Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 2, 9, 2.0 tasya yāni kiṃśārūṇi tāni romāṇi ye tuṣāḥ sā tvag ye phalīkaraṇās tad asṛg yat piṣṭaṃ kiknasās tan māṃsaṃ yat kiṃcitkaṃ sāraṃ tad asthi //
Atharvaveda (Paippalāda)
AVP, 1, 58, 2.2 adhā sāram iva dāruṇa āyuṣ kṛṇomy antaram //
Atharvaveda (Śaunaka)
AVŚ, 4, 4, 4.1 ucchuṣmauṣadhīnāṃ sārā ṛṣabhāṇām /
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 15.1 anyeṣām api sārānurūpyeṇānupahatya dharmyaṃ prakalpayet //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 5, 15.1 ayātayāmatāṃ pūjāṃ sāratvaṃ chandasāṃ tathā /
Ṛgveda
ṚV, 3, 53, 19.1 abhi vyayasva khadirasya sāram ojo dhehi spandane śiṃśapāyām /
Arthaśāstra
ArthaŚ, 1, 16, 9.1 durgarāṣṭrapramāṇaṃ sāravṛttigupticchidrāṇi copalabheta //
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 5, 2.1 caturaśrāṃ vāpīm anudakopasnehāṃ khānayitvā pṛthuśilābhir ubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāradārupañjaraṃ bhūmisamaṃ tritalam anekavidhānaṃ kuṭṭimadeśasthānatalam ekadvāraṃ yantrayuktasopānaṃ bhūmigṛhaṃ kārayet //
ArthaŚ, 2, 6, 16.1 siddhikarmayogaḥ daṇḍaśeṣam āharaṇīyaṃ balātkṛtapratiṣṭabdham avamṛṣṭaṃ ca praśodhyaṃ etaccheṣam asāram alpasāraṃ ca //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 8, 15.1 tatra ratnopabhoge ghātaḥ sāropabhoge madhyamaḥ sāhasadaṇḍaḥ phalgukupyopabhoge tacca tāvacca daṇḍaḥ //
ArthaŚ, 2, 11, 1.1 kośādhyakṣaḥ kośapraveśyaṃ ratnaṃ sāraṃ phalguṃ kupyaṃ vā tajjātakaraṇādhiṣṭhitaḥ pratigṛhṇīyāt //
ArthaŚ, 2, 14, 22.1 śulbena śulbāpasāritaṃ vellakena vellakāpasāritaṃ śulbārdhasāreṇa hemnā hemāpasāritam //
ArthaŚ, 2, 15, 25.1 kodravavrīhīṇām ardhaṃ sāraḥ śālīnām ardhabhāgonaḥ tribhāgono varakāṇām //
ArthaŚ, 2, 15, 26.1 priyaṅgūṇām ardhaṃ sāro navabhāgavṛddhiśca //
ArthaŚ, 2, 15, 31.1 śaumbyānām ardhaṃ sāraḥ tribhāgono masūrāṇām //
ArthaŚ, 2, 16, 20.1 tataḥ sārapādena sthalavyavahāram adhvanā kṣemeṇa prayojayet //
ArthaŚ, 2, 16, 22.1 āpadi sāram ātmānaṃ vā mokṣayet //
ArthaŚ, 4, 1, 49.1 carakapāṃsudhāvakāḥ sāratribhāgaṃ labheran dvau rājā ratnaṃ ca //
ArthaŚ, 4, 8, 1.1 muṣitasaṃnidhau bāhyānām abhyantarāṇāṃ ca sākṣiṇām abhiśastasya deśajātigotranāmakarmasārasahāyanivāsān anuyuñjīta //
ArthaŚ, 4, 9, 2.1 khanisārakarmāntebhyaḥ sāraṃ ratnaṃ vāpaharataḥ śuddhavadhaḥ //
ArthaŚ, 4, 13, 7.1 grāmeṣvantaḥ sārthikā jñātasārā vaseyuḥ //
ArthaŚ, 14, 3, 62.1 caṇḍālīkumbhītumbakaṭukasāraughaḥ sanārībhago 'si svāhā //
Aṣṭasāhasrikā
ASāh, 11, 1.36 tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikātpiṇḍāṃśchorayitvā karmakarasyāntikātkavalaṃ paryeṣitavyaṃ manyeta evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye imāṃ prajñāpāramitāṃ sarvajñajñānasya mūlaṃ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṃ vṛddhatvaṃ paryeṣitavyaṃ maṃsyante /
ASāh, 11, 1.95 tadyathāpi nāma subhūte kaścideva puruṣo 'narghyaṃ maṇiratnaṃ labdhvā alpārghyeṇa alpasāreṇa maṇiratnena sārdhaṃ samīkartavyaṃ manyeta /
Buddhacarita
BCar, 1, 65.1 apyakṣayaṃ me yaśaso nidhānaṃ kacciddhruvo me kulahastasāraḥ /
BCar, 2, 8.2 tā eva cāsyauṣadhayo rasena sāreṇa caivābhyadhikā babhūvuḥ //
BCar, 4, 97.1 aho 'tidhīraṃ balavacca te manaścaleṣu kāmeṣu ca sāradarśinaḥ /
BCar, 11, 5.2 avāptasārāṇi dhanāni teṣāṃ bhraṣṭāni nānte janayanti tāpam //
Carakasaṃhitā
Ca, Sū., 1, 73.1 mūlatvaksāraniryāsanālasvarasapallavāḥ /
Ca, Sū., 25, 49.1 tamuvāca bhagavānātreyaḥ dhānyaphalamūlasārapuṣpakāṇḍapattratvaco bhavantyāsavayonayo 'gniveśa saṃgraheṇāṣṭau śarkarānavamīkāḥ /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 30, 10.1 yat sāramādau garbhasya yattadgarbharasādrasaḥ /
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 2, 7.2 tatra hīnamātram āhārarāśiṃ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṃ punaḥ sarvadoṣaprakopaṇam icchanti kuśalāḥ /
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 8, 94.7 tasmādāturaṃ parīkṣeta prakṛtitaśca vikṛtitaśca sārataśca saṃhananataśca pramāṇataśca sātmyataśca sattvataśca āhāraśaktitaśca vyāyāmaśaktitaśca vayastaśceti balapramāṇaviśeṣagrahaṇahetoḥ //
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 102.1 sārataśceti sārāṇyaṣṭau puruṣāṇāṃ balamānaviśeṣajñānārthamupadiśyante tadyathā tvagraktamāṃsamedo'sthimajjaśukrasattvānīti //
Ca, Vim., 8, 102.1 sārataśceti sārāṇyaṣṭau puruṣāṇāṃ balamānaviśeṣajñānārthamupadiśyante tadyathā tvagraktamāṃsamedo'sthimajjaśukrasattvānīti //
Ca, Vim., 8, 103.1 tatra snigdhaślakṣṇamṛduprasannasūkṣmālpagambhīrasukumāralomā saprabheva ca tvak tvaksārāṇām /
Ca, Vim., 8, 103.2 sā sāratā sukhasaubhāgyaiśvaryopabhogabuddhividyārogyapraharṣaṇānyāyuṣyatvaṃ cācaṣṭe //
Ca, Vim., 8, 104.1 karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamehanaṃ snigdharaktavarṇaṃ śrīmadbhrājiṣṇu raktasārāṇām /
Ca, Vim., 8, 104.2 sā sāratā sukhamuddhatāṃ medhāṃ manasvitvaṃ saukumāryam anatibalam akleśasahiṣṇutvam uṣṇāsahiṣṇutvaṃ cācaṣṭe //
Ca, Vim., 8, 105.1 śaṅkhalalāṭakṛkāṭikākṣigaṇḍahanugrīvāskandhodarakakṣavakṣaḥpāṇipādasaṃdhayaḥ sthiraguruśubhamāṃsopacitā māṃsasārāṇām /
Ca, Vim., 8, 105.2 sā sāratā kṣamāṃ dhṛtimalaulyaṃ vittaṃ vidyāṃ sukhamārjavamārogyaṃ balamāyuśca dīrghamācaṣṭe //
Ca, Vim., 8, 106.1 varṇasvaranetrakeśalomanakhadantauṣṭhamūtrapurīṣeṣu viśeṣataḥ sneho medaḥsārāṇām /
Ca, Vim., 8, 106.2 sā sāratā vittaiśvaryasukhopabhogapradānānyārjavaṃ sukumāropacāratāṃ cācaṣṭe //
Ca, Vim., 8, 107.1 pārṣṇigulphajānvaratnijatrucibukaśiraḥparvasthūlāḥ sthūlāsthinakhadantāścāsthisārāḥ /
Ca, Vim., 8, 108.1 mṛdvaṅgā balavantaḥ snigdhavarṇasvarāḥ sthūladīrghavṛttasandhayaśca majjasārāḥ /
Ca, Vim., 8, 109.1 saumyāḥ saumyaprekṣiṇaḥ kṣīrapūrṇalocanā iva praharṣabahulāḥ snigdhavṛttasārasamasaṃhataśikharadaśanāḥ prasannasnigdhavarṇasvarā bhrājiṣṇavo mahāsphicaśca śukrasārāḥ /
