanto nirbibheda ca sāyakaiḥ //
MBh, 1, 63, 17.1 dūrasthān sāyakaiḥ kāṃścid abhinat sa nararṣabhaḥ /
MBh, 1, 82, 11.1 vāksāyakā vadanān niṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 1, 124, 22.16 keṣāṃcit puṣpamukuṭe nipatanti sma sāyakāḥ /
MBh, 1, 125, 24.2 nicakhāna mahāvīryaḥ sāyakān ekaviṃśatim //
MBh, 1, 128, 4.108 pañcabhistasya vivyādha hayān sūtaṃ ca sāyakaiḥ /
MBh, 1, 158, 22.3 mumoca sāyakān dīptān ahīn āśīviṣān iva //
MBh, 1, 176, 11.2 idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ /
MBh, 1, 192, 7.173 karṇo 'straviduṣāṃ śreṣṭho vārayāmāsa sāyakaiḥ /
MBh, 1, 213, 9.2 mama śastrāṇyaśeṣeṇa tūṇī cākṣayasāyakau /
MBh, 2, 1, 1.3 gāṇḍīvaṃ kārmukaśreṣṭhaṃ tūṇī cākṣayasāyakau /
MBh, 2, 51, 11.2 tad vai pravṛttaṃ tu yathā kathaṃcid vimokṣayeccāpyasisāyakāṃśca //
MBh, 3, 23, 37.2 hāhābhūtā diśo jagmur arditā mama sāyakaiḥ //
MBh, 3, 24, 3.2 maurvīś ca yantrāṇi ca sāyakāṃś ca sarve samādāya jaghanyam īyuḥ //
MBh, 3, 40, 14.1 tau muktau sāyakau tābhyāṃ samaṃ tatra nipetatuḥ /
MBh, 3, 40, 24.1 sthiro bhavasva mokṣyāmi sāyakān aśanīn iva /
MBh, 3, 40, 24.2 ghaṭasva parayā śaktyā muñca tvam api sāyakān //
MBh, 3, 120, 15.2 sarvāṇi sainyāni ca vāsudevaḥ pradhakṣyate sāyakavahnijālaiḥ //
MBh, 3, 157, 59.1 pratyahanyanta te sarve gadām āsādya sāyakāḥ /
MBh, 3, 163, 44.1 tatas tad dhanur ādāya tūṇau cākṣayyasāyakau /
MBh, 3, 167, 17.2 vyadhamaṃ sāyakair āśu śataśo 'tha sahasraśaḥ //
MBh, 3, 190, 72.1 ekaṃ hi me sāyakaṃ citrarūpaṃ digdhaṃ viṣeṇāhara saṃgṛhītam /
MBh, 3, 190, 73.3 taṃ jahi tvaṃ madvacanāt praṇunnas tūrṇaṃ priyaṃ sāyakair ghorarūpaiḥ //
MBh, 3, 190, 74.3 sa sāyakastigmatejā visṛṣṭaḥ śrutvā dalastacca vākyaṃ babhāṣe //
MBh, 3, 190, 76.2 yaṃ tvam enaṃ sāyakaṃ ghorarūpaṃ viṣeṇa digdhaṃ mama saṃdadhāsi /
MBh, 3, 190, 78.2 saṃspṛśaināṃ mahiṣīṃ sāyakena tatastasmād enaso mokṣyase tvam //
MBh, 3, 221, 46.1 tāni daityaśarīrāṇi nirbhinnāni sma sāyakaiḥ /
MBh, 3, 234, 18.1 te dahyamānā gandharvāḥ kuntīputrasya sāyakaiḥ /
MBh, 3, 271, 12.1 sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ /
MBh, 3, 272, 12.1 rāvaṇistu yadā nainaṃ viśeṣayati sāyakaiḥ /
MBh, 3, 272, 23.2 vyasṛjat sāyakān bhūyaḥ śataśo 'tha sahasraśaḥ //
MBh, 3, 273, 3.1 tau dṛṣṭvā patitau bhūmau śataśaḥ sāyakaiścitau /
MBh, 4, 32, 29.1 pṛṣṭhagopau ca tasyātha hatvā paramasāyakaiḥ /
MBh, 4, 38, 30.1 kasyāyaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ /
MBh, 4, 38, 31.1 suphalaścitrakośaśca kiṅkiṇīsāyako mahān /
MBh, 4, 38, 33.1 kasya pāñcanakhe kośe sāyako hemavigrahaḥ /
MBh, 4, 38, 54.1 yastvayaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ /
MBh, 4, 38, 55.1 vaiyāghrakośastu mahān bhīmasenasya sāyakaḥ /
MBh, 4, 53, 26.1 sa sāyakamayair jālair arjunasya rathaṃ prati /
MBh, 4, 54, 18.1 tathā tu vimukhe pārthe droṇaputrasya sāyakān /
MBh, 4, 57, 2.1 sa sāyakamayair jālaiḥ sarvatastānmahārathān /
MBh, 4, 59, 14.2 vyadhamat sāyakair bhīṣmo 'rjunaṃ saṃnivārayat //
MBh, 5, 34, 77.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 5, 134, 15.2 sadaśva iva sa kṣiptaḥ praṇunno vākyasāyakaiḥ /
MBh, 5, 149, 25.1 dhṛṣṭadyumnam ahaṃ manye sahed bhīṣmasya sāyakān /
MBh, 5, 164, 4.2 śarāsanād vinirmuktāḥ saṃsaktā yānti sāyakāḥ //
MBh, 5, 180, 26.2 eṣa te kārmukaṃ vīra dvidhā kurmi sasāyakam //
MBh, 6, 21, 15.1 purā hyeṣa harir bhūtvā vaikuṇṭho 'kuṇṭhasāyakaḥ /
MBh, 6, 43, 31.1 athānyad dhanur ādāya sāyakāṃśca caturdaśa /
MBh, 6, 43, 40.2 navatyā sāyakaistīkṣṇair dārayāmāsa bhārata //
MBh, 6, 43, 45.1 sāyakena supītena tīkṣṇena niśitena ca /
MBh, 6, 43, 72.1 kuntibhojasutaścāpi vindaṃ vivyādha sāyakaiḥ /
MBh, 6, 48, 20.2 trāsayānaṃ raṇe śūrān pātayantaṃ ca sāyakaiḥ //
MBh, 6, 48, 45.2 śīryamāṇānyadṛśyanta bhinnānyarjunasāyakaiḥ //
MBh, 6, 48, 65.2 sadhanuśca rathasthaśca pravapan sāyakān raṇe //
MBh, 6, 49, 6.1 tasyātha caturo vāhāṃścaturbhiḥ sāyakottamaiḥ /
MBh, 6, 50, 20.1 śakradevastu samare visṛjan sāyakān bahūn /
MBh, 6, 50, 20.2 aśvāñ jaghāna samare bhīmasenasya sāyakaiḥ /
MBh, 6, 50, 105.2 sārathiṃ kuruvṛddhasya pātayāmāsa sāyakaiḥ //
MBh, 6, 55, 51.2 codayāmāsa tān aśvān vitunnān bhīṣmasāyakaiḥ //
MBh, 6, 65, 13.2 bhīṣmam āsādya saṃgrāme chādayāmāsa sāyakaiḥ //
MBh, 6, 73, 65.2 hayāṃśca caturastūrṇaṃ caturbhiḥ sāyakottamaiḥ //
MBh, 6, 74, 27.2 sāyakair niśitai rājann ājaghāna pṛthak pṛthak //
MBh, 6, 78, 33.1 śikhaṇḍī tu tataḥ khaḍgaṃ khaṇḍitaṃ tena sāyakaiḥ /
MBh, 6, 78, 37.2 ardhacandreṇa samare taṃ ca vivyādha sāyakaiḥ /
MBh, 6, 78, 46.1 dhṛṣṭadyumnaṃ ca samare tūrṇaṃ vivyādha sāyakaiḥ /
MBh, 6, 78, 52.2 preṣayāmāsa saṃkruddhaḥ sāyakān kṛtavarmaṇe //
MBh, 6, 79, 15.1 irāvāṃstu tato rājann anuvindasya sāyakaiḥ /
MBh, 6, 79, 36.2 tasyāśvāṃścaturaḥ saṃkhye pātayāmāsa sāyakaiḥ //
MBh, 6, 79, 45.2 aśvān vai caturo rājaṃścaturbhiḥ sāyakottamaiḥ /
