Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Nādabindūpaniṣat
Pāśupatasūtra
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 6, 3.0 sarveṣāṃ chandasāṃ vīryam avarunddhe sarveṣāṃ chandasāṃ vīryam aśnute sarveṣāṃ chandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute 'nnādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute //
AB, 2, 24, 10.0 etāsām eva tad devatānāṃ yajamānaṃ sāyujyaṃ sarūpatāṃ salokatāṃ gamayati gacchati śreyasaḥ sāyujyaṃ gacchati śreṣṭhatāṃ ya evaṃ veda //
AB, 2, 24, 10.0 etāsām eva tad devatānāṃ yajamānaṃ sāyujyaṃ sarūpatāṃ salokatāṃ gamayati gacchati śreyasaḥ sāyujyaṃ gacchati śreṣṭhatāṃ ya evaṃ veda //
AB, 3, 41, 5.0 aśnute ha vai daivaṃ kṣatraṃ saho balam etasya ha sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 3, 44, 10.0 na ha vai kadācana nimrocaty etasya ha sāyujyaṃ sarūpatām salokatām aśnute ya evaṃ veda ya evaṃ veda //
AB, 6, 32, 12.0 agner eva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 31.1 nakṣatrāṇāṃ dyutiṃ sūryācandramasor eva sāyujyaṃ salokatām āpnoti ya u cainad adhīte /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 8, 4.0 samidho vābhyādadhātīti vijñāyate vaiṣṇavā vai vanaspatayaḥ viṣṇoḥ sāyujyaṃ salokatām āpnoti //
BaudhGS, 3, 8, 5.0 stutibhiḥ stunvanti brahma vai brahmā brahmaṇaḥ sāyujyaṃ salokatām āpnoti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 22.4 aśnute sāmnaḥ sāyujyaṃ salokatām ya evam etat sāma veda //
BĀU, 1, 5, 23.7 yady u caret samāpipayiṣet teno etasyai devatāyai sāyujyaṃ salokatāṃ jayati //
BĀU, 5, 13, 1.5 ukthasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda //
BĀU, 5, 13, 2.5 yajuṣaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda //
BĀU, 5, 13, 3.5 sāmnaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda //
BĀU, 5, 13, 4.6 kṣatrasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda //
Chāndogyopaniṣad
ChU, 2, 20, 2.2 etāsām eva devatānāṃ salokatāṃ sarṣṭitāṃ sāyujyaṃ gacchati /
Gautamadharmasūtra
GautDhS, 1, 8, 25.1 yasyaite catvāriṃśatsaṃskārā na cāṣṭāv ātmaguṇā na sa brahmaṇaḥ sāyujyaṃ sālokyaṃ gacchati //
GautDhS, 1, 8, 26.1 yasya tu khalu saṃskārāṇāmekadeśo 'py aṣṭāv ātmaguṇā atha sa brahmaṇaḥ sāyujyaṃ sālokyaṃ ca gacchati //
Gopathabrāhmaṇa
GB, 1, 4, 8, 3.0 śraddhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 6.0 adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 9.0 somasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 12.0 viṣṇor devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 15.0 ādityasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 18.0 svadhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 21.0 agnīṣomayor devatayoḥ sāyujyaṃ salokatāṃ yanti ye etad upayanti //
GB, 1, 4, 8, 24.0 prātaryāvṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 27.0 vasūnāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 30.0 rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 33.0 ādityānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 36.0 varuṇasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 39.0 adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 42.0 mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 45.0 tvaṣṭur devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 