Ca, Vim., 8, 110.1 smṛtimanto bhaktimantaḥ kṛtajñāḥ prājñāḥ śucayo mahotsāhā dakṣā dhīrāḥ samaravikrāntayodhinastyaktaviṣādāḥ suvyavasthitagatigambhīrabuddhiceṣṭāḥ kalyāṇābhiniveśinaśca sattvasārāḥ /
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Vim., 8, 113.1 madhyānāṃ madhyaiḥ sāraviśeṣairguṇaviśeṣā vyākhyātā bhavanti //
Ca, Vim., 8, 114.1 iti sārāṇyaṣṭau puruṣāṇāṃ balapramāṇaviśeṣajñānārthamupadiṣṭāni bhavanti //
Ca, Vim., 8, 115.2 ataśca sārataḥ parīkṣetetyuktam //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Śār., 8, 23.0 sā cedapacārād dvayostriṣu vā māseṣu puṣpaṃ paśyennāsyā garbhaḥ sthāsyatīti vidyāt ajātasāro hi tasmin kāle bhavati garbhaḥ //
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Ca, Śār., 8, 38.4 athāsyai dadyāt kuṣṭhailālāṅgalikīvacācitrakacirabilvacavyacūrṇam upaghrātuṃ sā tanmuhurmuhurupajighret tathā bhūrjapatradhūmaṃ śiṃśapāsāradhūmaṃ vā /
Ca, Cik., 1, 61.1 dharaṇīdharasāraśca vāyunā samavikramaḥ /
Ca, Cik., 2, 5.1 bṛhaccharīraṃ girisārasāraṃ sthirendriyaṃ cātibalendriyaṃ ca /
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Lalitavistara
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 6, 48.19 sa khalu puna ratnavyūho bodhisattvaparibhogo dṛḍhasāro 'bhedyo vajropamaḥ sparśena ca kācilindikasukhasaṃsparśaḥ /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
Mahābhārata
MBh, 1, 60, 66.8 latāgulmāni vallyaśca tvaksāratṛṇajātayaḥ /
MBh, 1, 142, 23.2 purā vikurute māyāṃ bhujayoḥ sāram arpaya /
MBh, 1, 145, 20.2 dhig idaṃ jīvitaṃ loke 'nalasāram anarthakam /
MBh, 2, 5, 9.2 ubhau vā prītisāreṇa na kāmena prabādhase //
MBh, 2, 13, 28.4 anirgate sārabale māgadhebhyo girivrajāt //
MBh, 2, 16, 41.2 na śaśāka samudvoḍhuṃ vajrasāramayaṃ śiśum //
MBh, 3, 5, 10.1 yeṣāṃ yoddhā savyasācī kṛtāstro dhanur yeṣāṃ gāṇḍivaṃ lokasāram /
MBh, 3, 16, 11.1 madhyamena ca gulmena rakṣitā sārasaṃjñitā /
MBh, 3, 38, 11.1 dhanuṣmān kavacī khaḍgī muniḥ sārasamanvitaḥ /
MBh, 3, 112, 14.2 na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ sārāṇi naiṣām iva santi teṣām //
MBh, 3, 170, 49.2 adrisāramayaiś cānyair bāṇair arividāraṇaiḥ /
MBh, 3, 186, 32.2 alpadehālpasārāś ca tathā satyālpabhāṣiṇaḥ //
MBh, 3, 186, 57.1 tatas tānyalpasārāṇi sattvāni kṣudhitāni ca /
MBh, 3, 225, 30.1 dhanurgrāhaś cārjunaḥ savyasācī dhanuś ca tad gāṇḍivaṃ lokasāram /
MBh, 4, 2, 5.4 raṅgopajīvinaḥ sārāḥ pareṣāṃ ca bhayāvahāḥ /
MBh, 4, 5, 21.10 suvarṇavikṛtaṃ sāram indrāyudhanibhaṃ varam /
MBh, 4, 45, 12.1 mūlam eṣāṃ mahat kṛttaṃ sārārthī candanaṃ yathā /
MBh, 5, 34, 30.2 sarvataḥ sāram ādadyād aśmabhya iva kāñcanam //
MBh, 5, 49, 22.1 yasya nāgāyutaṃ vīryaṃ bhujayoḥ sāram arpitam /
MBh, 5, 65, 4.2 gāvalgaṇe brūhi naḥ sāraphalgu svasenāyāṃ yāvad ihāsti kiṃcit /
MBh, 5, 65, 5.1 tvam etayoḥ sāravit sarvadarśī dharmārthayor nipuṇo niścayajñaḥ /
MBh, 5, 66, 3.2 sārāsārabalaṃ jñātvā tat samāsena me śṛṇu //
MBh, 5, 66, 6.2 sārāsārabalaṃ jñātuṃ tanme nigadataḥ śṛṇu //
MBh, 5, 66, 7.2 sārato jagataḥ kṛtsnād atirikto janārdanaḥ //
MBh, 5, 90, 24.1 sarve caite kṛtavairāḥ purastāt tvayā rājāno hṛtasārāśca kṛṣṇa /
MBh, 5, 98, 10.2 arkasphaṭikaśubhrāṇi vajrasārojjvalāni ca //
MBh, 5, 100, 2.1 kṣarantī satataṃ kṣīraṃ pṛthivīsārasaṃbhavam /
MBh, 5, 100, 2.2 ṣaṇṇāṃ rasānāṃ sāreṇa rasam ekam anuttamam //
MBh, 5, 100, 3.1 amṛtenābhitṛptasya sāram udgirataḥ purā /
MBh, 5, 103, 27.1 bhagavaṃl lokasārasya sadṛśena vapuṣmatā /
MBh, 5, 149, 33.2 sarvasya jagatastāta sārāsāraṃ balābalam /
MBh, 5, 152, 2.1 narahastirathāśvānāṃ sāraṃ madhyaṃ ca phalgu ca /
MBh, 6, 5, 17.2 vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ //
MBh, 6, 15, 53.1 adrisāramayaṃ nūnaṃ sudṛḍhaṃ hṛdayaṃ mama /
MBh, 6, 19, 13.1 bhīmaseno gadāṃ bibhrad vajrasāramayīṃ dṛḍhām /
MBh, 6, 56, 7.1 taṃ vyālanānāvidhagūḍhasāraṃ gajāśvapādātarathaughapakṣam /
MBh, 6, 72, 3.2 laghuvṛttāyataprāyaṃ sāragātram anāmayam //
MBh, 7, 50, 49.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama /
MBh, 7, 50, 54.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ yanna yāsyati /
MBh, 7, 89, 3.2 laghuvṛttāyataprāṇaṃ sāragātram anāmayam //
MBh, 7, 154, 9.1 tad uddhataṃ śaila ivāprakampyo varṣaṃ mahacchailasamānasāraḥ /
MBh, 8, 11, 30.1 aho vīryasya sāratvam aho sauṣṭhavam etayoḥ /
MBh, 8, 24, 120.2 trailokyasāraṃ tam iṣuṃ mumoca tripuraṃ prati /
MBh, 8, 62, 25.2 ekena śīghraṃ nakulena kṛttāḥ sārepsunevottamacandanās te //
MBh, 8, 65, 42.2 duryodhanenānumatān arighnān samuccitān surathān sārabhūtān //
MBh, 9, 2, 4.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama /
MBh, 9, 50, 32.1 atikāyaḥ sa tejasvī lokasāravinirmitaḥ /
MBh, 10, 1, 10.1 adrisāramayaṃ nūnaṃ hṛdayaṃ mama saṃjaya /
MBh, 11, 3, 4.2 kadalīsaṃnibho lokaḥ sāro hyasya na vidyate //
MBh, 12, 19, 17.2 vipāṭya kadalīskandhaṃ sāraṃ dadṛśire na te //
MBh, 12, 59, 79.1 ṣāḍguṇyaguṇasāraiṣā sthāsyatyagre mahātmasu /
MBh, 12, 84, 48.1 rājyaṃ praṇidhimūlaṃ hi mantrasāraṃ pracakṣate /
MBh, 12, 103, 19.2 udārasārā mahatī rurusaṃghopamā camūḥ //
MBh, 12, 114, 5.1 akāyaścālpasāraśca vetasaḥ kūlajaśca vaḥ /
MBh, 12, 136, 140.2 loko rakṣati cātmānaṃ paśya svārthasya sāratām //
MBh, 12, 161, 33.2 etat sāraṃ mahārāja dharmārthāvatra saṃśritau //
MBh, 12, 161, 37.2 syāt saṃhitaṃ sadbhir aphalgusāraṃ sametya vākyaṃ param ānṛśaṃsyam //
MBh, 12, 161, 39.1 prājñaḥ suhṛccandanasāralipto vicitramālyābharaṇair upetaḥ /
MBh, 12, 171, 23.1 nūnaṃ te hṛdayaṃ kāma vajrasāramayaṃ dṛḍham /
MBh, 12, 231, 7.1 bhūmer deho jalāt sāro jyotiṣaścakṣuṣī smṛte /
MBh, 12, 290, 57.2 cittabhittipratīkāśaṃ nalasāram anarthakam //
MBh, 12, 322, 10.1 vajrāsthikāyāḥ samamānonmānā divyānvayarūpāḥ śubhasāropetāḥ /
