Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 10, 5.1 sāyujyaṃ brahmaṇo yāti tena santaḥ pracakṣate /
LiPur, 1, 17, 2.1 sa yāti brahmasāyujyaṃ prasādātparameṣṭhinaḥ /
LiPur, 1, 23, 51.2 sa yāti brahmasāyujyaṃ vacanād brahmaṇaḥ prabhoḥ //
LiPur, 1, 29, 80.2 śivasāyujyamāpnoti karmaṇāpyevamācaran //
LiPur, 1, 36, 77.2 sthāneśvaram anuprāpya śivasāyujyam āpnuyāt //
LiPur, 1, 41, 34.1 aṣṭamūrtestu sāyujyaṃ varṣādekādavāpnuyāt /
LiPur, 1, 43, 48.2 pūjayecchivasāyujyaṃ prayātyeva na saṃśayaḥ //
LiPur, 1, 76, 14.2 pratiṣṭhāpya yathānyāyaṃ śivasāyujyamāpnuyāt //
LiPur, 1, 76, 28.2 kṛtvā bhaktyā pratiṣṭhāpya śivasāyujyamāpnuyāt //
LiPur, 1, 76, 47.2 prayāti śivasāyujyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 76, 51.2 rūpaṃ kṛtvā yathānyāyaṃ śivasāyujyamāpnuyāt //
LiPur, 1, 76, 59.2 vighneśena ca yo dhīmān śivasāyujyamāpnuyāt //
LiPur, 1, 76, 63.1 kṛtvā bhaktyā pratiṣṭhāpya śivasāyujyamāpnuyāt /
LiPur, 1, 77, 22.1 viṣayān viṣavat tyaktvā śivasāyujyamāpnuyāt /
LiPur, 1, 77, 34.1 yas tyajed dustyajān prāṇāñ śivasāyujyam āpnuyāt /
LiPur, 1, 77, 38.1 tasminvā yastyajetprāṇāñchivasāyujyamāpnuyāt /
LiPur, 1, 77, 47.1 śivakṣetre muniśreṣṭhāḥ śivasāyujyamāpnuyāt /
LiPur, 1, 77, 58.1 śivasāyujyamāpnoti nātra kāryā vicāraṇā /
LiPur, 1, 77, 76.1 grahaiś ca saṃvṛtaṃ vāpi sūryasāyujyamuttamam /
LiPur, 1, 79, 24.2 sa yāti śivasāyujyaṃ punarāvṛttivarjitam //
LiPur, 1, 79, 36.1 sa yāti śivasāyujyamevaṃ sampūjya śaṅkaram /
LiPur, 1, 83, 26.2 sa yāti candrasāyujyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 83, 40.1 sa yāti vāyusāyujyaṃ vāyuvatsarvago bhavet /
LiPur, 1, 83, 48.2 sūryasāyujyamāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 83, 55.2 sa yāti śivasāyujyaṃ jñānayogamavāpnuyāt //
LiPur, 1, 84, 6.1 sa yāti śivasāyujyaṃ nārī devyā yadi prabho /
LiPur, 1, 84, 14.1 sāyujyaṃ caivamāpnoti bhavānyā dvijasattamāḥ /
LiPur, 1, 84, 14.2 kuryādyadvā naraḥ so'pi rudrasāyujyamāpnuyāt //
LiPur, 1, 84, 17.2 sā bhavānyāś ca sāyujyaṃ sārūpyaṃ cāpi suvratā //
LiPur, 1, 84, 38.1 brāhmaṇaiḥ sahitāṃ sthāpya devyāḥ sāyujyamāpnuyāt /
LiPur, 1, 84, 46.1 bhavānyāścaiva sāyujyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 84, 65.2 ciraṃ sāyujyam āpnoti mahādevyā na saṃśayaḥ //
LiPur, 1, 84, 72.1 naraḥ kṛtvā vrataṃ caiva śivasāyujyamāpnuyāt /
LiPur, 1, 85, 229.2 matsāyujyamavāpnoti bhaktimān kimataḥ param //
LiPur, 1, 86, 157.2 sa yāti brahmasāyujyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 87, 25.1 tadā tiṣṭhanti sāyujyaṃ prāptāste khecarāḥ prabhoḥ //
LiPur, 1, 88, 31.1 svargāpavargaphaladaṃ śivasāyujyakāraṇam /
LiPur, 1, 91, 72.2 sa yāti śivasāyujyaṃ samuddhṛtya kulatrayam //
LiPur, 1, 91, 75.1 sa yāti śivasāyujyaṃ nātra kāryā vicāraṇā /
LiPur, 1, 92, 56.2 ātmanaścaiva sāyujyamīpsitaṃ sthānameva ca //
LiPur, 1, 92, 170.1 sa yāti mama sāyujyaṃ sthāneṣveteṣu suvrate /
LiPur, 1, 92, 183.2 tathaiva mama sāyujyaṃ labhate nātra saṃśayaḥ //
LiPur, 1, 93, 18.1 sa yāti śivasāyujyaṃ kiṃ punarbahuśaḥ smaran /
LiPur, 2, 2, 8.1 prāpnoti viṣṇusāyujyaṃ satyametannṛpādhipa /
LiPur, 2, 5, 159.2 sāyaṃ prātaḥ paṭhennityaṃ viṣṇoḥ sāyujyamāpnuyāt //
LiPur, 2, 18, 58.2 sarvapāpavinirmuktaḥ śivasāyujyamāpnuyāt //
LiPur, 2, 19, 43.1 itthaṃ śivena sāyujyaṃ labhate nātra saṃśayaḥ //
LiPur, 2, 22, 85.2 sūryameva samabhyarcya sūryasāyujyamāpnuyāt //
LiPur, 2, 24, 37.2 sa yāti śivasāyujyaṃ varṣamātreṇa karmaṇā //