MBh, 6, 80, 2.2 vinighnan sāyakaistīkṣṇair navabhir nataparvabhiḥ //
MBh, 6, 80, 20.2 prekṣatāṃ sarvasainyānāṃ chādayāmāsa sāyakaiḥ //
MBh, 6, 80, 33.2 navatyā sāyakaiḥ kṣipraṃ rājan vivyādha vakṣasi //
MBh, 6, 80, 35.2 hatasūtahayaṃ cakre virathaṃ sāyakottamaiḥ //
MBh, 6, 82, 19.1 tarjayānaṃ raṇe śūrāṃstrāsayānaṃ ca sāyakaiḥ /
MBh, 6, 84, 3.2 pāñcālāṃśca maheṣvāsān pātayāmāsa sāyakaiḥ //
MBh, 6, 86, 21.1 prakṣīṇasāyakāḥ śūrā nihatāśvāḥ śramāturāḥ /
MBh, 6, 86, 58.2 vimohayitvā māyābhistasya gātrāṇi sāyakaiḥ /
MBh, 6, 91, 30.1 rathinaśca tathā rājan karṇinālīkasāyakaiḥ /
MBh, 6, 92, 37.2 virathaṃ rathināṃ śreṣṭhaṃ kārayāmāsa sāyakaiḥ //
MBh, 6, 96, 4.2 saubhadraḥ samare kruddhaḥ preṣayāmāsa sāyakān //
MBh, 6, 96, 43.2 cicheda sāyakaisteṣāṃ dhvajāṃścaiva dhanūṃṣi ca //
MBh, 6, 97, 11.1 tataḥ kārṣṇir mahārāja niśitaiḥ sāyakaistribhiḥ /
MBh, 6, 97, 27.1 hatamāyaṃ tato rakṣo vadhyamānaṃ ca sāyakaiḥ /
MBh, 6, 97, 30.2 ekaṃ subahavo yuddhe tatakṣuḥ sāyakair dṛḍham //
MBh, 6, 97, 37.2 arjunaṃ pañcaviṃśatyā sāyakānāṃ samācinot //
MBh, 6, 97, 43.2 athainaṃ chinnadhanvānaṃ tāḍayāmāsa sāyakaiḥ //
MBh, 6, 99, 9.2 śikhaṇḍī pañcaviṃśatyā bhīṣmaṃ vivyādha sāyakaiḥ //
MBh, 6, 100, 1.3 anayat pretarājasya bhavanaṃ sāyakaiḥ śitaiḥ //
MBh, 6, 101, 30.2 daśabhiḥ sāyakaistūrṇam ājaghāna stanāntare /
MBh, 6, 102, 1.2 tataḥ pitā tava kruddho niśitaiḥ sāyakottamaiḥ /
MBh, 6, 102, 42.2 codayāmāsa tān aśvān vitunnān bhīṣmasāyakaiḥ //
MBh, 6, 103, 21.2 bhrātaraścaiva me śūrāḥ sāyakair bhṛśapīḍitāḥ //
MBh, 6, 103, 99.1 aham anyānmaheṣvāsān vārayiṣyāmi sāyakaiḥ /
MBh, 6, 104, 30.2 āttaśastrān raṇe yattān vārayāmāsa sāyakaiḥ /
MBh, 6, 104, 48.2 avidhyata raṇe rājan praṇunnaṃ vākyasāyakaiḥ //
MBh, 6, 106, 11.1 tathaiva nakulaṃ vīraṃ kirantaṃ sāyakān bahūn /
MBh, 6, 107, 12.2 sātyakiḥ samare rājaṃstridhā cicheda sāyakaiḥ /
MBh, 6, 107, 26.2 yad drauṇeḥ sāyakān ghorān pratyavārayatāṃ yudhi //
MBh, 6, 107, 29.1 tasya mādrīsutaścāpaṃ dvidhā cicheda sāyakaiḥ /
MBh, 6, 107, 32.2 vivyādha sāyakaiḥ ṣaṣṭyā rakṣan bhīṣmasya jīvitam //
MBh, 6, 109, 41.3 nighnantaṃ samare śatrūn yodhayānaṃ ca sāyakaiḥ //
MBh, 6, 110, 5.1 jayadratho raṇe pārthaṃ bhittvā bhārata sāyakaiḥ /
MBh, 6, 110, 26.2 athainaṃ sāyakaistīkṣṇair bhṛśaṃ vivyādha marmaṇi //
MBh, 6, 112, 40.2 navabhiḥ sāyakaistīkṣṇaistriṃśatā punar ardayat //
MBh, 6, 112, 45.2 droṇasya miṣato yuddhe preṣayāmāsa sāyakān //
MBh, 6, 112, 46.2 droṇo drupadaputrāya prāhiṇot pañca sāyakān //
MBh, 6, 112, 85.2 arjunaṃ samare kruddhaṃ vārayāmāsa sāyakaiḥ //
MBh, 6, 112, 117.2 duḥśāsanāya samare preṣayāmāsa sāyakān //
MBh, 6, 113, 39.1 ete cānye ca bahavaḥ pīḍitā bhīṣmasāyakaiḥ /
MBh, 7, 13, 4.2 raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ //
MBh, 7, 13, 39.2 mahatā sāyakaughena chādayāmāsa vīryavān //
MBh, 7, 13, 40.2 navatyā sāyakānāṃ tu kampayāmāsa bhārata //
MBh, 7, 13, 48.2 pañcabhistasya vivyādha hayān sūtaṃ ca sāyakaiḥ //
MBh, 7, 15, 23.1 kumārastu tato droṇaṃ sāyakena mahāhave /
MBh, 7, 15, 33.2 āvavrustasya panthānaṃ kirantaḥ sāyakān bahūn //
MBh, 7, 20, 26.2 raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ //
MBh, 7, 21, 7.2 tān dṛṣṭvā calitān saṃkhye praṇunnān droṇasāyakaiḥ /
MBh, 7, 21, 11.1 paśya rādheya pāñcālān praṇunnān droṇasāyakaiḥ /
MBh, 7, 29, 22.1 te hanyamānāḥ śūreṇa pravaraiḥ sāyakair dṛḍhaiḥ /
MBh, 7, 30, 22.2 vyākośapadmābhamukhaṃ nīlo vivyādha sāyakaiḥ //
MBh, 7, 37, 6.1 cakre yugeṣāṃ tūṇīrān anukarṣaṃ ca sāyakaiḥ /
MBh, 7, 47, 21.1 ārujann iva me prāṇānmohayann api sāyakaiḥ /
MBh, 7, 64, 32.1 tataḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān /
MBh, 7, 66, 9.1 tato 'rjunaḥ śaravrātān droṇasyāvārya sāyakaiḥ /
MBh, 7, 66, 10.2 kṣatradharmaṃ samāsthāya navabhiḥ sāyakaiḥ punaḥ //
MBh, 7, 66, 26.1 prasaktān patato 'drākṣma bhāradvājasya sāyakān /
MBh, 7, 67, 20.2 ekaikaṃ pañcaviṃśatyā sāyakānāṃ samārpayat //
MBh, 7, 67, 22.2 pañcabhiḥ sāyakaistūrṇaṃ vivyādhorasi bhārata //
MBh, 7, 68, 22.1 te jaghnustau maheṣvāsau tābhyāṃ sṛṣṭāṃśca sāyakān /
MBh, 7, 70, 6.2 pārṣatapramukhān pārthān abhyavarṣāma sāyakaiḥ //
MBh, 7, 70, 28.1 mṛdnatastānyanīkāni nighnataścāpi sāyakaiḥ /
MBh, 7, 70, 31.1 tat pacyamānam arkeṇa droṇasāyakatāpitam /
MBh, 7, 70, 33.1 vadhyamāneṣu sainyeṣu droṇapārṣatasāyakaiḥ /
MBh, 7, 71, 14.2 ājaghne sāyakaistīkṣṇair navabhir nataparvabhiḥ //
MBh, 7, 71, 16.2 vivyādha daśabhistūrṇaṃ sāyakaiḥ kaṅkapatribhiḥ //
MBh, 7, 74, 43.2 vikarṣantaśca cāpāni visṛjantaśca sāyakān //
MBh, 7, 76, 25.1 udbhinnarudhirau kṛṣṇau bhāradvājasya sāyakaiḥ /
MBh, 7, 80, 37.2 adṛśyaṃ samare cakruḥ sāyakaughaiḥ samantataḥ //
MBh, 7, 81, 15.1 draupadeyānnaravyāghrānmuñcataḥ sāyakottamān /
MBh, 7, 81, 20.1 bhūya eva tu viṃśatyā sāyakānāṃ samācinot /
