Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 125, 24.2 nicakhāna mahāvīryaḥ sāyakān ekaviṃśatim //
MBh, 1, 158, 22.3 mumoca sāyakān dīptān ahīn āśīviṣān iva //
MBh, 2, 51, 11.2 tad vai pravṛttaṃ tu yathā kathaṃcid vimokṣayeccāpyasisāyakāṃśca //
MBh, 3, 24, 3.2 maurvīś ca yantrāṇi ca sāyakāṃś ca sarve samādāya jaghanyam īyuḥ //
MBh, 3, 40, 24.1 sthiro bhavasva mokṣyāmi sāyakān aśanīn iva /
MBh, 3, 40, 24.2 ghaṭasva parayā śaktyā muñca tvam api sāyakān //
MBh, 3, 272, 23.2 vyasṛjat sāyakān bhūyaḥ śataśo 'tha sahasraśaḥ //
MBh, 4, 54, 18.1 tathā tu vimukhe pārthe droṇaputrasya sāyakān /
MBh, 5, 149, 25.1 dhṛṣṭadyumnam ahaṃ manye sahed bhīṣmasya sāyakān /
MBh, 6, 43, 31.1 athānyad dhanur ādāya sāyakāṃśca caturdaśa /
MBh, 6, 48, 65.2 sadhanuśca rathasthaśca pravapan sāyakān raṇe //
MBh, 6, 50, 20.1 śakradevastu samare visṛjan sāyakān bahūn /
MBh, 6, 78, 52.2 preṣayāmāsa saṃkruddhaḥ sāyakān kṛtavarmaṇe //
MBh, 6, 96, 4.2 saubhadraḥ samare kruddhaḥ preṣayāmāsa sāyakān //
MBh, 6, 106, 11.1 tathaiva nakulaṃ vīraṃ kirantaṃ sāyakān bahūn /
MBh, 6, 107, 26.2 yad drauṇeḥ sāyakān ghorān pratyavārayatāṃ yudhi //
MBh, 6, 112, 45.2 droṇasya miṣato yuddhe preṣayāmāsa sāyakān //
MBh, 6, 112, 46.2 droṇo drupadaputrāya prāhiṇot pañca sāyakān //
MBh, 6, 112, 117.2 duḥśāsanāya samare preṣayāmāsa sāyakān //
MBh, 7, 15, 33.2 āvavrustasya panthānaṃ kirantaḥ sāyakān bahūn //
MBh, 7, 66, 26.1 prasaktān patato 'drākṣma bhāradvājasya sāyakān /
MBh, 7, 68, 22.1 te jaghnustau maheṣvāsau tābhyāṃ sṛṣṭāṃśca sāyakān /
MBh, 7, 74, 43.2 vikarṣantaśca cāpāni visṛjantaśca sāyakān //
MBh, 7, 81, 27.1 tatastān sāyakān sarvān droṇamuktān sahasraśaḥ /
MBh, 7, 82, 19.1 sahadeve tataḥ ṣaṣṭiṃ sāyakān durmukho 'kṣipat /
MBh, 7, 83, 5.1 sa tān prati mahārāja cikṣipe pañca sāyakān /
MBh, 7, 84, 18.2 vyasṛjat sāyakāṃstūrṇaṃ svarṇapuṅkhāñ śilāśitān //
MBh, 7, 90, 39.1 vidhunvānau dhanuḥśreṣṭhe saṃdadhānau ca sāyakān /
MBh, 7, 91, 18.3 kiranto vividhāṃstīkṣṇān sāyakāṃl laghuvedhinaḥ //
MBh, 7, 92, 11.1 vimuñcantau śarāṃstīkṣṇān saṃdadhānau ca sāyakān /
MBh, 7, 92, 34.1 tato 'śītiṃ śineḥ pautraḥ sāyakān kṛtavarmaṇe /
MBh, 7, 93, 27.2 sāyakān vyasṛjaccāpi vīro rukmarathaṃ prati //
MBh, 7, 94, 9.1 tathaiva śakrapratimo 'pi sātyakiḥ sudarśane yān kṣipati sma sāyakān /
MBh, 7, 101, 7.2 preṣayāmāsa saṃkruddhaḥ sāyakān daśa sapta ca //
MBh, 7, 101, 42.2 vyasṛjat sāyakāṃstūrṇaṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 104, 18.1 tasya karṇo maheṣvāsaḥ sāyakāṃścaturo 'kṣipat /
MBh, 7, 108, 26.2 vikṛṣya ca mahātejā vyasṛjat sāyakānnava //
MBh, 7, 112, 24.1 manuṣyasamatāṃ jñātvā sapta saṃdhāya sāyakān /
MBh, 7, 120, 27.1 na hi me yudhyamānasya sāyakāṃścāsyataḥ śitān /
MBh, 7, 120, 44.1 te bhujair bhogibhogābhair dhanūṃṣyāyamya sāyakān /
MBh, 7, 120, 49.1 visphārayantaścāpāni visṛjantaśca sāyakān /
MBh, 7, 121, 11.3 mumoca niśitān saṃkhye sāyakān savyasācini //
MBh, 7, 122, 46.2 abhyadravata rādheyaṃ pravapan sāyakān bahūn //
MBh, 7, 135, 37.2 sāyakāṃścaiva vividhān aśvatthāmni mumoca ha //
MBh, 7, 147, 21.2 jaghnatuḥ pṛṣṭhato rājan kirantau sāyakān bahūn //