MBh, 12, 322, 16.3 saiṣā tava hi vaktavyā kathāsāro hi sa smṛtaḥ //
MBh, 12, 326, 114.2 yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛtaḥ //
MBh, 12, 330, 4.1 dhāma sāro hi lokānām ṛtaṃ caiva vicāritam /
MBh, 13, 5, 18.1 gatāyuṣam asāmarthyaṃ kṣīṇasāraṃ hataśriyam /
MBh, 13, 11, 7.1 ye cālpatejobalasattvasārā hṛṣyanti kupyanti ca yatra tatra /
MBh, 13, 14, 98.1 divasakaraśaśāṅkavahnidīptaṃ tribhuvanasāram apāram ādyam ekam /
MBh, 13, 17, 14.1 gireḥ sāraṃ yathā hema puṣpāt sāraṃ yathā madhu /
MBh, 13, 17, 14.1 gireḥ sāraṃ yathā hema puṣpāt sāraṃ yathā madhu /
MBh, 13, 17, 14.2 ghṛtāt sāraṃ yathā maṇḍastathaitat sāram uddhṛtam //
MBh, 13, 17, 14.2 ghṛtāt sāraṃ yathā maṇḍastathaitat sāram uddhṛtam //
MBh, 13, 37, 16.2 anurundhyād bahujñāṃśca sārajñāṃścaiva paṇḍitān //
MBh, 13, 99, 23.2 vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ //
MBh, 13, 107, 82.2 tathā noddhṛtasārāṇi prekṣatāṃ nāpradāya ca //
MBh, 13, 129, 2.2 brāhmaṇā lokasāreṇa sṛṣṭā dhātrā guṇārthinā /
MBh, 13, 134, 7.2 samānasāravīryā ca tapastīvraṃ kṛtaṃ ca te /
MBh, 14, 45, 1.2 buddhisāraṃ manastambham indriyagrāmabandhanam /
MBh, 14, 72, 7.1 śvetāśvaḥ kṛṣṇasāraṃ taṃ sasārāśvaṃ dhanaṃjayaḥ /
Manusmṛti
ManuS, 2, 118.1 sāvitrīmātrasāro 'pi varaṃ vipraḥ suyantritaḥ /
ManuS, 9, 258.2 kurvīta śāsanaṃ rājā samyak sārāparādhataḥ //
ManuS, 10, 37.1 caṇḍālāt pāṇḍusopākas tvaksāravyavahāravān /
ManuS, 11, 165.1 dravyāṇām alpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ /
Rāmāyaṇa
Rām, Bā, 74, 13.2 samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam //
Rām, Ay, 30, 17.2 upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ //
Rām, Ay, 55, 9.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ /
Rām, Ay, 55, 14.1 tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva /
Rām, Ay, 72, 6.1 liptā candanasāreṇa rājavastrāṇi bibhratī /
Rām, Ay, 93, 19.2 rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ //
Rām, Ār, 8, 26.2 dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat //
Rām, Ār, 41, 31.1 tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam /
Rām, Ār, 63, 1.2 sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ //
Rām, Ār, 63, 1.2 sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ //
Rām, Ki, 32, 12.2 dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ //
Rām, Su, 46, 8.2 na tu teṣveva me sāro yastvayyariniṣūdana //
Rām, Su, 46, 9.2 tvam ātmanaścāpi samīkṣya sāraṃ kuruṣva vegaṃ svabalānurūpam //
Rām, Yu, 20, 7.2 sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate //
Rām, Yu, 48, 49.1 sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū giriśṛṅgasārau /
Rām, Yu, 57, 55.2 rudhiraṃ prasrutāstatra rasasāram iva drumāḥ //
Rām, Yu, 86, 18.1 taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham /
Rām, Yu, 88, 3.2 kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ //
Rām, Yu, 91, 10.1 vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam /
Rām, Yu, 91, 18.1 śūlo 'yaṃ vajrasāraste rāma roṣānmayodyataḥ /
Rām, Yu, 94, 2.3 śaradhārā vimuñcantaṃ dhārāsāram ivāmbudam //
Rām, Yu, 97, 10.1 vajrasāraṃ mahānādaṃ nānāsamitidāruṇam /
Rām, Utt, 29, 7.2 nānāśastrair mahāsārair nāśayāmi nabhastalāt //
Rām, Utt, 83, 1.2 hayaṃ lakṣmaṇasampannaṃ kṛṣṇasāraṃ mumoca ha //
Saundarānanda
SaundĀ, 7, 46.2 dhiyā ca sāreṇa ca durbalaḥ san priyām apaśyan kimu viklavo 'ham //
SaundĀ, 9, 31.2 tathā jarāyantranipīḍitā tanurnipītasārā maraṇāya tiṣṭhati //
SaundĀ, 16, 55.2 evaṃ hi bhūyo layameti cittam anīryamāṇo 'gnirivālpasāraḥ //
SaundĀ, 17, 16.1 sa rūpiṇaṃ kṛtsnamarūpiṇaṃ ca sāraṃ didṛkṣurvicikāya kāyam /
SaundĀ, 17, 36.2 tataḥ sa kāyaṃ samavekṣamāṇaḥ sāraṃ vicintyāṇvapi nopalebhe //
SaundĀ, 18, 32.1 diṣṭyāsi śāntiṃ paramāmupeto nistīrṇakāntāra ivāptasāraḥ /
Agnipurāṇa
AgniPur, 1, 3.2 sūta tvaṃ pūjito 'smābhiḥ sārātsāraṃ vadasva naḥ /
AgniPur, 1, 3.2 sūta tvaṃ pūjito 'smābhiḥ sārātsāraṃ vadasva naḥ /
AgniPur, 1, 4.2 sārātsāro hi bhagavān viṣṇuḥ sargādikṛdvibhuḥ /
AgniPur, 1, 4.2 sārātsāro hi bhagavān viṣṇuḥ sargādikṛdvibhuḥ /
AgniPur, 1, 6.2 vyāsaṃ natvā pṛṣṭavantaḥ so 'smān sāramathābravīt //
AgniPur, 1, 7.3 brahmasāraṃ hi pṛcchantaṃ munibhiś ca parātparam //
AgniPur, 1, 12.3 vidyāsāraṃ yadviditvā sarvajño jāyate naraḥ //
AgniPur, 1, 13.2 viṣṇuḥ kālāgnirudro 'haṃ vidyāsāraṃ vadāmi te /
AgniPur, 1, 13.3 vidyāsāraṃ purāṇaṃ yat sarvaṃ sarvasya kāraṇaṃ //
Amarakośa
AKośa, 2, 61.2 sāro majjā nari tvakstrī valkaṃ valkalamastriyām //
AKośa, 2, 209.1 vaṃśe tvaksārakarmāratvaci sāratṛṇadhvajāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 23.1 śṛṅgaverāmbu sārāmbu madhvambu jaladāmbu ca /
AHS, Sū., 3, 31.1 pānakaṃ pañcasāraṃ vā navamṛdbhājane sthitam /
AHS, Sū., 9, 15.1 samagraguṇasāreṣu śaktyutkarṣavivartiṣu /
AHS, Sū., 12, 11.2 pacaty annaṃ vibhajate sārakiṭṭau pṛthak tathā //
AHS, Sū., 15, 4.2 sāro mādhūkaḥ saindhavaṃ tārkṣyaśailaṃ truṭyau pṛthvīkā śodhayanty uttamāṅgam //
AHS, Sū., 21, 15.2 snehaḥ phalānāṃ sārāṇāṃ medo majjā vasā ghṛtam //
AHS, Śār., 2, 14.1 saṃjātasāre mahati garbhe yoniparisravāt /
AHS, Śār., 3, 10.1 śleṣmasnāyvaparācchannaḥ kalākhyaḥ kāṣṭhasāravat /
AHS, Śār., 3, 61.1 kiṭṭaṃ sāraś ca tat pakvam annaṃ sambhavati dvidhā /
AHS, Śār., 3, 62.1 sāras tu saptabhir bhūyo yathāsvaṃ pacyate 'gnibhiḥ /
AHS, Śār., 3, 117.2 balapramāṇajñānārthaṃ sārāṇy uktāni dehinām //
AHS, Śār., 3, 118.1 sārair upetaḥ sarvaiḥ syāt paraṃ gauravasaṃyutaḥ /
AHS, Cikitsitasthāna, 1, 115.2 śiṃśipāsārasiddhaṃ ca kṣīram āśu jvarāpaham //
AHS, Cikitsitasthāna, 3, 134.2 payasyāṃ kuṭajaṃ hiṃsrāṃ puṣpaṃ sāraṃ ca bījakāt //
AHS, Cikitsitasthāna, 5, 28.2 sārān ariṣṭagāyatrīśālabījakasaṃbhavān //