47.0 devīnāṃ devikānāṃ devatānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 50.0 kāmasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 53.0 svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 3.0 ahorātrayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 6.0 ardhamāsānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 9.0 brahmaṇo devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 12.0 kṣatrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 15.0 agner devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 18.0 apāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 21.0 sūryasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 25.0 indrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 29.0 mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 32.0 viśveṣāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 35.0 diśāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 38.0 eṣāṃ lokānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 41.0 saṃvatsarasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 44.0 prajāpater devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 47.0 svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 2, 4, 10, 1.0 yo ha vā agniṣṭomaṃ sāhnaṃ vedāgniṣṭomasya sāhnasya sāyujyaṃ salokatām aśnute ya evaṃ veda //
GB, 2, 4, 10, 29.0 etasya ha sāyujyaṃ salokatām aśnute ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 26, 8.0 agner devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 26, 16.0 vāyor devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 27, 9.0 ādityasya devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 28, 15.0 yamasya devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 29, 7.0 prajāpater devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 30, 12.0 vasūnāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 31, 9.0 bhṛgvaṅgirasāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 32, 9.0 viśveṣāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 33, 9.0 sādhyānāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 34, 9.0 marutāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 35, 9.0 rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 36, 9.0 ādityānāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
Kauṣītakibrāhmaṇa
KauṣB, 7, 2, 6.0 prāṇāpānair dīkṣamāṇaiḥ sarvāsāṃ devatānāṃ salokatāṃ sāyujyam //
KauṣB, 8, 4, 16.0 tad atraiva yajamānaḥ sarvāsāṃ devatānāṃ salokatāṃ sāyujyam āpnoti //
Taittirīyabrāhmaṇa
TB, 2, 3, 7, 2.2 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 2.7 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 3.2 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 3.9 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 4.4 ādityasya ca sāyujyaṃ gacchati /
TB, 2, 3, 7, 4.11 ādityasya ca sāyujyaṃ gacchati //
TB, 3, 1, 6, 1.3 candramasaḥ sāyujyaṃ salokatām āpnuyām iti /
TB, 3, 1, 6, 1.6 candramasaḥ sāyujyaṃ salokatām āpnot /
TB, 3, 1, 6, 1.8 candramasaḥ sāyujyaṃ salokatām āpnoti /
Taittirīyasaṃhitā
TS, 5, 1, 8, 71.1 ādityasyaiva sāyujyaṃ gacchati //
Taittirīyāraṇyaka
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 14, 3.0 uttamaṃ nākaṃ rohaty uttamaḥ samānānāṃ bhavati yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati brahmaṇaḥ sāyujyaṃ gacchati //
