Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 24.1 vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /
RRS, 2, 83.2 kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /
RRS, 5, 27.1 rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /
RRS, 5, 74.1 kharaṃ sāraṃ ca hṛnnālaṃ tārāvaṭṭaṃ ca vājiram /
RRS, 5, 76.2 pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate //
RRS, 5, 167.2 gotakrapiṣṭarajanīsāreṇa saha pāyayet //
RRS, 5, 195.1 gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /
RRS, 8, 36.2 yastato nirgataḥ sāraḥ sattvamityabhidhīyate //
RRS, 11, 105.2 surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam //
RRS, 12, 95.2 śṛṅgīmadhukasāraṃ ca jambīrāmlena mardayet //
RRS, 12, 97.1 sasārā vaiṣṇavī senā acalā kādi kaṅkaṇā /
RRS, 12, 112.1 piṣṭvaitat samasāram akhilaṃ karṣonmitaṃ nyasya tat pronmardyārdhakarañjakāmṛtayutaṃ sāgastikatryūṣaṇaiḥ /
RRS, 13, 25.2 vāsāgokṣurasārābhyāṃ mardayet praharadvayam //
RRS, 13, 37.2 madhūkasāraṃ saṃcūrṇya saptāhaṃ cārdrakadravaiḥ //
RRS, 13, 90.1 jvaraṃ madhukasāreṇa pañcakolena sarvajam /
RRS, 15, 44.2 niḥśeṣarogeṣvahatapratāpo mahodayapratyayasāranāmā //
RRS, 16, 36.1 mahāniṃbatvacāsāraiḥ kāṃbojīmūlajadravaiḥ /
RRS, 16, 38.3 āmavātārtasāraghnaṃ lihetpathyaṃ ca pūrvavat //
RRS, 16, 97.2 kapitthasāreṇa samaṃ pragṛhya dadīta cūrṇaṃ niśi tīvrapittaiḥ //