AHS, Cikitsitasthāna, 9, 34.1 paced dāḍimasārāmlaṃ sadhānyasnehanāgaram /
AHS, Cikitsitasthāna, 10, 79.1 dīpto yathaiva sthāṇuśca bāhyo 'gniḥ sāradārubhiḥ /
AHS, Cikitsitasthāna, 12, 14.2 tathāsanādisārāmbu darbhāmbho mākṣikodakam //
AHS, Cikitsitasthāna, 12, 34.1 subhāvitāṃ sārajalais tulāṃ pītvā śilodbhavāt /
AHS, Cikitsitasthāna, 12, 34.2 sārāmbunaiva bhuñjānaḥ śālīñ jāṅgalajai rasaiḥ //
AHS, Cikitsitasthāna, 19, 31.1 viḍaṅgasārāmalakābhayānāṃ palatrayaṃ trīṇi palāni kumbhāt /
AHS, Cikitsitasthāna, 19, 46.1 śaśāṅkalekhā saviḍaṅgasārā sapippalīkā sahutāśamūlā /
AHS, Utt., 5, 19.3 dadhitagaramadhūkasārapriyāhvāviṣākhyāviṣātārkṣyaśailaiḥ sacavyāmayaiḥ kalkitaiḥ /
AHS, Utt., 11, 47.1 sāro madhūkānmadhumān majjā vākṣāt samākṣikā /
AHS, Utt., 18, 49.1 viḍaṅgasārairālimped urabhrīmūtrakalkitaiḥ /
AHS, Utt., 22, 82.1 aśvatthajambvāmradhanañjayatvak tvak cāhimārāt khadirasya sāraḥ /
AHS, Utt., 22, 90.1 khadirasārād dve tule paced valkāt tulāṃ cārimedasaḥ /
AHS, Utt., 24, 5.1 kṣīrāvaśiṣṭaṃ tacchītaṃ mathitvā sāram āharet /
AHS, Utt., 28, 37.1 madhutailayutā viḍaṅgasāratriphalāmāgadhikākaṇāśca līḍhāḥ /
AHS, Utt., 28, 42.1 uttamākhadirasārajaṃ rajaḥ śīlayann asanavāribhāvitam /
AHS, Utt., 34, 51.2 jambvāmrasārakāsīsalodhrakaṭphalatindukaiḥ //
AHS, Utt., 38, 24.1 śirovirecane sāraḥ śirīṣasya phalāni ca /
AHS, Utt., 39, 78.2 smṛtimatibalamedhāsattvasārair upetaḥ kanakanicayagauraḥ so 'śnute dīrgham āyuḥ //
AHS, Utt., 39, 89.1 majjasāra mahāvīrya sarvān dhātūn viśodhaya /
AHS, Utt., 39, 105.1 dhavāśvakarṇāsanabālapattrasārās tathā pippalivat prayojyāḥ /
AHS, Utt., 39, 109.2 uddhṛtya sāraṃ madhunā lihanti takraṃ tad evānupibanti cānte //
AHS, Utt., 39, 149.1 dhātrīkṛmighnāsanasāracūrṇaṃ satailasarpirmadhulohareṇu /
AHS, Utt., 39, 150.2 samudgake bījakasārakᄆpte lihan balī jīvati kṛṣṇakeśaḥ //
AHS, Utt., 40, 50.2 kuṣṭheṣu sevyaḥ khadirasya sāraḥ sarveṣu rogeṣu śilāhvayaṃ ca //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 13.7 prakṛtisattvasārasātmyabalāny anuśīlaneneti //
Bhallaṭaśataka
BhallŚ, 1, 56.2 antaḥsāramukhena dhig aho te mārutenāmunā paśyātyantacalena sadma mahatām ākāśam āropitā //
Bodhicaryāvatāra
BoCA, 2, 61.1 pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāramavasthitam /
BoCA, 5, 63.2 kimatra sāramastīti svayameva vicāraya //
BoCA, 5, 64.1 evamanviṣya yatnena na dṛṣṭaṃ sāramatra te /
BoCA, 6, 117.1 guṇasāraikarāśīnāṃ guṇo'ṇurapi cet kvacit /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 11.2 adhiṣṭhāya jagatsāraṃ nirjagāma bahiḥ puraḥ //
BKŚS, 4, 24.1 yac ca no draviṇaṃ sāraṃ tad gṛhītvā prajāvatī /
BKŚS, 5, 39.1 merusāramahāratnasaṃghātakṛtasaṃhatim /
BKŚS, 10, 8.2 śramavyāyāmasāreṇa bhāṣitaṃ yat tvayedṛśam //
BKŚS, 10, 152.1 urasā stanasāreṇa sā madīyam uras tataḥ /
BKŚS, 14, 83.1 kiṃ vāphalapralāpena sāram evāvadhīyatām /
BKŚS, 16, 17.2 praviśaty eva pāruṣyamātrasārā hi mādṛśāḥ //
BKŚS, 17, 28.1 rūpākṛṣṭajagannetre yuvatī sārabhūṣaṇe /
BKŚS, 17, 83.1 bhavadbhir varṇasampannair antaḥsārair idaṃ gṛham /
BKŚS, 18, 9.1 praśnādigranthasārajñaś cittaṃ buddhvā tayor asau /
BKŚS, 18, 197.1 merusāgarasārasya prasādān mitravarmanaḥ /
BKŚS, 18, 239.2 sāre 'rthe dṛḍhanirbandhaṃ mā māṃ vyāhata mātula //
BKŚS, 18, 383.2 ayutaṃ me suvarṇānāṃ sasārābharaṇāmbaram //
BKŚS, 18, 610.1 tataḥ sumerusāreṇa ratnakāñcanarāśinā /
BKŚS, 18, 672.1 tasmān muktāpravālādisāraṃ sāgarasaṃbhavam /
BKŚS, 18, 695.1 vadhūḥ samudradinnā te gurusāraṃ ca taddhanam /
BKŚS, 19, 138.2 gandhaśāstraphalaṃ sāraṃ dhūpam āyojyatām iti //
BKŚS, 19, 141.2 dhanurvedasya kṛtsnasya viddhasāraṃ hi sauṣṭhavam //
BKŚS, 19, 179.1 bhūrisāradhanāḍhyo 'pi guṇadraviṇadurgataḥ /
BKŚS, 20, 211.1 nārī ca laghusāratvāt taraṃgaśreṇicañcalā /
BKŚS, 20, 221.2 saṃbhāvitasvasāreṇa mayāsāv iti bhartsitaḥ //
BKŚS, 21, 19.1 dṛṣṭasaṃsārasārāṇām ṛṣīṇāṃ ko hi mādṛśaḥ /
BKŚS, 21, 19.2 asāro gurusārāṇi darśanāni viḍambayet //
BKŚS, 22, 41.2 na vināmbhodhisāreṇa praveṣṭā dhanarāśinā //
BKŚS, 22, 133.1 dhātrīpradhānaparivāracamūsanāthām ambhodhisāradhanahāramahoṣṭrayūthām /
BKŚS, 22, 166.1 athābharaṇam unmucya mahāsāraṃ śarīrataḥ /
BKŚS, 23, 57.2 yo 'haṃ trailokyasāreṇa paṇena paṇavān iti //
BKŚS, 25, 52.2 nirvāṇasya ca sāratvaṃ niṣṭhāṃ śrutadharāgamat //
BKŚS, 25, 103.2 alaṃkārakalāpasya gurusārasya dhāraṇam //
BKŚS, 26, 16.2 ayam eva jagatsāraḥ pramadā priyadarśanā //
BKŚS, 27, 79.2 sārasyāsyāsmadīyasya pālakaḥ ko bhaviṣyati //
BKŚS, 28, 12.1 athodvṛtya jagatsārān asau mahyam adarśayat /
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 28.1 śitikaṇṭhadattaśaktisāro mānasāro yoddhumanasām agrībhūya sāmagrīsameto 'kleśaṃ magadhadeśaṃ praviveśa //
DKCar, 1, 3, 4.1 kanyāsāreṇa niyukto mānapālo nāma vīraketumantrī mānadhanaś caturaṅgabalasamanvito 'nyatra racitaśibirastaṃ nijanāthāvamānakhinnamānaso 'ntarbibheda iti //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 162.1 ācakṣva ca jānātyeva devo naikakoṭisārasya vasumitrasya māṃ dhanamitraṃ nāmaikaputram //
DKCar, 2, 2, 285.1 tasya pāpasya carmaratnamoṣādduhituśca te sārābharaṇāpahārādahamadya niḥśalyamutsṛjeyaṃ jīvitam iti //
DKCar, 2, 2, 290.1 ākalpasāro hi rūpājīvājanaḥ //
DKCar, 2, 6, 109.1 tatrāsangṛhiṇastrayaḥ sphītasāradhanāḥ sodaryā dhanakadhānyakadhanyakākhyāḥ //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 6, 129.1 tasyāmanekakoṭisāraḥ śreṣṭhiputraḥ śaktikumāro nāmāsīt //
DKCar, 2, 6, 136.1 ekadā tu śibiṣu paṭṭane saha pitṛbhyām avasitamaharddhim avaśīrṇabhavanasārāṃ dhātryā pradarśyamānāṃ kāṃcana viralabhūṣaṇāṃ kumārīṃ dadarśa //
DKCar, 2, 6, 152.1 indhanānyantaḥsārāṇyambhasā samabhyukṣya praśamitāgnīni kṛṣṇāṅgārīkṛtya tadarthibhyaḥ prāhiṇot //
Divyāvadāna