TĀ, 2, 15, 7.1 tasmāt svādhyāyo 'dhyetavyo yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavaty agner vāyor ādityasya sāyujyaṃ gacchati tad eṣābhyuktā //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 6.6 viśveṣāṃ devānām ahaṃ devayajyayā prāṇaiḥ sāyujyaṃ gameyam /
Śatapathabrāhmaṇa
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 1, 9.0 sa ya evam etaṃ saṃvatsarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda saṃvatsarasya sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 2, 18.0 sa ya evam etad ahaḥsaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda ahnāṃ sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
Mahābhārata
MBh, 7, 172, 69.2 evaṃ vidvān prabhavaṃ cāpyayaṃ ca hitvā bhūtānāṃ tatra sāyujyam eti //
MBh, 10, 7, 44.2 ye samārādhya śūlāṅkaṃ bhavasāyujyam āgatāḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 15.1 ṣaṣṭhyām indrasya sāyujyaṃ saptamyāṃ vaiṣṇavaṃ padam /
Pāśupatasūtra
PāśupSūtra, 5, 32.0 dharmātmā yathālabdhopajīvakaḥ labhate rudrasāyujyam //
Amarakośa
AKośa, 2, 460.1 syādbrahmabhūyaṃ brahmatvaṃ brahmasāyujyamityapi /
Harivaṃśa
HV, 10, 80.3 prajānām eti sāyujyam ādityasya vivasvataḥ //
Kūrmapurāṇa
KūPur, 1, 11, 331.2 śāntaḥ sarvagato bhūtvā śivasāyujyam āpnuyāt //
KūPur, 1, 47, 10.2 teṣāṃ ca somasāyujyaṃ sārūpyaṃ munipuṅgavāḥ //
KūPur, 1, 47, 17.2 teṣāṃ tasyātha sāyujyaṃ sārūpyaṃ ca salokatā //
KūPur, 1, 47, 25.2 teṣāṃ ca brahmasāyujyaṃ sārūpyaṃ ca salokatā //
KūPur, 1, 47, 31.1 teṣāṃ vai rudrasāyujyaṃ sārūpyaṃ cātidurlabham /
KūPur, 1, 47, 38.1 teṣāṃ sūryeṇa sāyujyaṃ sāmīpyaṃ ca sarūpatā /
KūPur, 2, 2, 52.2 praviṣṭā mama sāyujyaṃ labhante yogino 'vyayam //
KūPur, 2, 9, 8.2 ekayā mama sāyujyamanādinidhanaṃ dhruvam //
KūPur, 2, 10, 11.1 eṣā vimuktiḥ paramā mama sāyujyamuttamam /
KūPur, 2, 11, 68.1 etat parataraṃ guhyaṃ matsāyujyopapādakam /
KūPur, 2, 11, 74.2 prāpnoti mama sāyujyaṃ guhyametanmayoditam //
KūPur, 2, 11, 86.2 kathayantaśca māṃ nityaṃ mama sāyujyamāpnuyuḥ //
KūPur, 2, 34, 31.2 mahādevasyārcayitvā śivasāyujyamāpnuyāt //
KūPur, 2, 44, 137.2 sarvapāpavinirmukto brahmasāyujyamāpnuyāt //
Liṅgapurāṇa
LiPur, 1, 10, 5.1 sāyujyaṃ brahmaṇo yāti tena santaḥ pracakṣate /
LiPur, 1, 17, 2.1 sa yāti brahmasāyujyaṃ prasādātparameṣṭhinaḥ /
LiPur, 1, 23, 51.2 sa yāti brahmasāyujyaṃ vacanād brahmaṇaḥ prabhoḥ //
LiPur, 1, 29, 80.2 śivasāyujyamāpnoti karmaṇāpyevamācaran //
LiPur, 1, 36, 77.2 sthāneśvaram anuprāpya śivasāyujyam āpnuyāt //
LiPur, 1, 41, 34.1 aṣṭamūrtestu sāyujyaṃ varṣādekādavāpnuyāt /
LiPur, 1, 43, 48.2 pūjayecchivasāyujyaṃ prayātyeva na saṃśayaḥ //
LiPur, 1, 76, 14.2 pratiṣṭhāpya yathānyāyaṃ śivasāyujyamāpnuyāt //
LiPur, 1, 76, 28.2 kṛtvā bhaktyā pratiṣṭhāpya śivasāyujyamāpnuyāt //
LiPur, 1, 76, 47.2 prayāti śivasāyujyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 76, 51.2 rūpaṃ kṛtvā yathānyāyaṃ śivasāyujyamāpnuyāt //
LiPur, 1, 76, 59.2 vighneśena ca yo dhīmān śivasāyujyamāpnuyāt //
LiPur, 1, 76, 63.1 kṛtvā bhaktyā pratiṣṭhāpya śivasāyujyamāpnuyāt /
LiPur, 1, 77, 22.1 viṣayān viṣavat tyaktvā śivasāyujyamāpnuyāt /
LiPur, 1, 77, 34.1 yas tyajed dustyajān prāṇāñ śivasāyujyam āpnuyāt /
