Occurrences

Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Viṣṇupurāṇa

Mahābhārata
MBh, 6, 97, 37.2 arjunaṃ pañcaviṃśatyā sāyakānāṃ samācinot //
MBh, 7, 13, 40.2 navatyā sāyakānāṃ tu kampayāmāsa bhārata //
MBh, 7, 67, 20.2 ekaikaṃ pañcaviṃśatyā sāyakānāṃ samārpayat //
MBh, 7, 81, 20.1 bhūya eva tu viṃśatyā sāyakānāṃ samācinot /
MBh, 7, 90, 13.2 punar vivyādha viṃśatyā sāyakānāṃ hasann iva //
MBh, 7, 92, 16.2 vivyādha sātyakiṃ tūrṇaṃ sāyakānāṃ śatena ha //
MBh, 7, 101, 29.2 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat //
MBh, 7, 104, 17.2 sāyakānāṃ catuḥṣaṣṭyā kṣiprakārī mahābalaḥ //
MBh, 7, 109, 6.1 sāyakānāṃ tataḥ pārthastriṣaṣṭyā pratyavidhyata /
MBh, 7, 120, 63.2 sāyakānāṃ śatenaiva sarvamarmasvatāḍayat //
MBh, 7, 137, 16.1 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat /
MBh, 7, 137, 19.2 śaineyaṃ pañcaviṃśatyā sāyakānāṃ samācinot //
MBh, 7, 146, 18.2 sāyakānām aśītyā tu vivyādhorasi bhārata //
MBh, 8, 17, 61.1 athainaṃ chinnadhanvānaṃ sāyakānāṃ śatais tribhiḥ /
MBh, 8, 54, 14.1 sarvāṃs tūṇīrān mārgaṇān vānvavekṣya kiṃ śiṣṭaṃ syāt sāyakānāṃ rathe me /
MBh, 9, 27, 3.2 sāyakānāṃ navatyā vai sahadevam avākirat //
Rāmāyaṇa
Rām, Ār, 60, 48.1 mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ /
Kumārasaṃbhava
KumSaṃ, 7, 93.1 tasyānumene bhagavān vimanyur vyāpāram ātmany api sāyakānām /
Viṣṇupurāṇa
ViPur, 5, 38, 45.1 astrāṇāṃ sāyakānāṃ ca gāṇḍīvasya tathā mama /