Divyāv, 2, 424.0 gṛhṇantu atra yatsāramiti //
Divyāv, 4, 66.0 tāvadbho gautama nirupahataṃ snigdhamadhuramṛttikāpradeśaṃ bījaṃ ca navasāraṃ sukhāropitam //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 69.1 iti viditvā yattatra kiṃcit sāramasti tamādāya niṣpalāyitā //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 18, 469.2 śākyātmajaḥ śākyamunīti nāmnā trilokasāro jagataḥ pradīpaḥ //
Kirātārjunīya
Kir, 1, 25.2 parapraṇītāni vacāṃsi cinvatāṃ pravṛttisārāḥ khalu mādṛśāṃ dhiyaḥ //
Kir, 3, 16.2 prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣas te //
Kir, 3, 47.2 keśaiḥ kadarthīkṛtavīryasāraḥ kaccit sa evāsi dhanaṃjayas tvam //
Kir, 5, 52.1 tam anatiśayanīyaṃ sarvataḥ sārayogād avirahitam anekenāṅkabhājā phalena /
Kir, 10, 14.1 ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā /
Kir, 10, 15.1 tanum avajitalokasāradhāmnīṃ tribhuvanaguptisahāṃ vilokayantyaḥ /
Kir, 11, 39.1 nyāyanirṇītasāratvān nirapekṣam ivāgame /
Kir, 12, 29.1 sa tadojasā vijitasāram amaraditijopasaṃhitam /
Kir, 15, 22.2 sārato na virodhī naḥ svābhāso bharavān uta //
Kir, 15, 50.1 ghanaṃ vidāryārjunabāṇapūgaṃ sasārabāṇo 'yug alocanasya /
Kir, 16, 25.1 sa sampradhāryaivam ahāryasāraḥ sāraṃ vineṣyan sagaṇasya śatroḥ /
Kir, 16, 25.1 sa sampradhāryaivam ahāryasāraḥ sāraṃ vineṣyan sagaṇasya śatroḥ /
Kir, 16, 28.1 gurusthirāṇy uttamavaṃśajatvād vijñātasārāṇy anuśīlanena /
Kir, 17, 37.1 cyute sa tasminn iṣudhau śarārthād dhvastārthasāre sahaseva bandhau /
Kir, 17, 62.1 niḥśeṣaṃ śakalitavalkalāṅgasāraiḥ kurvadbhir bhuvam abhitaḥ kaṣāyacitrām /
Kumārasaṃbhava
KumSaṃ, 1, 17.1 yajñāṅgayonitvam avekṣya yasya sāraṃ dharitrīdharaṇakṣamaṃ ca /
KumSaṃ, 3, 13.1 avaimi te sāram ataḥ khalu tvāṃ kārye guruṇy ātmasamaṃ niyokṣye /
KumSaṃ, 5, 19.2 dhruvaṃ vapuḥ kāñcanapadmanirmitaṃ mṛdu prakṛtyā ca sasāram eva ca //
KumSaṃ, 5, 38.1 anena dharmaḥ saviśeṣam adya me trivargasāraḥ pratibhāti bhāvini /
KumSaṃ, 6, 50.2 namayan sāragurubhiḥ pādanyāsair vasundharām //
Kāmasūtra
KāSū, 4, 1, 29.1 svasya ca sārasya parebhyo nākhyānaṃ bhartṛmantritasya ca //
KāSū, 4, 1, 40.2 paricārakaiḥ śucibhir ājñādhiṣṭhitair anumatena krayavikrayakarmaṇā sārasyāpūraṇaṃ tanūkaraṇaṃ ca śaktyā vyayānām //
KāSū, 4, 2, 37.1 ātmanaḥ sāreṇa vālaṃkāraṃ tadīyam ātmīyaṃ vā bibhṛyāt //
KāSū, 6, 3, 5.1 tasya sāradravyāṇi prāg avabodhād anyāpadeśena haste kurvīta /
KāSū, 6, 4, 6.2 sa ced anyato bahulabhamānayā niṣkāsitaḥ syāt sasāro 'pi tayā roṣito mamāmarṣād bahu dāsyatīti saṃdheyaḥ //
KāSū, 7, 1, 1.14 gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti /
KāSū, 7, 1, 3.9 tathā khadirasārajāni śakalāni tanūni yaṃ vṛkṣam utkīrya nidadhyāt tatpuṣpagandhāni bhavanti /
Kātyāyanasmṛti
KātySmṛ, 1, 52.1 dharmaśāstravicāreṇa mūlasāravivecanam /
KātySmṛ, 1, 222.1 sārabhūtaṃ padaṃ muktvā asārāṇi bahūny api /
KātySmṛ, 1, 222.2 saṃsādhayet kriyā yā tu tāṃ jahyāt sāravarjitām /
KātySmṛ, 1, 625.1 bhāṇḍapiṇḍavyayoddhārabhārasārārthavīkṣaṇam /
Kāvyādarśa
KāvĀ, 1, 92.2 prasthānaṃ prākpraṇītaṃ tu sāram anyasya vartmanaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 38.1 sarvapadmaprabhāsāraḥ samāhṛta iva kvacit /
Kūrmapurāṇa
KūPur, 1, 9, 10.2 trailokyasāraṃ vimalaṃ nābhyāṃ paṅkajam udbabhau //
KūPur, 1, 10, 47.2 vedāntasārasārāya namo vedātmamūrtaye //
KūPur, 1, 10, 47.2 vedāntasārasārāya namo vedātmamūrtaye //
KūPur, 1, 13, 38.1 aśeṣavedasāraṃ tat paśupāśavimocanam /
KūPur, 1, 13, 47.1 sarvapāpopaśamanaṃ vedasāraṃ vimuktidam /
KūPur, 1, 19, 68.1 adhyāyaṃ śatarudrīyaṃ yajuṣāṃ sāramuddhṛtam /
KūPur, 1, 19, 74.1 viveśa tad vedasāraṃ sthānaṃ vai parameṣṭhinaḥ /
KūPur, 1, 25, 87.1 vedāntasārarūpāya kālarūpāya dhīmate /
KūPur, 1, 28, 34.2 sarvavedāntasāraṃ hi dharmān vedanidarśitān //
KūPur, 2, 2, 40.2 sarvavedāntasāraṃ hi yogastatraikacittatā //
KūPur, 2, 11, 67.2 sarvavedāntasāro 'yamatyāśramamiti śrutiḥ //
KūPur, 2, 12, 38.2 dharmasāraḥ samuddiṣṭaḥ pretyānantaphalapradaḥ //
KūPur, 2, 14, 54.2 eṣa mantro mahāyogaḥ sārāt sāra udāhṛtaḥ //
KūPur, 2, 14, 54.2 eṣa mantro mahāyogaḥ sārāt sāra udāhṛtaḥ //
KūPur, 2, 18, 47.1 sarvapāpapraśamanaṃ vedasārasamudbhavam /
KūPur, 2, 33, 2.1 dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ /
KūPur, 2, 37, 141.2 guhyād guhyatamaṃ sūkṣmaṃ vedasāraṃ vimuktaye //
KūPur, 2, 43, 13.1 tato yānyalpasārāṇi sattvāni pṛthivītale /
Liṅgapurāṇa
LiPur, 1, 27, 17.2 kevalaṃ praṇavaṃ vāpi vedasāramanuttamam //
LiPur, 1, 29, 4.2 tasya tadvacanaṃ śrutvā śrutisāravidāṃ varaḥ /
LiPur, 1, 64, 112.1 satraṃ te viramatvetatkṣamāsārā hi sādhavaḥ /
LiPur, 1, 65, 73.2 bahubhūto bahudhanaḥ sarvasāro 'mṛteśvaraḥ //
LiPur, 1, 71, 111.1 śrutayaḥ śrutisāraṃ tvāṃ śrutisāravido janāḥ //
LiPur, 1, 71, 111.1 śrutayaḥ śrutisāraṃ tvāṃ śrutisāravido janāḥ //
LiPur, 1, 85, 29.1 alpākṣaraṃ mahārthaṃ ca vedasāraṃ vimuktidam /
LiPur, 1, 86, 14.2 mūrdhānaṃ brahmaṇaḥ sāramṛṣīṇāṃ karmaṇaḥ phalam //
LiPur, 1, 88, 39.2 aliṅginaṃ nirguṇaṃ cetanaṃ ca nityaṃ sadā sarvagaṃ sarvasāram //
LiPur, 1, 98, 31.1 vedāntasārasaṃdohaḥ kapālī nīlalohitaḥ /
LiPur, 1, 98, 71.2 buddhaspaṣṭākṣaro mantraḥ sanmānaḥ sārasaṃplavaḥ //
LiPur, 1, 98, 80.1 lalāṭākṣo viśvadehaḥ sāraḥ saṃsāracakrabhṛt /
LiPur, 1, 104, 21.1 tīrthatattvāya sārāya tasmādapi parāya te /
LiPur, 2, 19, 19.2 sāraṃ sarveśvaraṃ devamārādhyaṃ paramaṃ sukham //
LiPur, 2, 19, 28.1 prabhūte vimale sāre hyādhāre parame sukhe /
LiPur, 2, 22, 7.2 aṅgāni sarvadeveṣu sārabhūtāni sarvataḥ //
LiPur, 2, 22, 41.1 prabhūtaṃ vimalaṃ sāram ārādhyaṃ paramaṃ sukham /
LiPur, 2, 23, 19.2 aṅgāni sarvavedeṣu sārabhūtāni suvrata //
LiPur, 2, 28, 10.2 atha tasya vacaḥ śrutvā śrutisāravidāṃ nidhiḥ //
LiPur, 2, 28, 68.1 sāraṃ paścimabhāge ca ārādhyaṃ cottare yajet /
Matsyapurāṇa