LiPur, 1, 77, 38.1 tasminvā yastyajetprāṇāñchivasāyujyamāpnuyāt /
LiPur, 1, 77, 47.1 śivakṣetre muniśreṣṭhāḥ śivasāyujyamāpnuyāt /
LiPur, 1, 77, 58.1 śivasāyujyamāpnoti nātra kāryā vicāraṇā /
LiPur, 1, 77, 76.1 grahaiś ca saṃvṛtaṃ vāpi sūryasāyujyamuttamam /
LiPur, 1, 79, 24.2 sa yāti śivasāyujyaṃ punarāvṛttivarjitam //
LiPur, 1, 79, 36.1 sa yāti śivasāyujyamevaṃ sampūjya śaṅkaram /
LiPur, 1, 83, 26.2 sa yāti candrasāyujyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 83, 40.1 sa yāti vāyusāyujyaṃ vāyuvatsarvago bhavet /
LiPur, 1, 83, 48.2 sūryasāyujyamāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 83, 55.2 sa yāti śivasāyujyaṃ jñānayogamavāpnuyāt //
LiPur, 1, 84, 6.1 sa yāti śivasāyujyaṃ nārī devyā yadi prabho /
LiPur, 1, 84, 14.1 sāyujyaṃ caivamāpnoti bhavānyā dvijasattamāḥ /
LiPur, 1, 84, 14.2 kuryādyadvā naraḥ so'pi rudrasāyujyamāpnuyāt //
LiPur, 1, 84, 17.2 sā bhavānyāś ca sāyujyaṃ sārūpyaṃ cāpi suvratā //
LiPur, 1, 84, 38.1 brāhmaṇaiḥ sahitāṃ sthāpya devyāḥ sāyujyamāpnuyāt /
LiPur, 1, 84, 46.1 bhavānyāścaiva sāyujyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 84, 65.2 ciraṃ sāyujyam āpnoti mahādevyā na saṃśayaḥ //
LiPur, 1, 84, 72.1 naraḥ kṛtvā vrataṃ caiva śivasāyujyamāpnuyāt /
LiPur, 1, 85, 229.2 matsāyujyamavāpnoti bhaktimān kimataḥ param //
LiPur, 1, 86, 157.2 sa yāti brahmasāyujyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 87, 25.1 tadā tiṣṭhanti sāyujyaṃ prāptāste khecarāḥ prabhoḥ //
LiPur, 1, 88, 31.1 svargāpavargaphaladaṃ śivasāyujyakāraṇam /
LiPur, 1, 91, 72.2 sa yāti śivasāyujyaṃ samuddhṛtya kulatrayam //
LiPur, 1, 91, 75.1 sa yāti śivasāyujyaṃ nātra kāryā vicāraṇā /
LiPur, 1, 92, 56.2 ātmanaścaiva sāyujyamīpsitaṃ sthānameva ca //
LiPur, 1, 92, 170.1 sa yāti mama sāyujyaṃ sthāneṣveteṣu suvrate /
LiPur, 1, 92, 183.2 tathaiva mama sāyujyaṃ labhate nātra saṃśayaḥ //
LiPur, 1, 93, 18.1 sa yāti śivasāyujyaṃ kiṃ punarbahuśaḥ smaran /
LiPur, 2, 2, 8.1 prāpnoti viṣṇusāyujyaṃ satyametannṛpādhipa /
LiPur, 2, 5, 159.2 sāyaṃ prātaḥ paṭhennityaṃ viṣṇoḥ sāyujyamāpnuyāt //
LiPur, 2, 18, 58.2 sarvapāpavinirmuktaḥ śivasāyujyamāpnuyāt //
LiPur, 2, 19, 43.1 itthaṃ śivena sāyujyaṃ labhate nātra saṃśayaḥ //
LiPur, 2, 22, 85.2 sūryameva samabhyarcya sūryasāyujyamāpnuyāt //
LiPur, 2, 24, 37.2 sa yāti śivasāyujyaṃ varṣamātreṇa karmaṇā //
Matsyapurāṇa
MPur, 9, 39.2 brahmādyā viṣṇusāyujyaṃ yātā yāsyanti vai dvijāḥ //
MPur, 44, 46.3 prajāvān eti sāyujyaṃ rājñaḥ somasya dhīmataḥ //
MPur, 141, 60.2 teṣāṃ te dharmasāmarthyātsmṛtāḥ sāyujyagā dvijaiḥ //
MPur, 160, 33.3 tanukṣaye ca sāyujyaṃ ṣaṇmukhasya vrajennaraḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 24, 20.0 idaṃ ca rudrasāyujyanirdeśād gamyate //
PABh zu PāśupSūtra, 2, 9, 16.0 tatphaladevanityatā sāyujyam ityuttaratra vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 17, 6.0 tapaḥkāryatvād ānantyabrahmasāyujyavat //
PABh zu PāśupSūtra, 4, 1, 12.0 tapaḥkāryatvād atigatisāyujyavat //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
PABh zu PāśupSūtra, 5, 29, 9.0 yathālabdhamiti vṛttiḥ kriyā smṛtiḥ asmṛtyapohaḥ śuddhiḥ lābhastu sāyujyam //
PABh zu PāśupSūtra, 5, 32, 3.0 sākṣād rudreṇa saha saṃyogaḥ sāyujyam //