MBh, 7, 81, 24.1 adṛśyaṃ dṛśya rājānaṃ bhāradvājasya sāyakaiḥ /
MBh, 7, 81, 27.1 tatastān sāyakān sarvān droṇamuktān sahasraśaḥ /
MBh, 7, 82, 19.1 sahadeve tataḥ ṣaṣṭiṃ sāyakān durmukho 'kṣipat /
MBh, 7, 83, 5.1 sa tān prati mahārāja cikṣipe pañca sāyakān /
MBh, 7, 83, 6.2 parivārya rathair vīraṃ vivyadhuḥ sāyakair bhṛśam //
MBh, 7, 83, 28.3 rathebhyo rathinaḥ petustasya nunnāḥ sma sāyakaiḥ //
MBh, 7, 84, 18.2 vyasṛjat sāyakāṃstūrṇaṃ svarṇapuṅkhāñ śilāśitān //
MBh, 7, 85, 32.1 teṣāṃ samabhavacchabdo vadhyatāṃ droṇasāyakaiḥ /
MBh, 7, 88, 20.1 taṃ ṣaḍbhiḥ sāyakair droṇaḥ sāśvayantāram ārdayat /
MBh, 7, 88, 21.2 daśabhiḥ sāyakaiścānyaiḥ ṣaḍbhir aṣṭābhir eva ca //
MBh, 7, 88, 44.1 sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ /
MBh, 7, 90, 13.2 punar vivyādha viṃśatyā sāyakānāṃ hasann iva //
MBh, 7, 90, 18.2 vivyadhuḥ sāyakair hṛṣṭā rakṣārthaṃ māruter mṛdhe //
MBh, 7, 90, 32.2 vivyadhuḥ sāyakair gāḍhaṃ kṛtavarmāṇam āhave //
MBh, 7, 90, 39.1 vidhunvānau dhanuḥśreṣṭhe saṃdadhānau ca sāyakān /
MBh, 7, 91, 18.3 kiranto vividhāṃstīkṣṇān sāyakāṃl laghuvedhinaḥ //
MBh, 7, 92, 11.1 vimuñcantau śarāṃstīkṣṇān saṃdadhānau ca sāyakān /
MBh, 7, 92, 16.2 vivyādha sātyakiṃ tūrṇaṃ sāyakānāṃ śatena ha //
MBh, 7, 92, 31.2 niśitaiḥ sāyakaistīkṣṇair yantāraṃ cāsya saptabhiḥ //
MBh, 7, 92, 34.1 tato 'śītiṃ śineḥ pautraḥ sāyakān kṛtavarmaṇe /
MBh, 7, 93, 27.2 sāyakān vyasṛjaccāpi vīro rukmarathaṃ prati //
MBh, 7, 94, 9.1 tathaiva śakrapratimo 'pi sātyakiḥ sudarśane yān kṣipati sma sāyakān /
MBh, 7, 95, 25.1 adya me kṣiprahastasya kṣipataḥ sāyakottamān /
MBh, 7, 95, 26.1 matsāyakacitāṅgānāṃ rudhiraṃ sravatāṃ bahu /
MBh, 7, 96, 24.2 na moghaḥ sāyakaḥ kaścit sātyaker abhavat prabho //
MBh, 7, 96, 27.2 aviddhaṃ tatra nādrākṣaṃ yuyudhānasya sāyakaiḥ //
MBh, 7, 98, 52.1 sa vadhyamāno bahubhiḥ sāyakaistair mahābalaḥ /
MBh, 7, 99, 3.1 sa tu duḥśāsanaṃ vīraḥ sāyakair āvṛṇod bhṛśam /
MBh, 7, 99, 8.1 te 'patanta hatāstūrṇaṃ śinipravarasāyakaiḥ /
MBh, 7, 101, 7.2 preṣayāmāsa saṃkruddhaḥ sāyakān daśa sapta ca //
MBh, 7, 101, 20.2 vyasṛjat sāyakaṃ tīkṣṇaṃ kekayaṃ prati bhārata //
MBh, 7, 101, 28.2 vivyādha sāyakair droṇaṃ punaḥ suniśitair dṛḍhaiḥ //
MBh, 7, 101, 29.2 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat //
MBh, 7, 101, 41.1 sa tu droṇaṃ mahārāja chādayan sāyakaiḥ śitaiḥ /
MBh, 7, 101, 42.2 vyasṛjat sāyakāṃstūrṇaṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 101, 53.2 pāñcālāḥ samakampanta droṇasāyakapīḍitāḥ //
MBh, 7, 104, 17.2 sāyakānāṃ catuḥṣaṣṭyā kṣiprakārī mahābalaḥ //
MBh, 7, 104, 18.1 tasya karṇo maheṣvāsaḥ sāyakāṃścaturo 'kṣipat /
MBh, 7, 104, 18.2 asaṃprāptāṃstu tān bhīmaḥ sāyakair nataparvabhiḥ /
MBh, 7, 104, 20.2 vivyādha cainaṃ bahubhiḥ sāyakair nataparvabhiḥ //
MBh, 7, 104, 25.2 sasāyakaṃ dhanuḥ kṛtvā bhīmaṃ vivyādha māriṣa /
MBh, 7, 106, 45.1 tatra bhārata bhīmaṃ tu dṛṣṭavantaḥ sma sāyakaiḥ /
MBh, 7, 107, 18.1 sa sāyakamayair jālair bhīmaḥ karṇarathaṃ prati /
MBh, 7, 107, 24.2 bhīmaḥ karṇaṃ samāsādya chādayāmāsa sāyakaiḥ //
MBh, 7, 107, 32.1 chādayantau hi śatrughnāvanyonyaṃ sāyakaiḥ śitaiḥ /
MBh, 7, 108, 26.2 vikṛṣya ca mahātejā vyasṛjat sāyakānnava //
MBh, 7, 108, 41.1 tathāpyatirathaḥ karṇo bhidyamānaḥ sma sāyakaiḥ /
MBh, 7, 109, 5.2 dhvajam ekena vivyādha sāyakena śitena ha //
MBh, 7, 109, 6.1 sāyakānāṃ tataḥ pārthastriṣaṣṭyā pratyavidhyata /
MBh, 7, 111, 12.2 kavacaṃ bhīmasenasya pātayāmāsa sāyakaiḥ //
MBh, 7, 112, 24.1 manuṣyasamatāṃ jñātvā sapta saṃdhāya sāyakān /
MBh, 7, 114, 26.1 śarāsanād ādhiratheḥ prabhavantaḥ sma sāyakāḥ /
MBh, 7, 114, 30.1 cāpād ādhirather muktāḥ prapatantaḥ sma sāyakāḥ /
MBh, 7, 114, 31.2 karṇaḥ prācchādayat kruddho bhīmaṃ sāyakavṛṣṭibhiḥ //
MBh, 7, 114, 35.1 suvarṇapuṅkhair bhīmena sāyakair nataparvabhiḥ /
MBh, 7, 114, 49.1 sāpatad daśadhā rājannikṛttā karṇasāyakaiḥ /
MBh, 7, 117, 12.1 adya te 'pacitiṃ kṛtvā śitair mādhava sāyakaiḥ /
MBh, 7, 120, 27.1 na hi me yudhyamānasya sāyakāṃścāsyataḥ śitān /
MBh, 7, 120, 44.1 te bhujair bhogibhogābhair dhanūṃṣyāyamya sāyakān /
MBh, 7, 120, 49.1 visphārayantaścāpāni visṛjantaśca sāyakān /
MBh, 7, 120, 63.2 sāyakānāṃ śatenaiva sarvamarmasvatāḍayat //
MBh, 7, 120, 65.2 sāyakair navabhir vīrastvaramāṇo dhanaṃjayaḥ //
MBh, 7, 120, 66.1 vadhārthaṃ cāsya samare sāyakaṃ sūryavarcasam /
MBh, 7, 120, 67.1 tam āpatantaṃ vegena drauṇiścicheda sāyakam /
MBh, 7, 120, 68.3 sāyakair bahusāhasraiḥ kṛtapratikṛtepsayā //
MBh, 7, 120, 69.2 sāyakaughapraticchannaṃ cakratuḥ kham ajihmagaiḥ /
MBh, 7, 120, 74.3 anayanmṛtyulokāya caturbhiḥ sāyakottamaiḥ //
MBh, 7, 121, 11.3 mumoca niśitān saṃkhye sāyakān savyasācini //
MBh, 7, 122, 46.2 abhyadravata rādheyaṃ pravapan sāyakān bahūn //
MBh, 7, 122, 55.2 pramamātha śineḥ pautraṃ karṇaḥ sāyakavṛṣṭibhiḥ //
MBh, 7, 132, 27.2 coditastava putreṇa sāyakair abhyavākirat //