MPur, 92, 10.1 saubhāgyāmṛtasāro'yaṃ parvataḥ śarkarāyutaḥ /
MPur, 124, 21.1 vastvekasārā māhendrī puṇyā hemapariṣkṛtā /
MPur, 125, 11.1 vṛṣṭisargastathā teṣāṃ dhārāsāraḥ prakīrtitaḥ /
MPur, 126, 60.1 apāṃ sāramayasyendo rasamātrātmakasya ca /
MPur, 135, 23.1 so'pyasau pṛthvīsāraṃ ca siṃhaśca rathamāsthitaḥ /
MPur, 153, 15.2 yatsāraṃ sarvalokeṣu vīryasya tapaso'pi ca //
MPur, 154, 214.1 sarvopabhogasārā hi sundaryaḥ svargasaṃbhavāḥ /
MPur, 154, 226.2 jagāma jagatīsāraṃ saraladrumavedikam //
MPur, 154, 559.0 gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ //
MPur, 169, 4.2 ye padmasāraguravastāndivyān parvatānviduḥ //
MPur, 172, 27.2 vidyāhaṃkārasārāḍhyaṃ mahābhūtaprarohaṇam //
Nāradasmṛti
NāSmṛ, 1, 1, 6.1 sāras tu vyavahārāṇāṃ pratijñā samudāhṛtā /
NāSmṛ, 2, 3, 4.1 bhāṇḍapiṇḍavyayoddhārabhārasārānvavekṣaṇam /
NāSmṛ, 2, 19, 45.2 sārānubandhāv ālokya daṇḍān etān prakalpayet //
Nāṭyaśāstra
NāṭŚ, 3, 80.2 nirmitastvaṃ mahāvīryo vajrasāro mahātanuḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
Suśrutasaṃhitā
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 35, 12.1 atha punarāyuṣo vijñānārtham aṅgapratyaṅgapramāṇasārān upadekṣyāmaḥ /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 17.1 viśeṣato 'ṅgapratyaṅgapramāṇādatha sārataḥ /
Su, Sū., 36, 5.1 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ /
Su, Sū., 37, 20.1 sālasārādisāreṣu paṭolatriphalāsu ca /
Su, Sū., 37, 20.1 sālasārādisāreṣu paṭolatriphalāsu ca /
Su, Sū., 37, 21.2 sāreṣv api ca kurvīta matimān vraṇadhūpanam //
Su, Sū., 38, 12.1 sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgatiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti //
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 44, 9.2 viḍaṅgasāro maricaṃ sadāru yogaḥ sasindhūdbhavamūtrayuktaḥ //
Su, Sū., 45, 123.1 saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāśca //
Su, Sū., 45, 165.1 sārasthitā suvimalā niḥkṣārā ca yathā yathā /
Su, Sū., 45, 181.2 bakvaso hṛtasāratvādviṣṭambhī vātakopanaḥ //
Su, Sū., 46, 137.1 pramāṇādhikāstu svajātau cālpasārā guravaśca /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 528.1 viṇmūtramāhāramalaḥ sāraḥ prāgīrito rasaḥ /
Su, Śār., 4, 6.2 yathā hi sāraḥ kāṣṭheṣu chidyamāneṣu dṛśyate /
Su, Śār., 4, 27.2 udare pacyamānānām ādhmānād rukmasāravat //
Su, Śār., 4, 28.1 kaphaśoṇitamāṃsānāṃ sāro jihvā prajāyate /
Su, Śār., 5, 21.2 abhyantaragataiḥ sārair yathā tiṣṭhanti bhūruhāḥ /
Su, Śār., 5, 21.3 asthisāraistathā dehā dhriyante dehināṃ dhruvam //
Su, Śār., 5, 22.2 asthīni na vinaśyanti sārāṇyetāni dehinām //
Su, Cik., 1, 93.2 bhallātakavidhānena sārasnehāṃstu kārayet //
Su, Cik., 1, 117.1 snehamauṣadhasāraṃ ca paṭṭaḥ patrāntarīkṛtaḥ /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 8, 48.2 viḍaṅgasāraṃ triphalā snuhyarkapayasī madhu //
Su, Cik., 10, 8.1 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam /
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 10, 13.2 khadirasāratulām udakadroṇe vipācya ṣoḍaśāṃśāvaśiṣṭamavatāryānuguptaṃ nidadhyāt tamāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta /
Su, Cik., 10, 13.3 eṣa eva sarvavṛkṣasāreṣu kalpaḥ /
Su, Cik., 10, 13.4 khadirasāracūrṇatulāṃ khadirasārakvāthamātrāṃ vā prātaḥ prātarupaseveta khadirasārakvāthasiddhamāvikaṃ vā sarpiḥ //
Su, Cik., 10, 13.4 khadirasāracūrṇatulāṃ khadirasārakvāthamātrāṃ vā prātaḥ prātarupaseveta khadirasārakvāthasiddhamāvikaṃ vā sarpiḥ //
Su, Cik., 10, 13.4 khadirasāracūrṇatulāṃ khadirasārakvāthamātrāṃ vā prātaḥ prātarupaseveta khadirasārakvāthasiddhamāvikaṃ vā sarpiḥ //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 13, 10.2 tadbhāvitaṃ sāragaṇair hṛtadoṣo dinodaye //
Su, Cik., 13, 11.1 pibet sārodakenaiva ślakṣṇapiṣṭaṃ yathābalam /
Su, Cik., 13, 26.1 majjasāra mahāvīrya sarvān dhātūn viśodhaya /
Su, Cik., 18, 23.2 madhūkasāraśca hito 'vapīḍe phalāni śigroḥ kharamañjarervā //
Su, Cik., 18, 53.1 mūtreṇa vāloḍya hitāya sāraṃ prātaḥ pibet sālamahīruhāṇām /
Su, Cik., 18, 55.1 tailena cābhyajya hitāya dadyāt sārodbhavaṃ gomayajaṃ ca bhasma /
Su, Cik., 22, 69.1 śālarājādanairaṇḍasāraiṅgudamadhūkajāḥ /
Su, Cik., 25, 32.2 punarnave kardamakaṇṭakāryau kāsīsapiṇḍītakabījasāram //
Su, Cik., 25, 33.2 piṣṭvātha sarvaṃ saha modayantyā sārāmbhasā bījakasaṃbhavena //
Su, Cik., 25, 34.1 sārāmbhasaḥ saptabhir eva paścāt prasthaiḥ samāloḍya daśāhaguptam /
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 31, 3.1 snehasāro 'yaṃ puruṣaḥ prāṇāśca snehabhūyiṣṭhāḥ snehasādhyāśca bhavanti /
Su, Cik., 35, 12.1 tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni ca //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Ka., 2, 4.1 mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāra eva ca /
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 9.1 tvaksāraniryāsaviṣair upayuktair bhavanti hi /
Su, Ka., 7, 20.1 kṣaudropetāḥ śirīṣasya lihyāt sāraphalatvacaḥ /
Su, Ka., 7, 37.2 śirovirecane sāraḥ śirīṣasya phalāni ca //
Su, Ka., 8, 31.1 maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram //
Su, Utt., 11, 7.2 trīṇyūṣaṇāni triphalā haridrā viḍaṅgasāraśca samāni ca syuḥ //
Su, Utt., 12, 33.1 madhūkasāraṃ madhunā yojayeccāñjane sadā /
Su, Utt., 12, 41.2 madhūkasāraṃ madhunā tulyāṃśaṃ gairikeṇa vā //
Su, Utt., 12, 44.1 jātyāḥ puṣpaṃ saindhavaṃ śṛṅgaveraṃ kṛṣṇābījaṃ kīṭaśatrośca sāram /
Su, Utt., 26, 8.2 kṣīraśeṣaṃ ca tanmathyaṃ śītaṃ sāramupāharet //
Su, Utt., 26, 20.1 śiro madhūkasāreṇa snigdhaṃ cāpi virecayet /
Su, Utt., 39, 203.2 udakāṃśāstrayaḥ kṣīraṃ śiṃśapāsārasaṃyutam //
Su, Utt., 40, 145.2 dadhnā sasāreṇa samākṣikeṇa bhuñjīta niścārakapīḍitastu //
Su, Utt., 41, 50.1 elājamodāmalakābhayākṣagāyatryariṣṭāsanaśālasārān /