PABh zu PāśupSūtra, 5, 32, 5.0 yogasya samyaktvaṃ sāyujyamiti yogaparyāyo 'vagamyate //
PABh zu PāśupSūtra, 5, 33, 8.0 tataḥ kṣīṇe karmaṇi taddoṣahetujālamūlaviśiṣṭasya pratyāsaikanimittābhāvāt sāyujyaprāptau na punaḥ saṃsāraḥ //
PABh zu PāśupSūtra, 5, 33, 11.0 sūkṣmavadavasthite karmaṇi kṣīṇe 'tyantaviśuddhaḥ sāyujyamāsādayati āhosvid aviśuddha iti //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 56.2 sa dagdhvā sarvakarmāṇi śivasāyujyam āpnuyāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 72.2 jantūnāṃ tatra pañcatvaṃ śivasāyujyakāraṇam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 153.0 atigatisāyujyasthitiśabdā niṣṭhāyogaparyāyāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.4 piṅgalayā nāḍikayādityamaṇḍalam anupraviśya tatrasthena puruṣeṇa saṃyujya tataś candramaṇḍalaṃ tatrasthena puruṣeṇa tato vidyutaṃ tatrasthena puruṣeṇa punaḥ krameṇa vaikuṇṭhasāyujyaṃ yanti /
Viṣṇupurāṇa
ViPur, 4, 14, 52.1 bhagavatā ca sa nidhanam upānītas tatraiva paramātmabhūte manasa ekāgratayā sāyujyam avāpa //
ViPur, 4, 15, 2.2 samprāptaḥ śiśupālatve sāyujyaṃ śāśvate harau //
Mātṛkābhedatantra
MBhT, 3, 26.1 mahāmokṣaṃ brāhmaṇasya sāyujyaṃ kṣatriyasya ca /
MBhT, 3, 36.1 sāyujyādi mahāmokṣaṃ niyuktaṃ kṣatriyādiṣu /
MBhT, 14, 6.1 sāyujyādi mahāmokṣaṃ niyuktaṃ kṣatriyādiṣu /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.5 brāhmeṇa saṃskṛta ṛṣīṇāṃ samānatāṃ sāyujyaṃ gacchati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.6 daivenottareṇa saṃskṛto devānāṃ samānatāṃ sāyujyaṃ gacchati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.11 śarīroparamānte brahmaṇaḥ sāyujyaṃ gacchati /
Skandapurāṇa
SkPur, 5, 66.3 sa dehabhedamāsādya sāyujyaṃ brahmaṇo vrajet //
Tantrāloka
TĀ, 4, 29.2 paraprakṛtisāyujyaṃ yad vāpy ānandarūpatā //
TĀ, 8, 250.2 yattatsāyujyam āpannaḥ sa tena saha modate //
TĀ, 8, 313.1 sthāne sāyujyagatāḥ sāmīpyagatāḥ pare salokasthāḥ /
TĀ, 16, 55.2 tatsāyujyaṃ paśoḥ sāmyādbāhyāder vīradharmaṇaḥ //
TĀ, 16, 68.1 dātrarpito 'sau taddvārā yāti sāyujyataḥ śivam /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 31.1 prāsādādyā mahāvidyā śivasāyujyadāyinī /
Ānandakanda
ĀK, 1, 3, 124.2 siddhadīkṣeyamākhyātā śivasāyujyadāyinī //
ĀK, 1, 15, 315.2 asmatsāyujyadaṃ brūhi prītyā mama rasāyanam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 4.0 anena vākyena sāyujyādikaṃ phalam api nirāyāsena prāpnotīty arthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 29.1 sa jñānaṃ sulabhaṃ labdhvā viṣṇusāyujyam āpnuyāt /
GokPurS, 9, 32.2 tadarcanaprabhāveṇa sāyujyam agamad ṛṣiḥ //
GokPurS, 12, 28.3 tvayi sāyujyam icchāmi tad dehi bhagavan mama //
GokPurS, 12, 29.1 mālinī cāpi pārvatyāṃ vavre sāyujyam añjasā /
Haribhaktivilāsa
HBhVil, 4, 225.2 dhṛtvā puṇḍrāṇi cāṅgeṣu viṣṇusāyujyam āpnuyāt //
Janmamaraṇavicāra
JanMVic, 1, 147.2 phalaṃ sāyujyatāpūrvaṃ vijñeyaṃ tu kramāt tataḥ //
JanMVic, 1, 152.3 tatparasya tu sāyujyam ity ājñā pārameśvarī //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 6.0 muktiścaturdhā varṇitā sālokyasārūpyasāmīpyasāyujyabhedāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 119.2 vāsodaścandrasālokyam arkasāyujyam aśvadaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 49.2 sa yāti śivasāyujyamityevaṃ śaṅkaro 'bravīt //