MBh, 7, 150, 26.1 saṃchindantau hi gātrāṇi saṃdadhānau ca sāyakān /
MBh, 7, 150, 80.1 tataḥ karṇo mahārāja preṣayāmāsa sāyakān /
MBh, 7, 163, 18.1 sa karṇe sāyakān aṣṭau vyasṛjat krodhamūrchitaḥ /
MBh, 7, 164, 44.2 abhyayāt tvaritaḥ karṇaṃ visṛjan sāyakān bahūn //
MBh, 7, 171, 57.2 cicheda yugapad drauṇiḥ pañcaviṃśatisāyakān //
MBh, 8, 5, 39.2 yuddhe vinihataḥ śūro visṛjan sāyakān bahūn //
MBh, 8, 12, 6.1 dhuryān dhuryatarān sūtān dhvajāṃś cāpāni sāyakān /
MBh, 8, 18, 22.3 vyasṛjat sāyakāṃś caiva svarṇapuṅkhāñ śilāśitān //
MBh, 8, 26, 57.1 dhanūṃṣi citrāṇi nirīkṣya śalya dhvajaṃ gadāṃ sāyakāṃś cograrūpān /
MBh, 8, 32, 75.1 na hy ādadānaṃ dadṛśuḥ saṃdadhānaṃ ca sāyakān /
MBh, 8, 40, 47.2 sṛjantaṃ sāyakān kruddhaṃ karṇam āhavaśobhinam //
MBh, 8, 44, 6.2 dhunvānāḥ kārmukāṇy ājau vikṣipantaś ca sāyakān //
MBh, 8, 58, 26.1 teṣām āpatatāṃ ketūn rathāṃś cāpāni sāyakān /
MBh, 9, 25, 18.2 visṛjan sāyakāṃścaiva viṣāgnipratimān bahūn //
MBh, 13, 97, 9.2 sa sāyakān dvijo viddhvā reṇukām idam abravīt //
MBh, 13, 97, 12.2 yayāvānayituṃ bhūyaḥ sāyakān asitekṣaṇā /
MBh, 14, 30, 6.2 manaḥ prati sutīkṣṇāgrān ahaṃ mokṣyāmi sāyakān //
Rāmāyaṇa
Rām, Ār, 23, 25.1 vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān /
Rām, Ār, 26, 9.2 dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān //
Rām, Su, 46, 19.1 sumahaccāpam ādāya śitaśalyāṃśca sāyakān /
Rām, Yu, 5, 18.1 kadā nu rākṣasendrasya nidhāyorasi sāyakān /
Rām, Yu, 55, 109.1 sa vāridhārā iva sāyakāṃstān pibañ śarīreṇa mahendraśatruḥ /
Rām, Yu, 57, 37.1 jagarjuśca praṇeduśca cikṣipuścāpi sāyakān /
Rām, Yu, 59, 76.1 ekaṃ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ /
Rām, Yu, 88, 13.2 lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā //
Rām, Yu, 90, 32.2 nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani //
Rām, Yu, 91, 23.2 sāyakān antarikṣasthān rāghavaḥ krodham āharat //
Rām, Yu, 92, 8.1 śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān /
Rām, Yu, 95, 21.2 prahasann iva kākutsthaḥ saṃdadhe sāyakāñ śitān //
Rām, Yu, 96, 14.2 mumoca rāghavo vīraḥ sāyakān syandane ripoḥ //
Rām, Utt, 18, 13.1 tataḥ śarāsanaṃ gṛhya sāyakāṃśca sa pārthivaḥ /
Rām, Utt, 21, 21.1 sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān /
Agnipurāṇa
AgniPur, 13, 16.1 sārathiṃ cārjunaḥ saṃkhye kṛṣṇam akṣayyasāyakān /
Kirātārjunīya
Kir, 17, 21.1 sa sāyakān sādhvasaviplutānāṃ kṣipan pareṣām atisauṣṭhavena /
Liṅgapurāṇa
LiPur, 2, 5, 107.1 vakṣaḥsthale 'sya paśyāmi kare kārmukasāyakān /
Matsyapurāṇa
MPur, 150, 196.1 tāvapyastraiścichidatuḥ śitaistairdaityasāyakān /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 12.1 tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān /
Bhāratamañjarī
BhāMañj, 1, 1083.1 athārjunabhujotsṛṣṭānsāyakānsaralāyatān /
BhāMañj, 7, 114.2 prāhiṇotsāyakānyena śakuniḥ prayayau bhayāt //
BhāMañj, 7, 625.1 taṃ karṇaṃ sāyakāneva kirantaṃ tejasāṃ nidhim /
Garuḍapurāṇa
GarPur, 1, 145, 16.3 akṣayānsāyakāṃścaiva tathābhedyaṃ ca daṃśanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 46.1 dānave 'dhiṣṭhite yuddhe śaraiścicheda sāyakān /