Su, Utt., 42, 99.1 saha dāḍimasāreṇa vartiḥ kāryā bhiṣagjitā /
Su, Utt., 42, 122.1 bījapūrakasāraṃ vā payasā saha sādhitam /
Su, Utt., 44, 27.2 śālādikaṃ cāpyatha sāracūrṇaṃ dhātrīphalaṃ vā madhunāvalihyāt //
Su, Utt., 44, 29.1 saṃbhārametadvipacennidhāya sārodake sāravato gaṇasya /
Su, Utt., 52, 19.2 ubhe haridre suradāruśuṇṭhīṃ gāyatrisāraṃ ca pibet samāṃśam //
Su, Utt., 65, 42.1 dvātriṃśadyuktayo hyetāstantrasāragaveṣaṇe /
Tantrākhyāyikā
TAkhy, 1, 17.1 sa tu tasyāḥ sārāsāratāṃ jñātuṃ saṃnikarṣam upaśliṣṭaḥ //
TAkhy, 1, 38.1 kṛtaśaucaś cāgatas tam uddeśam āṣāḍhabhūtim api gṛhītārthamātrāsāram apakrāntaṃ nāpaśyad devaśarmā //
TAkhy, 1, 371.1 katham ātmano jñāyate sārāsāratā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 10.5 tatra sāraṅgāḥ sāraṃ kṣetrajñas taṃ gacchantīti sāraṅgāḥ /
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
ViPur, 1, 1, 20.2 satraṃ te viramatv etat kṣamāsārā hi sādhavaḥ //
ViPur, 1, 9, 21.2 akṣāntisārasarvasvaṃ durvāsasam avehi mām //
ViPur, 1, 9, 22.1 vasiṣṭhādyair dayāsāraiḥ stotraṃ kurvadbhir uccakaiḥ /
ViPur, 1, 17, 13.2 paṭhyatāṃ bhavatā vatsa sārabhūtaṃ subhāṣitam /
ViPur, 1, 17, 14.2 śrūyatāṃ tāta vakṣyāmi sārabhūtaṃ tavājñayā /
ViPur, 2, 16, 18.2 paramārthasārabhūtaṃ yadadvaitam aśeṣataḥ //
ViPur, 2, 16, 25.1 iti bharatanarendrasāravṛttaṃ kathayati yaśca śṛṇoti bhaktiyuktaḥ /
ViPur, 3, 3, 30.2 ṛgyajuḥsāmasārātmā sa evātmā śarīriṇām //
ViPur, 3, 11, 84.2 bhuñjītoddhṛtasārāṇi na kadācinnareśvara //
ViPur, 4, 1, 60.3 na ca svarūpaṃ na paraṃ svabhāvaṃ na caiva sāraṃ parameśvarasya //
ViPur, 4, 9, 1.2 rajes tu pañca putraśatānyatulabalaparākramasārāṇyāsan //
ViPur, 4, 13, 99.1 vṛthaivāsmābhiḥ śatadhanur ghātitaḥ na prāptam akhilajagatsārabhūtaṃ tan mahāratnaṃ syamantakākhyam ity ākarṇyodbhūtakopo baladevo vāsudevam āha //
ViPur, 4, 13, 138.1 dānapate jānīma eva vayaṃ yathā śatadhanvanā tad idam akhilajagatsārabhūtaṃ syamantakaṃ ratnaṃ bhavataḥ samarpitaṃ /
ViPur, 4, 24, 71.1 alpaprasādā bṛhatkopāḥ sārvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārās tamisraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāśca bhaviṣyanti //
ViPur, 5, 11, 8.2 nādāpūritadikcakrairdhārāsāram apātyata //
ViPur, 5, 16, 6.1 kimanenālpasāreṇa heṣitāṭopakāriṇā /
ViPur, 5, 18, 16.1 sāraṃ samastagoṣṭhasya vidhinā haratā harim /
ViPur, 5, 38, 45.2 sāratā yābhavan mūrtā sa gataḥ puruṣottamaḥ //
ViPur, 6, 1, 51.2 phalaṃ tathālpasāraṃ ca vipra prāpte kalau yuge //
ViPur, 6, 3, 15.1 tato yāny alpasārāṇi tāni sattvāny aśeṣataḥ /
ViPur, 6, 3, 37.1 varṣantas te mahāsārās tam agnim atibhairavam /
Viṣṇusmṛti
ViSmṛ, 10, 3.1 tatra sāravṛkṣodbhavā pañcahastāyatobhayataḥśikyā tulā //
ViSmṛ, 52, 7.1 dravyāṇām alpasārāṇāṃ sāṃtapanam //
Yājñavalkyasmṛti
YāSmṛ, 2, 275.1 kṣudramadhyamahādravyaharaṇe sārato damaḥ /
YāSmṛ, 3, 8.1 mānuṣye kadalīstambhaniḥsāre sāramārgaṇam /
Śatakatraya
ŚTr, 2, 38.1 saṃsāre svapnasāre pariṇatitarale dve gatī paṇḍitānāṃ tattvajñānāmṛtāmbhaḥplavalalitadhiyāṃ yātu kālaḥ kathaṃcit /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 14.2 dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca //
Abhidhānacintāmaṇi
AbhCint, 2, 105.2 vittaṃ rikthaṃ svāpateyaṃ rāḥ sāraṃ vibhavo vasu //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 38.0 madhūkadāruharidrāsārau //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 19.0 śālatālamadhūkadārvīsārāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 3.2 kutaḥ praśamapīyūṣadhārāsāram ṛte sukham //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 83.2 kadaraḥ khadiraḥ sāraḥ koṭarī śyāmasārakaḥ //
AṣṭNigh, 1, 309.1 kṛṣṇalohamayaḥ sāramāyasaṃ ca śilodbhavam /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 11.2 ataḥ sādho 'tra yat sāraṃ samuddhṛtya manīṣayā /
BhāgPur, 1, 2, 3.1 yaḥ svānubhāvam akhilaśrutisāram ekam adhyātmadīpam atititīrṣatāṃ tamo 'ndham /
BhāgPur, 1, 3, 42.2 sarvavedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam //
BhāgPur, 1, 3, 42.2 sarvavedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam //
BhāgPur, 1, 18, 7.1 nānudveṣṭi kaliṃ samrāṭ sāraṅga iva sārabhuk /
BhāgPur, 1, 19, 19.2 ūcuḥ prajānugrahaśīlasārā yaduttamaślokaguṇābhirūpam //
BhāgPur, 2, 6, 3.3 tadgātraṃ vastusārāṇāṃ saubhagasya ca bhājanam //
BhāgPur, 3, 5, 15.1 tad asya kauṣārava śarmadātur hareḥ kathām eva kathāsu sāram /
BhāgPur, 3, 5, 45.2 vairāgyasāraṃ pratilabhya bodhaṃ yathāñjasānvīyur akuṇṭhadhiṣṇyam //
BhāgPur, 3, 10, 19.1 vanaspatyoṣadhilatātvaksārā vīrudho drumāḥ /
BhāgPur, 3, 13, 51.1 ko nāma loke puruṣārthasāravit purākathānāṃ bhagavatkathāsudhām /
BhāgPur, 3, 15, 23.2 yās tu śrutā hatabhagair nṛbhir āttasārās tāṃs tān kṣipanty aśaraṇeṣu tamaḥsu hanta //
BhāgPur, 4, 18, 2.2 sarvataḥ sāramādatte yathā madhukaro budhaḥ //
BhāgPur, 4, 18, 13.1 tathāpare ca sarvatra sāramādadate budhāḥ /
BhāgPur, 10, 1, 55.2 svasurvadhānnivavṛte kaṃsastadvākyasāravit /
BhāgPur, 11, 5, 36.1 kaliṃ sabhājayanty āryā guṇajñāḥ sārabhāginaḥ /
BhāgPur, 11, 8, 10.2 sarvataḥ sāram ādadyāt puṣpebhya iva ṣaṭpadaḥ //
BhāgPur, 11, 11, 28.3 satyasāro 'navadyātmā samaḥ sarvopakārakaḥ //
BhāgPur, 11, 21, 8.1 akṛṣṇasāro deśānām abrahmaṇyo 'śucir bhavet /
Bhāratamañjarī
BhāMañj, 1, 17.1 tarattaraṅgataralasasāraviśarāhatān /
BhāMañj, 1, 579.2 bhaviṣyataścitāvahnervijñātuṃ sāratāmiva //
BhāMañj, 1, 747.1 sasāramiva durlakṣyaṃ bilaṃ supihitaṃ vyadhāt /
BhāMañj, 1, 1065.2 channānāṃ ko hi jānāti tejasaḥ sāraphalgutām //
BhāMañj, 1, 1165.1 mānī ca kṛtavairaśca dṛṣṭasāraśca vikrame /
BhāMañj, 5, 366.2 yatparākramasārāṇāṃ pramāṇaṃ tripurāntakaḥ //
BhāMañj, 5, 585.1 virāṭadrupadau vṛddhau dṛṣṭasārau mahārathau /