MBh, 7, 133, 22.2 pārthasāyakaviddhasya durlabhaṃ garjitaṃ bhavet //
MBh, 7, 134, 19.1 sāyakaughena balavān kṣiprakārī mahābalaḥ /
MBh, 7, 134, 30.2 paśyaitāṃ dravatīṃ senāṃ karṇasāyakapīḍitām /
MBh, 7, 134, 50.2 vivyādha sāyakaiḥ pārthaścaturbhiḥ pāṇḍunandanaḥ //
MBh, 7, 134, 58.1 jeṣyāmyadya raṇe pārthaṃ sāyakair nataparvabhiḥ /
MBh, 7, 135, 37.2 sāyakāṃścaiva vividhān aśvatthāmni mumoca ha //
MBh, 7, 137, 8.2 sātyakiścāpi taṃ rājann avidhyat sāyakaiḥ śitaiḥ //
MBh, 7, 137, 14.1 sampradīpitasarvāṅgau sāyakaistau mahārathau /
MBh, 7, 137, 16.1 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat /
MBh, 7, 137, 17.2 pañcabhiḥ sāyakaistūrṇaṃ somadattam avidhyata //
MBh, 7, 137, 19.2 śaineyaṃ pañcaviṃśatyā sāyakānāṃ samācinot //
MBh, 7, 141, 5.2 kruddhayoḥ sāyakamucor yamāntakanikāśayoḥ //
MBh, 7, 141, 42.1 tau sāyakair avacchannāvadṛśyetāṃ raṇājire /
MBh, 7, 143, 15.2 bahubhiḥ sāyakaistīkṣṇair ājaghāna stanāntare //
MBh, 7, 143, 33.2 navabhiḥ sāyakair viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 145, 10.2 droṇasyāntakaraṃ ghoraṃ vyasṛjat sāyakaṃ tataḥ //
MBh, 7, 145, 13.1 taṃ tu sāyakam aprāptam ācāryasya rathaṃ prati /
MBh, 7, 145, 14.2 nipapāta śarastūrṇaṃ nikṛttaḥ karṇasāyakaiḥ //
MBh, 7, 146, 18.2 sāyakānām aśītyā tu vivyādhorasi bhārata //
MBh, 7, 147, 21.2 jaghnatuḥ pṛṣṭhato rājan kirantau sāyakān bahūn //
MBh, 7, 147, 23.2 pāñcālāṃścaiva sahitau jaghnatuḥ sāyakair bhṛśam //
MBh, 7, 148, 2.2 pañcabhiḥ sāyakair hṛṣṭastiṣṭha tiṣṭheti cābravīt //
MBh, 7, 148, 4.2 sārathiṃ caturaścāśvān karṇo vivyādha sāyakaiḥ //
MBh, 7, 148, 22.1 karṇasāyakanunnānāṃ krośatām eṣa nisvanaḥ /
MBh, 7, 148, 27.1 droṇasāyakanunnānāṃ bhagnānāṃ madhusūdana /
MBh, 7, 148, 50.1 pāṇḍavānāṃ prabhagnānāṃ karṇena śitasāyakaiḥ /
MBh, 7, 150, 26.1 saṃchindantau hi gātrāṇi saṃdadhānau ca sāyakān /
MBh, 7, 150, 44.1 praviddham ativegena vikṣiptaṃ karṇasāyakaiḥ /
MBh, 7, 150, 80.1 tataḥ karṇo mahārāja preṣayāmāsa sāyakān /
MBh, 7, 150, 105.1 te bhagnā vikṛtāṅgāśca chinnapṛṣṭhāśca sāyakaiḥ /
MBh, 7, 154, 22.2 na vai kiṃcid vyāpatat tatra bhūtaṃ tamobhūte sāyakair antarikṣe //
MBh, 7, 159, 41.1 te kṣatriyāḥ kuṇḍalino yuvānaḥ parasparaṃ sāyakavikṣatāṅgāḥ /
MBh, 7, 160, 15.2 sāyakair vāritaścāpi varṣamāṇo mahātmanā //
MBh, 7, 161, 28.1 pāñcālāstu viśeṣeṇa droṇasāyakapīḍitāḥ /
MBh, 7, 163, 18.1 sa karṇe sāyakān aṣṭau vyasṛjat krodhamūrchitaḥ /
MBh, 7, 164, 44.2 abhyayāt tvaritaḥ karṇaṃ visṛjan sāyakān bahūn //
MBh, 7, 164, 66.1 trastān kuntīsutān dṛṣṭvā droṇasāyakapīḍitān /
MBh, 7, 164, 124.1 taṃ śaraṃ śatadhā cāsya droṇaścicheda sāyakaiḥ /
MBh, 7, 169, 58.2 aham apyasya mūrdhānaṃ pātayiṣyāmi sāyakaiḥ //
MBh, 7, 171, 50.1 sa taṃ nirbhidya tenāstaḥ sāyakaḥ saśarāvaram /
MBh, 7, 171, 57.2 cicheda yugapad drauṇiḥ pañcaviṃśatisāyakān //
MBh, 8, 4, 73.2 saṃgrāmanirjitāṃl lokān gamito droṇasāyakaiḥ //
MBh, 8, 4, 83.2 sūryadattaś ca vikrānto nihato droṇasāyakaiḥ //
MBh, 8, 5, 39.2 yuddhe vinihataḥ śūro visṛjan sāyakān bahūn //
MBh, 8, 5, 40.2 rathād atiratho nūnam apatat sāyakārditaḥ //
MBh, 8, 5, 60.1 bhīṣmam apratiyudhyantaṃ śikhaṇḍī sāyakottamaiḥ /
MBh, 8, 8, 35.1 tataḥ kulūtādhipatiś cāpam āyamya sāyakaiḥ /
MBh, 8, 9, 16.2 atha tau sāyakais tīkṣṇaiś chādayāmāsa duḥsahaiḥ //
MBh, 8, 10, 19.1 prativindhyo dhanus tasya chittvā bhārata sāyakaiḥ /
MBh, 8, 11, 38.1 tau sāyakau mahārāja dyotamānau camūmukhe /
MBh, 8, 12, 6.1 dhuryān dhuryatarān sūtān dhvajāṃś cāpāni sāyakān /
MBh, 8, 14, 64.1 śatrupravīrair astāni nānāśastrāṇi sāyakaiḥ /
MBh, 8, 17, 61.1 athainaṃ chinnadhanvānaṃ sāyakānāṃ śatais tribhiḥ /
MBh, 8, 17, 88.2 vyahanat sāyakai rājañ śataśo 'tha sahasraśaḥ //
MBh, 8, 17, 116.2 karṇasāyakanunnānāṃ hatānāṃ niśitaiḥ śaraiḥ //
MBh, 8, 18, 22.3 vyasṛjat sāyakāṃś caiva svarṇapuṅkhāñ śilāśitān //
MBh, 8, 21, 19.1 tasyārjuno dhanuḥ sūtaṃ ketum aśvāṃś ca sāyakaiḥ /
MBh, 8, 26, 57.1 dhanūṃṣi citrāṇi nirīkṣya śalya dhvajaṃ gadāṃ sāyakāṃś cograrūpān /
MBh, 8, 32, 38.1 pāñcāleṣu ca śūreṣu vadhyamāneṣu sāyakaiḥ /
MBh, 8, 32, 53.1 he suṣeṇa hato 'sīti bruvann ādatta sāyakam /
MBh, 8, 32, 62.2 nighnatāṃ sāyakais tūrṇam anyonyasya vadhaṃ prati //
MBh, 8, 32, 75.1 na hy ādadānaṃ dadṛśuḥ saṃdadhānaṃ ca sāyakān /
MBh, 8, 33, 5.1 te vibāhuśirastrāṇāḥ prahatāḥ karṇasāyakaiḥ /
MBh, 8, 33, 23.1 janamejayaś ca pāñcālyaḥ karṇaṃ vivyādha sāyakaiḥ /
MBh, 8, 33, 32.2 sā chinnā bhūmim apatan maheṣvāsasya sāyakaiḥ //
MBh, 8, 34, 36.1 tataḥ sāyakabhinnāṅgaḥ pāṇḍavaḥ krodhamūrchitaḥ /
MBh, 8, 34, 37.2 girīṇām api bhettāraṃ sāyakaṃ samayojayat //
MBh, 8, 35, 60.2 tatakṣuḥ sāyakais tīkṣṇair nighnanto hi parasparam //
MBh, 8, 38, 19.2 vyadhamat sāyakais tūrṇaṃ tata uccukruśur janāḥ //
MBh, 8, 38, 34.2 pārṣataṃ sarathaṃ sāśvaṃ chādayāmāsa sāyakaiḥ //
