Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 23.1 śṛṅgaverāmbu sārāmbu madhvambu jaladāmbu ca /
AHS, Sū., 3, 31.1 pānakaṃ pañcasāraṃ vā navamṛdbhājane sthitam /
AHS, Sū., 9, 15.1 samagraguṇasāreṣu śaktyutkarṣavivartiṣu /
AHS, Sū., 12, 11.2 pacaty annaṃ vibhajate sārakiṭṭau pṛthak tathā //
AHS, Sū., 15, 4.2 sāro mādhūkaḥ saindhavaṃ tārkṣyaśailaṃ truṭyau pṛthvīkā śodhayanty uttamāṅgam //
AHS, Sū., 21, 15.2 snehaḥ phalānāṃ sārāṇāṃ medo majjā vasā ghṛtam //
AHS, Śār., 2, 14.1 saṃjātasāre mahati garbhe yoniparisravāt /
AHS, Śār., 3, 10.1 śleṣmasnāyvaparācchannaḥ kalākhyaḥ kāṣṭhasāravat /
AHS, Śār., 3, 61.1 kiṭṭaṃ sāraś ca tat pakvam annaṃ sambhavati dvidhā /
AHS, Śār., 3, 62.1 sāras tu saptabhir bhūyo yathāsvaṃ pacyate 'gnibhiḥ /
AHS, Śār., 3, 117.2 balapramāṇajñānārthaṃ sārāṇy uktāni dehinām //
AHS, Śār., 3, 118.1 sārair upetaḥ sarvaiḥ syāt paraṃ gauravasaṃyutaḥ /
AHS, Cikitsitasthāna, 1, 115.2 śiṃśipāsārasiddhaṃ ca kṣīram āśu jvarāpaham //
AHS, Cikitsitasthāna, 3, 134.2 payasyāṃ kuṭajaṃ hiṃsrāṃ puṣpaṃ sāraṃ ca bījakāt //
AHS, Cikitsitasthāna, 5, 28.2 sārān ariṣṭagāyatrīśālabījakasaṃbhavān //
AHS, Cikitsitasthāna, 9, 34.1 paced dāḍimasārāmlaṃ sadhānyasnehanāgaram /
AHS, Cikitsitasthāna, 10, 79.1 dīpto yathaiva sthāṇuśca bāhyo 'gniḥ sāradārubhiḥ /
AHS, Cikitsitasthāna, 12, 14.2 tathāsanādisārāmbu darbhāmbho mākṣikodakam //
AHS, Cikitsitasthāna, 12, 34.1 subhāvitāṃ sārajalais tulāṃ pītvā śilodbhavāt /
AHS, Cikitsitasthāna, 12, 34.2 sārāmbunaiva bhuñjānaḥ śālīñ jāṅgalajai rasaiḥ //
AHS, Cikitsitasthāna, 19, 31.1 viḍaṅgasārāmalakābhayānāṃ palatrayaṃ trīṇi palāni kumbhāt /
AHS, Cikitsitasthāna, 19, 46.1 śaśāṅkalekhā saviḍaṅgasārā sapippalīkā sahutāśamūlā /
AHS, Utt., 5, 19.3 dadhitagaramadhūkasārapriyāhvāviṣākhyāviṣātārkṣyaśailaiḥ sacavyāmayaiḥ kalkitaiḥ /
AHS, Utt., 11, 47.1 sāro madhūkānmadhumān majjā vākṣāt samākṣikā /
AHS, Utt., 18, 49.1 viḍaṅgasārairālimped urabhrīmūtrakalkitaiḥ /
AHS, Utt., 22, 82.1 aśvatthajambvāmradhanañjayatvak tvak cāhimārāt khadirasya sāraḥ /
AHS, Utt., 22, 90.1 khadirasārād dve tule paced valkāt tulāṃ cārimedasaḥ /
AHS, Utt., 24, 5.1 kṣīrāvaśiṣṭaṃ tacchītaṃ mathitvā sāram āharet /
AHS, Utt., 28, 37.1 madhutailayutā viḍaṅgasāratriphalāmāgadhikākaṇāśca līḍhāḥ /
AHS, Utt., 28, 42.1 uttamākhadirasārajaṃ rajaḥ śīlayann asanavāribhāvitam /
AHS, Utt., 34, 51.2 jambvāmrasārakāsīsalodhrakaṭphalatindukaiḥ //
AHS, Utt., 38, 24.1 śirovirecane sāraḥ śirīṣasya phalāni ca /
AHS, Utt., 39, 78.2 smṛtimatibalamedhāsattvasārair upetaḥ kanakanicayagauraḥ so 'śnute dīrgham āyuḥ //
AHS, Utt., 39, 89.1 majjasāra mahāvīrya sarvān dhātūn viśodhaya /
AHS, Utt., 39, 105.1 dhavāśvakarṇāsanabālapattrasārās tathā pippalivat prayojyāḥ /
AHS, Utt., 39, 109.2 uddhṛtya sāraṃ madhunā lihanti takraṃ tad evānupibanti cānte //
AHS, Utt., 39, 149.1 dhātrīkṛmighnāsanasāracūrṇaṃ satailasarpirmadhulohareṇu /
AHS, Utt., 39, 150.2 samudgake bījakasārakᄆpte lihan balī jīvati kṛṣṇakeśaḥ //
AHS, Utt., 40, 50.2 kuṣṭheṣu sevyaḥ khadirasya sāraḥ sarveṣu rogeṣu śilāhvayaṃ ca //