MBh, 8, 38, 41.2 kauravān samare tūrṇaṃ vārayāmāsa sāyakaiḥ //
MBh, 8, 40, 1.3 vaikartanaḥ svayaṃ ruddhvā vārayāmāsa sāyakaiḥ //
MBh, 8, 40, 15.2 sāyakāś caiva dṛśyante niścarantaḥ samantataḥ //
MBh, 8, 40, 16.1 tasya sāyakasaṃchannau cakāśetāṃ ca pāṇḍavau /
MBh, 8, 40, 21.2 dhṛṣṭadyumnas tava sutaṃ tāḍayāmāsa sāyakaiḥ //
MBh, 8, 40, 31.2 sāyakair daśabhī rājan bhruvor madhye samārdayat //
MBh, 8, 40, 47.2 sṛjantaṃ sāyakān kruddhaṃ karṇam āhavaśobhinam //
MBh, 8, 40, 54.1 nipetur urvyāṃ samare karṇasāyakapīḍitāḥ /
MBh, 8, 42, 47.3 pragṛhya ca dhanuḥ śreṣṭhaṃ pārthaṃ vivyādha sāyakaiḥ //
MBh, 8, 43, 62.2 abhidravanti ca raṇe nighnantaḥ sāyakaiḥ parān //
MBh, 8, 44, 6.2 dhunvānāḥ kārmukāṇy ājau vikṣipantaś ca sāyakān //
MBh, 8, 44, 22.1 tāṃ chittvā samare karṇas tribhir bhārata sāyakaiḥ /
MBh, 8, 45, 15.1 so 'nekadhāpatad bhūmau bhāradvājasya sāyakaiḥ /
MBh, 8, 51, 73.2 niḥśvasan krodhasaṃdīpto vimukhaḥ sāyakārditaḥ //
MBh, 8, 54, 14.1 sarvāṃs tūṇīrān mārgaṇān vānvavekṣya kiṃ śiṣṭaṃ syāt sāyakānāṃ rathe me /
MBh, 8, 55, 61.2 muhūrtād iva rājendra chādayāmāsa sāyakaiḥ /
MBh, 8, 56, 17.3 nakulaś ca śatenājau karṇaṃ vivyādha sāyakaiḥ //
MBh, 8, 56, 31.2 vadhyatāṃ sāyakais tīkṣṇaiḥ karṇacāpavaracyutaiḥ //
MBh, 8, 58, 2.1 vimṛdya sūtaputrasya senāṃ bhārata sāyakaiḥ /
MBh, 8, 58, 26.1 teṣām āpatatāṃ ketūn rathāṃś cāpāni sāyakān /
MBh, 8, 59, 8.1 śaktyṛṣṭitomaraprāsair gadānistriṃśasāyakaiḥ /
MBh, 8, 59, 18.2 tatra tatraiva dṛśyante patitāḥ pārthasāyakaiḥ //
MBh, 8, 59, 35.1 te hitvā samare pārthaṃ vadhyamānāś ca sāyakaiḥ /
MBh, 8, 62, 26.1 tam āpatantaṃ nakulaṃ so 'bhipatya samantataḥ sāyakair abhyavidhyat /
MBh, 8, 62, 37.2 tataḥ śaradvatsutasāyakair hataḥ sahaiva nāgena papāta bhūtale //
MBh, 8, 62, 53.2 tribhiś ca bhīmaṃ nakulaṃ ca saptabhir janārdanaṃ dvādaśabhiś ca sāyakaiḥ //
MBh, 8, 63, 71.1 avidhyat puṇḍarīkākṣaḥ śalyaṃ nayanasāyakaiḥ /
MBh, 8, 63, 72.1 tatrājayad vāsudevaḥ śalyaṃ nayanasāyakaiḥ /
MBh, 8, 64, 5.1 tathā pravṛtte 'strabhṛtāṃ parābhave dhanaṃjayaś cādhirathiś ca sāyakaiḥ /
MBh, 8, 64, 6.1 tatas tvadīyāś ca pare ca sāyakaiḥ kṛte 'ndhakāre vividur na kiṃcana /
MBh, 8, 65, 7.2 mahendravajrapratimaiś ca sāyakair mahendravṛtrāv iva samprajahratuḥ //
MBh, 8, 65, 24.2 tato diśaś ca pradiśaś ca sarvāḥ samāvṛṇot sāyakair bhūritejāḥ /
MBh, 8, 66, 15.1 harāmbupākhaṇḍalavittagoptṛbhiḥ pinākapāśāśanisāyakottamaiḥ /
MBh, 8, 67, 29.1 dṛṣṭvā tu karṇaṃ bhuvi niṣṭanantaṃ hataṃ rathāt sāyakenāvabhinnam /
MBh, 9, 10, 21.2 patitāḥ pātyamānāśca dṛśyante śalyasāyakaiḥ //
MBh, 9, 11, 59.1 śalyaḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān /
MBh, 9, 12, 16.1 sa chādyamānaḥ samare dharmaputrasya sāyakaiḥ /
MBh, 9, 13, 27.2 mṛdupūrvaṃ tataścainaṃ tribhir vivyādha sāyakaiḥ //
MBh, 9, 13, 31.2 arjunastvarito jaghne pañcabhiḥ sāyakottamaiḥ //
MBh, 9, 14, 11.1 śalyasāyakanunnānāṃ pāṇḍavānāṃ mahāmṛdhe /
MBh, 9, 14, 19.3 tad aśīryata vicchinnaṃ dhanuḥ śalyasya sāyakaiḥ //
MBh, 9, 16, 28.1 taiḥ sāyakair mohitaṃ vīkṣya śalyaṃ bhīmaḥ śarair asya cakarta varma /
MBh, 9, 22, 11.2 adṛśyaṃ sāyakaiścakrur meghā iva divākaram //
MBh, 9, 24, 5.1 anyeṣāṃ sāyakāḥ kṣīṇāstathānye śarapīḍitāḥ /
MBh, 9, 25, 18.2 visṛjan sāyakāṃścaiva viṣāgnipratimān bahūn //
MBh, 9, 25, 23.1 tataḥ śrutarvā saṃkruddho dhanur āyamya sāyakaiḥ /
MBh, 9, 26, 45.2 sapta cāṣṭau ca triṃśacca sāyakair anayat kṣayam //
MBh, 9, 27, 3.2 sāyakānāṃ navatyā vai sahadevam avākirat //
MBh, 9, 27, 32.2 sahadevaṃ samāsādya tribhir vivyādha sāyakaiḥ //
MBh, 9, 27, 53.2 tato viddhaśca bahubhiḥ sarvamarmasu sāyakaiḥ //
MBh, 12, 27, 5.1 yadā hyenaṃ vighūrṇantam apaśyaṃ pārthasāyakaiḥ /
MBh, 12, 99, 18.2 ṛjuḥ suniśitaḥ pītaḥ sāyako 'sya sruvo mahān //
MBh, 12, 288, 9.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 12, 309, 41.1 purā śarīram antako bhinatti rogasāyakaiḥ /
MBh, 12, 318, 3.2 sāyakā iva tīkṣṇāgrāḥ prayuktā dṛḍhadhanvibhiḥ //
MBh, 13, 97, 9.2 sa sāyakān dvijo viddhvā reṇukām idam abravīt //
MBh, 13, 97, 12.2 yayāvānayituṃ bhūyaḥ sāyakān asitekṣaṇā /
MBh, 13, 107, 57.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 13, 107, 58.1 rohate sāyakair viddhaṃ vanaṃ paraśunā hatam /
MBh, 14, 30, 6.2 manaḥ prati sutīkṣṇāgrān ahaṃ mokṣyāmi sāyakān //
MBh, 14, 85, 10.2 sa śakrasamakarmāṇam avākirata sāyakaiḥ //
MBh, 16, 5, 20.1 sa keśavaṃ yogayuktaṃ śayānaṃ mṛgāśaṅkī lubdhakaḥ sāyakena /
Rāmāyaṇa
Rām, Bā, 1, 34.2 khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau //
Rām, Bā, 74, 20.2 devarātasya rājarṣer dadau haste sasāyakam //
Rām, Bā, 76, 1.2 varuṇāyāprameyāya dadau haste sasāyakam //
Rām, Ay, 28, 13.1 abhedyakavace divye tūṇī cākṣayasāyakau /
Rām, Ay, 110, 38.2 dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayasāyakau //
Rām, Ār, 11, 30.2 datto mama mahendreṇa tūṇī cākṣayasāyakau //
Rām, Ār, 20, 8.2 samare nihatāḥ sarve sāyakair marmabhedibhiḥ //
Rām, Ār, 22, 21.2 ahatvā sāyakais tīkṣṇair nopāvartitum utsahe //
Rām, Ār, 23, 25.1 vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān /
Rām, Ār, 24, 19.1 asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt /
Rām, Ār, 25, 1.2 pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ //
Rām, Ār, 25, 13.1 dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ /
Rām, Ār, 25, 15.1 sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayāmāsa sāyakaiḥ /
Rām, Ār, 25, 16.2 jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ //
Rām, Ār, 26, 9.2 dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān //
Rām, Ār, 26, 15.1 aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat /
Rām, Ār, 26, 17.1 sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ /
Rām, Ār, 27, 7.1 sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ /
Rām, Ār, 41, 48.1 yāvat pṛṣatam ekena sāyakena nihanmy aham /
Rām, Ār, 52, 21.2 sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ //
Rām, Ār, 57, 24.1 vikṛṣya cāpaṃ paridhāya sāyakaṃ salīlabāṇena ca tāḍito mayā /
Rām, Ār, 60, 48.1 mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ /
Rām, Ār, 60, 50.3 nirmaryādān imāṃl lokān kariṣyāmy adya sāyakaiḥ //
Rām, Ki, 30, 30.1 bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān /
Rām, Ki, 53, 18.1 na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ /
Rām, Su, 24, 30.2 bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ //
Rām, Su, 37, 41.2 āgamya nagarīṃ laṅkāṃ sāyakair vidhamiṣyataḥ //
Rām, Su, 42, 3.1 dhanuḥ śakradhanuḥprakhyaṃ mahad rucirasāyakam /
Rām, Su, 45, 19.1 tataḥ kapistaṃ raṇacaṇḍavikramaṃ vivṛddhatejobalavīryasāyakam /
Rām, Su, 46, 19.1 sumahaccāpam ādāya śitaśalyāṃśca sāyakān /
Rām, Yu, 5, 18.1 kadā nu rākṣasendrasya nidhāyorasi sāyakān /
Rām, Yu, 14, 13.2 nirmaryādaṃ kariṣyāmi sāyakair varuṇālayam //
Rām, Yu, 14, 16.1 te jvalanto mahāvegāstejasā sāyakottamāḥ /
Rām, Yu, 22, 28.2 kumudastu mahātejā niṣkūjan sāyakair hataḥ //
Rām, Yu, 36, 24.1 rāmalakṣmaṇayor dṛṣṭvā śarīre sāyakaiścite /
Rām, Yu, 37, 19.2 sāyakaiśchinnasarvāṅgau śarastambhamayau kṣitau //
Rām, Yu, 40, 52.1 mokṣitau ca mahāghorād asmāt sāyakabandhanāt /
Rām, Yu, 47, 38.1 sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ śitāgraḥ /
Rām, Yu, 47, 39.1 sa sāyakārto viparītacetāḥ kūjan pṛthivyāṃ nipapāta vīraḥ /
Rām, Yu, 47, 43.2 śākhāmṛgā rāvaṇasāyakārtā jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam //
Rām, Yu, 47, 84.1 tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ /
Rām, Yu, 47, 99.1 sa lakṣmaṇo rāvaṇasāyakārtaś cacāla cāpaṃ śithilaṃ pragṛhya /
Rām, Yu, 47, 100.2 sa sāyakārto vicacāla rājā kṛcchrācca saṃjñāṃ punar āsasāda //
Rām, Yu, 47, 125.1 rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ /
Rām, Yu, 55, 108.1 yaiḥ sāyakaiḥ sālavarā nikṛttā vālī hato vānarapuṃgavaśca /
Rām, Yu, 55, 109.1 sa vāridhārā iva sāyakāṃstān pibañ śarīreṇa mahendraśatruḥ /
Rām, Yu, 55, 122.1 sa sāyako rāghavabāhucodito diśaḥ svabhāsā daśa saṃprakāśayan /
Rām, Yu, 57, 4.1 brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ /
Rām, Yu, 57, 37.1 jagarjuśca praṇeduśca cikṣipuścāpi sāyakān /
Rām, Yu, 58, 9.2 triśirāścāṅgadaṃ vīram abhidudrāva sāyakaiḥ //
Rām, Yu, 59, 35.2 purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ //
Rām, Yu, 59, 46.1 kruddhaḥ saumitrir utpatya tūṇād ākṣipya sāyakam /
Rām, Yu, 59, 65.1 tato 'tikāyaḥ kupitaścāpam āropya sāyakam /
Rām, Yu, 59, 70.2 vicakarṣa ca vegena visasarja ca sāyakam //
Rām, Yu, 59, 76.1 ekaṃ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ /
Rām, Yu, 59, 83.1 āgneyena tadāstreṇa yojayāmāsa sāyakam /
Rām, Yu, 59, 90.2 yāmyenāstreṇa saṃkruddho yojayāmāsa sāyakam //
Rām, Yu, 59, 102.2 sa sāyakastasya suparṇavegas tadātivegena jagāma pārśvam //
Rām, Yu, 60, 46.1 pracchādayatyeṣa hi rākṣasendraḥ sarvā diśaḥ sāyakavṛṣṭijālaiḥ /
Rām, Yu, 74, 27.1 nidarśayasvātmabalaṃ samudyataṃ kuruṣva sarvāyudhasāyakavyayam /
Rām, Yu, 75, 7.1 tīkṣṇasāyakanirbhinnāñśūlaśaktyṛṣṭitomaraiḥ /
Rām, Yu, 78, 16.1 tābhyāṃ tau dhanuṣi śreṣṭhe saṃhitau sāyakottamau /
Rām, Yu, 86, 1.2 aṅgadasya camūṃ bhīmāṃ kṣobhayāmāsa sāyakaiḥ //
Rām, Yu, 87, 24.2 raudrayoḥ sāyakamucor yamāntakanikāśayoḥ //
Rām, Yu, 87, 34.2 tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ //
Rām, Yu, 88, 13.2 lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā //
Rām, Yu, 88, 14.1 taiḥ sāyakair mahāvegai rāvaṇasya mahādyutiḥ /
Rām, Yu, 89, 5.2 sāyakā vyavasīdanti dṛṣṭir bāṣpavaśaṃ gatā /
Rām, Yu, 90, 32.2 nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani //
Rām, Yu, 91, 23.2 sāyakān antarikṣasthān rāghavaḥ krodham āharat //
Rām, Yu, 92, 8.1 śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān /
Rām, Yu, 92, 18.2 bhrātaraṃ tu kharaṃ paśyestadā matsāyakair hataḥ //
Rām, Yu, 92, 19.2 adya tvāṃ sāyakaistīkṣṇair nayāmi yamasādanam //
Rām, Yu, 94, 10.2 rathapratimukhaṃ rāmaṃ sāyakair avadhūnayat //
Rām, Yu, 95, 20.2 sāyakair antarikṣaṃ ca cakārāśu nirantaram /
Rām, Yu, 95, 21.2 prahasann iva kākutsthaḥ saṃdadhe sāyakāñ śitān //
Rām, Yu, 96, 14.2 mumoca rāghavo vīraḥ sāyakān syandane ripoḥ //
Rām, Yu, 96, 22.2 dvitīyaṃ rāvaṇaśiraśchinnaṃ saṃyati sāyakaiḥ //
Rām, Yu, 96, 23.2 tad apyaśanisaṃkāśaiśchinnaṃ rāmeṇa sāyakaiḥ //
Rām, Yu, 96, 27.1 ta ime sāyakāḥ sarve yuddhe pratyayikā mama /
Rām, Yu, 97, 20.1 tasya hastāddhatasyāśu kārmukaṃ tat sasāyakam /
Rām, Utt, 18, 13.1 tataḥ śarāsanaṃ gṛhya sāyakāṃśca sa pārthivaḥ /
Rām, Utt, 21, 21.1 sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān /
Rām, Utt, 28, 33.1 dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ /
Agnipurāṇa
AgniPur, 10, 14.2 rāmo 'tha kumbhakarṇasya bāhū cicheda sāyakaiḥ //
AgniPur, 13, 16.1 sārathiṃ cārjunaḥ saṃkhye kṛṣṇam akṣayyasāyakān /
AgniPur, 248, 31.1 gṛhītvā sāyakaṃ puṅkhāttarjanyāṅguṣṭhakena tu /
AgniPur, 248, 36.1 jyeṣṭhastu sāyako jñeyo bhaveddvādaśamuṣṭayaḥ /
Amarakośa
AKośa, 1, 29.2 nīlotpalaṃ ca pañcaite pañcabāṇasya sāyakāḥ //
AKośa, 2, 535.1 aparāddhapṛṣatko 'sau lakṣyādyaścyutasāyakaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 55.2 utsṛṣṭaḥ kṛtapuṅkhena dhānuṣkeṇeva sāyakaḥ //
BKŚS, 5, 61.1 sāyako hi guṇenārthī tasmād asya bhaviṣyati /
BKŚS, 8, 47.2 samāsādayituṃ śakyāḥ kuta evānyasāyakaiḥ //
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 4, 12.1 cakitabālakuraṅgalocanā sāpi kusumasāyakasāyakāyamānena kaṭākṣavīkṣaṇena māmasakṛnnirīkṣya mandamārutāndolitā latevākampata /
DKCar, 1, 5, 19.3 tatrodyāne kumārayor anyonyāvalokanavelāyām asamasāyakaḥ samaṃ muktasāyako 'bhūt /
Kirātārjunīya
Kir, 13, 28.1 sa vṛṣadhvajasāyakāvabhinnaṃ jayahetuḥ pratikāyam eṣaṇīyam /
Kir, 13, 41.2 hartum arhasi varāhabhedinaṃ nainam asmadadhipasya sāyakam //
Kir, 13, 45.1 nūnam atrabhavataḥ śarākṛtiṃ sarvathāyam anuyāti sāyakaḥ /
Kir, 14, 10.2 anādṛtasyāmarasāyakeṣv api sthitā kathaṃ śailajanāśuge dhṛtiḥ //
Kir, 14, 16.2 śarāsanaṃ bibhrati sajyasāyakaṃ kṛtānukampaḥ sa kathaṃ pratīyate //
Kir, 14, 36.1 anādaropāttadhṛtaikasāyakaṃ jaye 'nukūle suhṛdīva saspṛham /
Kir, 14, 61.2 kathaṃ nv amī saṃtatam asya sāyakā bhavanty aneke jaladher ivormayaḥ //
Kir, 15, 37.1 avadyan patriṇaḥ śambhoḥ sāyakair avasāyakaiḥ /
Kir, 17, 21.1 sa sāyakān sādhvasaviplutānāṃ kṣipan pareṣām atisauṣṭhavena /
Kir, 17, 30.2 akhaṇḍitaṃ pāṇḍavasāyakebhyaḥ kṛtasya sadyaḥ pratikāram āpuḥ //
Kumārasaṃbhava
KumSaṃ, 3, 4.2 yāvad bhavaty āhitasāyakasya matkārmukasyāsya nideśavartī //
KumSaṃ, 7, 8.1 babhau ca saṃparkam upetya bālā navena dīkṣāvidhisāyakena /
KumSaṃ, 7, 93.1 tasyānumene bhagavān vimanyur vyāpāram ātmany api sāyakānām /
Liṅgapurāṇa
LiPur, 1, 98, 3.1 te devāḥ śaktimuśalaiḥ sāyakairnataparvabhiḥ /
LiPur, 1, 100, 23.1 jaghāna bhagavān rudraḥ khaḍgamuṣṭyādisāyakaiḥ /
LiPur, 2, 5, 107.1 vakṣaḥsthale 'sya paśyāmi kare kārmukasāyakān /
Matsyapurāṇa
MPur, 36, 11.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati vā tryahāni /
MPur, 134, 30.2 tāḥ prayatnena vāryāśca vidāryāścaiva sāyakaiḥ //
MPur, 135, 33.1 bibhiduḥ sāyakaistīkṣṇaiḥ sūryapādā ivāmbudān /
MPur, 135, 51.2 tataśca sāyakaiḥ sarvāngaṇapāngaṇapākṛtīn //
MPur, 150, 50.2 dhanādhipasya jambhena sāyakairmarmabhedibhiḥ //
MPur, 150, 63.1 vyadhamattasya sainyāni nānāsāyakavṛṣṭibhiḥ /
MPur, 150, 196.1 tāvapyastraiścichidatuḥ śitaistairdaityasāyakān /
MPur, 151, 16.1 pīḍayāmāsa garuḍaṃ jambhastīkṣṇaistu sāyakaiḥ /
MPur, 153, 71.1 sa surānkoparaktākṣo dhanuṣyāropya sāyakam /
MPur, 153, 74.2 tam āyāntam abhiprekṣya dhanuṣyāhitasāyakaḥ //
MPur, 153, 81.2 daityo'pi bāṇajālaṃ tadvyadhamatsāyakaiḥ śitaiḥ //
MPur, 175, 5.1 kṣipyamāṇaiśca musalaiḥ saṃpatadbhiśca sāyakaiḥ /
Nāradasmṛti
NāSmṛ, 2, 20, 25.2 nātikrūreṇa dhanuṣā prerayet sāyakatrayam //
Viṣṇupurāṇa
ViPur, 5, 22, 6.1 anantaraṃ hareḥ śārṅgaṃ tūṇau cākṣayasāyakau /
ViPur, 5, 30, 61.1 sādhyā viśve ca maruto gandharvāścaiva sāyakaiḥ /
ViPur, 5, 37, 63.2 musalāvaśeṣalohaikasāyakanyastatomaraḥ //
ViPur, 5, 38, 45.1 astrāṇāṃ sāyakānāṃ ca gāṇḍīvasya tathā mama /
ViPur, 6, 6, 23.2 yeṣāṃ mayā tvayā cogrāḥ prahitāḥ śitasāyakāḥ //
Śatakatraya
ŚTr, 2, 13.2 yayā vidhyasi cetāṃsi guṇair eva na sāyakaiḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 4.2 sutīkṣṇadhārāpatanograsāyakais tudanti cetaḥ prasabhaṃ pravāsinām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 1.1 praphullacūtāṅkuratīkṣṇasāyako dvirephamālāvilasaddhanurguṇaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 12.1 tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān /
BhāgPur, 4, 10, 20.1 hatāvaśiṣṭā itare raṇājirādrakṣogaṇāḥ kṣatriyavaryasāyakaiḥ /
Bhāratamañjarī
BhāMañj, 1, 608.2 kṛṣṇājinayutaṃ kāle sāyakāṅkamajāyata //
BhāMañj, 1, 898.1 ityarjunavacaḥ śrutvā visasarja sa sāyakam /
BhāMañj, 1, 1067.2 tadaiva kṛṣṇāhṛdayaṃ viviśuḥ smarasāyakāḥ //
BhāMañj, 1, 1083.1 athārjunabhujotsṛṣṭānsāyakānsaralāyatān /
BhāMañj, 1, 1230.1 tato vidhāya dalaśaḥ sāyakairdasyumaṇḍalam /
BhāMañj, 1, 1340.1 sāmānyena rathenātra kṣayibhiḥ sāyakaistathā /
BhāMañj, 1, 1373.2 ayodhayatsurānsarvānsāyakaiḥ pūrayannabhaḥ //
BhāMañj, 5, 207.1 bhagne mahārathaghaṭābandhe sātyakisāyakaiḥ /
BhāMañj, 6, 226.1 pārtho 'pi sāyakaiścakre samantātkuruvāhinīm /
BhāMañj, 6, 239.1 lāghavādabhitastasya sāyakāścitrayodhinaḥ /
BhāMañj, 6, 262.2 tatsāyakair adṛśyābhūt pāṇḍavānām anīkinī //
BhāMañj, 6, 310.1 tatsāyakena viddho 'tha hṛdi marmāvabhedinā /
BhāMañj, 6, 420.1 tadbhujapreritāḥ kṣipraṃ sāyakā viviśurnṛpān /
BhāMañj, 6, 469.1 arjunapramukhāḥ sarve sāyakaistamapūrayan /
BhāMañj, 7, 35.1 tato 'vahāraṃ sainyānāṃ pārthasāyakapīḍitāḥ /
BhāMañj, 7, 50.1 atha sāyakajālena jīvamatsyāpahāriṇā /
BhāMañj, 7, 58.1 rajobhiḥ pihite vyomni dikṣu ruddhāsu sāyakaiḥ /
BhāMañj, 7, 67.1 vidrute pāṇḍavabale pīḍite droṇasāyakaiḥ /
BhāMañj, 7, 114.2 prāhiṇotsāyakānyena śakuniḥ prayayau bhayāt //
BhāMañj, 7, 162.1 anye cābhyetya bhūpālāḥ sāyakaistamavākiran /
BhāMañj, 7, 216.1 sāyakāñcitasarvāṅgaṃ vikīrṇākulakuntalam /
BhāMañj, 7, 248.1 ahaṃ dhanaṃjayaṃ vīraṃ vārayiṣyāmi sāyakaiḥ /
BhāMañj, 7, 336.2 cakampe kauravacamūḥ sāyakaiḥ savyasācinaḥ //
BhāMañj, 7, 387.2 bhindānaṃ kuñjaraghaṭā rundhānaṃ sāyakairdiśaḥ //
BhāMañj, 7, 401.2 antaṃ na yātā vīrāṇāṃ saṃpratyarjunasāyakāḥ //
BhāMañj, 7, 408.2 prayayau guruṇā paścāddāritaḥ pṛthusāyakaiḥ //
BhāMañj, 7, 410.2 cakāra chinnavarmāṇaṃ virathadhvajasāyakam //
BhāMañj, 7, 432.1 śarairapūrayadbhīmo bhīmasāyakavarṣiṇam /
BhāMañj, 7, 496.2 so 'pi tatsāyakairbhinnaḥ senāsaṃgaramāviśat //
BhāMañj, 7, 538.2 sa niṣkṛṣyāsakṛttaistaiḥ sāyakaistamapūrayat //
BhāMañj, 7, 549.1 bhīmasāyakanirbhinnajihvākarṇaṃ ca sātyakiḥ /
BhāMañj, 7, 559.1 visphuranmaulikeyūrahemasāyakakārmukāḥ /
BhāMañj, 7, 621.1 vidrāviteṣu vīreṣu vṛṣasenena sāyakaiḥ /
BhāMañj, 7, 625.1 taṃ karṇaṃ sāyakāneva kirantaṃ tejasāṃ nidhim /
BhāMañj, 7, 645.1 atha krodhavinirmuktairvipulaiḥ karṇasāyakaiḥ /
BhāMañj, 7, 651.2 nirdahanpāṇḍavacamūṃ rakṣo vivyādha sāyakaiḥ //
BhāMañj, 7, 672.2 niṣkampaḥ samare karṇaḥ sāyakaiḥ khamapūrayat //
BhāMañj, 7, 712.2 na śarma lebhire vīrāḥ pīḍitā droṇasāyakaiḥ //
BhāMañj, 8, 41.2 sarvadevamayaṃ kṛtvā rathaṃ viṣṇuṃ ca sāyakam //
BhāMañj, 8, 126.2 karṇasāyakanirbhinnaṃ prayātaṃ śibiraṃ śanaiḥ //
BhāMañj, 8, 137.1 uvāca sāyakākīrṇaḥ kopatapto yudhiṣṭhiraḥ /
BhāMañj, 9, 59.1 dyūte raṇābhidhe tasminsāyakākṣānkṣipanmuhuḥ /
BhāMañj, 13, 1620.2 sasarja sāyakaśreṇīṃ raśmimālāmivāṃśumān //
Garuḍapurāṇa
GarPur, 1, 145, 16.3 akṣayānsāyakāṃścaiva tathābhedyaṃ ca daṃśanam //
Gītagovinda
GītGov, 3, 20.1 pāṇau mā kuru cūtasāyakam amum mā cāpam āropaya krīḍānirjitaviśva mūrchitajanāghātena kim pauruṣam /
GītGov, 12, 22.1 alikulagañjanam añjanakam ratināyakasāyakamocane /
Kathāsaritsāgara
KSS, 1, 4, 3.2 kanyāmekāmapaśyāma kāmasyāstram asāyakam //
KSS, 1, 4, 31.1 tatkṣaṇātte gatāḥ sarve smarasāyakalakṣyatām /
KSS, 4, 1, 23.1 tatra kindamanāmānaṃ sa muniṃ muktasāyakaḥ /
Rājanighaṇṭu
RājNigh, Śālm., 81.1 śaro bāṇa iṣuḥ kāṇḍa utkaṭaḥ sāyakaḥ kṣuraḥ /
Ānandakanda
ĀK, 1, 2, 48.1 śaṅkhabhaiṣajyakodaṇḍaśūlakhaṭvāṅgasāyakam /
ĀK, 2, 10, 56.1 anyā tu kaṇṭapuṅkhā syāt kaṇṭasāyakapuṅkhikā /
Āryāsaptaśatī
Āsapt, 2, 182.2 kāmo 'pi tatra sāyakam akīrtiśaṅkī na saṃdhatte //
Dhanurveda
DhanV, 1, 134.1 sūcīmukhā gatistasya sāyakasya prajāyate /
DhanV, 1, 135.2 matsyapucchā gatistasya sāyakasya prakīrtitā //
DhanV, 1, 136.2 ṛjutve na vinā yāti kṣepyamānastu sāyakaḥ //
DhanV, 1, 139.2 pārśve tu dakṣiṇaṃ yāti sāyakasya na saṃśayaḥ //
DhanV, 1, 143.2 bhinatti dṛḍhabhedyāni sāyako nātra saṃśayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 46.1 dānave 'dhiṣṭhite yuddhe śaraiścicheda sāyakān /
SkPur (Rkh), Revākhaṇḍa, 90, 54.1 ityuktvā dānavaḥ pārtha varṣayāmāsa sāyakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 56.2 tānapyaṣṭaguṇaiḥ kṛṣṇaśchādayāmāsa sāyakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 27.1 viśeṣeṇa ṛtoḥ kāle bhidyante kāmasāyakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 8.2 viśeṣeṇa ṛtau kāle pīḍyate kāmasāyakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 48.3 sāyakairāhataṃ vakṣastatsarvaṃ kṣantumarhasi //
SkPur (Rkh), Revākhaṇḍa, 190, 10.2 viśeṣeṇa ṛtoḥ kāle bhidyate kāmasāyakaiḥ //
Sātvatatantra
SātT, 2, 36.2 ity evaṃ vanitāparāyaṇanaraṃ hāsyann ivālokayan ṛkṣaṃ manmathasāyakāhṛtamano reme priyāśaṅkayā //