BhāMañj, 6, 37.2 akāṇḍe dhairyasārasya keyaṃ kātaratā tava //
BhāMañj, 6, 229.2 dhārāsāraprabalayornadatoriva meghayoḥ //
BhāMañj, 7, 595.1 dṛṣṭasārā vayaṃ sarve tava pāṇḍusutasya ca /
BhāMañj, 8, 28.1 adya gāṇḍīvadhanvānaṃ hatvā sāraṃ bhavaddviṣām /
BhāMañj, 13, 309.2 svasthaprakṛtisārāṇāṃ rājñāṃ lakṣmīranaśvarā //
BhāMañj, 13, 339.2 satvasārā vahantyeva gaṇakāryaṃ mahāśayāḥ //
BhāMañj, 13, 640.2 viyogasāre saṃsāre satyānnānyatparāyaṇam //
BhāMañj, 13, 669.2 ānṛśaṃsyaṃ paro dharmaḥ sāro 'yaṃ dharmavādinām //
BhāMañj, 13, 865.2 prahṛṣṭā buddhisārāṇām adveṣṭāro hi sādhavaḥ //
BhāMañj, 13, 951.2 śaśaṃsa sāraṃ dharmasya satyaṃ parahitaṃ tathā //
BhāMañj, 13, 991.1 evaṃ sārastrivargasya dharmaḥ śubhaphalapradaḥ /
BhāMañj, 13, 1068.2 tayāsmi vedakṛdbhūtvā sārameva padaṃ śritaḥ //
BhāMañj, 13, 1073.1 tāṃ vilokya sudhāsārasiktāṅga iva maithilaḥ /
BhāMañj, 13, 1161.1 saṃsārasāravaicitryaṃ gaṇayanbahubādhakam /
BhāMañj, 13, 1339.1 kāmasya sāraṃ surataṃ ratasya sparśāmṛtaṃ tacca sulocanānām /
BhāMañj, 14, 58.1 ahaṃkāraikasārāṇāṃ dehināṃ vismṛtātmanām /
Garuḍapurāṇa
GarPur, 1, 1, 11.2 purāṇaṃ gāruḍaṃ vakṣye sāraṃ viṣṇukathāśrayam /
GarPur, 1, 2, 6.3 brahmā śrīgāruḍaṃ puṇyaṃ purāṇaṃ sāravācakam //
GarPur, 1, 2, 7.3 sāraṃ brūhīti papracchurbrahmāṇaṃ brahmalokagam //
GarPur, 1, 2, 8.2 purāṇaṃ gāruḍaṃ sāraṃ rudraṃ ca māṃ yathā /
GarPur, 1, 2, 9.3 purāṇaṃ gāruḍaṃ sāraṃ brūhi brahmanmahārthakam //
GarPur, 1, 2, 12.1 sārātsārataraṃ tattvaṃ śrotukāmaḥ suraiḥ saha /
GarPur, 1, 2, 14.2 tameva gatvā pṛcchāmaḥ sāraṃ yaṃ cintayāmyaham //
GarPur, 1, 2, 29.2 yaṃ dhyāyāmyaham etasmādūjāmaḥ sāramīkṣitum //
GarPur, 1, 2, 31.2 sārāt sārataraṃ viṣṇuṃ pṛṣṭavāṃstaṃ praṇamya vai //
GarPur, 1, 7, 1.3 bhuktimuktipradaṃ sāraṃ vyāsa saṃkṣepataḥ param //
GarPur, 1, 15, 95.1 sāraḥ sārapriyaḥ sauraḥ kālahantṛnikṛntanaḥ /
GarPur, 1, 15, 95.1 sāraḥ sārapriyaḥ sauraḥ kālahantṛnikṛntanaḥ /
GarPur, 1, 39, 3.4 oṃ aṃ sārāya namaḥ /
GarPur, 1, 53, 3.2 dākṣiṇyasāraḥ puruṣaḥ suvarṇādikasaṃgraham //
GarPur, 1, 59, 1.3 caturlakṣaṃ jyotiṣasya sāraṃ rudrāya sarvadaḥ //
GarPur, 1, 74, 5.1 mūlyaṃ vaidūryamaṇeriva gaditaṃ hyasya ratnasāravidā /
GarPur, 1, 82, 1.4 sārātsārataraṃ vyāsa gayāmāhātmyam uttamam /
GarPur, 1, 108, 1.2 nītisāraṃ pravakṣyāmi arthaśāstrādisaṃśritam /
GarPur, 1, 108, 10.1 nītisāraṃ surendrāya imamūca bṛhaspatiḥ /
GarPur, 1, 110, 31.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre daśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 111, 34.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre ekādaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 112, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatyuktanītisāre dvādaśottarakaśatatamo 'dhyāyaḥ //
GarPur, 1, 113, 5.1 madhuheva duhet sāraṃ kusumaṃ ca na ghātayet /
GarPur, 1, 113, 64.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre trayodaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 114, 66.1 bahūnāmalpasārāṇāṃ samavāyo hi dāruṇaḥ /
GarPur, 1, 114, 76.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre caturdaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 115, 83.1 śaunakīyaṃ nītisāraṃ viṣṇuḥ sarvatratāni ca /
Gītagovinda
GītGov, 1, 20.1 śrījayadevakaveḥ idam uditam udāram śṛṇu sukhadam śubhadam bhavasāram /
GītGov, 1, 41.1 śrījayadevabhaṇitam idam udayati haricaraṇasmṛtisāram sarasavasantasamayavanavarṇanam anugatamadanavikāram /
GītGov, 5, 13.1 ratisukhasāre gatam abhisāre madanamanoharaveśam /
GītGov, 11, 24.1 navabhavadaśokadalaśayanasāre /
GītGov, 11, 54.2 praṇamata hṛdi suciram vinidhāya harim sukṛtodayasāram //
Hitopadeśa
Hitop, 1, 92.2 mahatāpy arthasāreṇa yo viśvasiti śatruṣu /
Hitop, 1, 147.3 asāre khalu saṃsāre trīṇi sārāṇi bhāvayet //
Hitop, 2, 105.1 nipīḍitā vamanty uccair antaḥsāraṃ mahīpateḥ /
Hitop, 2, 133.3 dagdhamandirasāre'pi kasya vahnāv anādaraḥ //
Hitop, 3, 6.6 dhārāsārair mahatī vṛṣṭir babhūva /
Hitop, 3, 91.1 varam alpabalaṃ sāraṃ na kuryān muṇḍamaṇḍalīm /
Hitop, 3, 91.2 kuryād asārabhaṅgo hi sārabhaṅgam api sphuṭam //
Hitop, 3, 125.7 rājahaṃso brūte svabale sārāsāravicāraḥ kriyatām /
Kathāsaritsāgara
KSS, 1, 1, 3.2 bṛhatkathāyāḥ sārasya saṃgrahaṃ racayāmyaham //
KSS, 4, 2, 76.1 tataḥ sātiśayaṃ prāptuṃ muktāsāraṃ sa matkṛte /
KSS, 5, 3, 32.1 ityakāṇḍasudhāsārasadṛśenāsya pakṣiṇaḥ /
KSS, 6, 2, 16.1 ekaṃ parihitaṃ tvatra saṃsāre sāram ucyate /
Kālikāpurāṇa
KālPur, 54, 7.1 sārādīn bhadrapīṭhāntān sāṅgopāṅgān prapūjayet /
Kṛṣiparāśara
KṛṣiPar, 1, 110.2 phālgune pratikedāre sāraṃ garte nidhāpayet //
KṛṣiPar, 1, 111.1 tato vapanakāle tu kuryāt sāravimocanam /
KṛṣiPar, 1, 111.2 vinā sāreṇa yaddhānyaṃ vardhate phalavarjitam //
KṛṣiPar, 1, 166.1 kṛṣāṇasārakedāranṛpanīradasañcayāḥ /
KṛṣiPar, 1, 188.2 na ca sārapradānaṃ tu tṛṇamātraṃ tu śodhayet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 69.1 asāre khalu saṃsāre sārāt sārataro hariḥ /
KAM, 1, 71.2 asāre khalu saṃsāre sāram ekaṃ nirūpitam /
KAM, 1, 71.3 samastalokanāthasya sāram ārādhanaṃ hareḥ //
Mātṛkābhedatantra
MBhT, 3, 29.1 iti te kathitaṃ kānte tantrāṇāṃ sāram uttamam /
MBhT, 6, 34.2 prayogaṃ parameśāni sāraṃ paramadurlabham //
MBhT, 10, 24.1 brahmarūpam idaṃ tantraṃ sārāt sāraṃ parāt param //
MBhT, 10, 24.1 brahmarūpam idaṃ tantraṃ sārāt sāraṃ parāt param //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 10.2 śakreṇa na cacālaiṣāṃ dhīśailaḥ sāragauravāt //
MṛgT, Vidyāpāda, 1, 29.1 tatrāpi vistaraṃ hitvā sūtraiḥ sārārthavācakaiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 29.2, 1.0 tatrāpi arthavādānuvādarūpaṃ vistaraṃ tyaktvā sārārthābhidhāyibhir bāhulyena kvacit taduktaiḥ kvacic cātmīyair nirākulaṃ kramaṃ jñānaṃ śāstram abhidhāsye itīndro munīn āheti hārītaḥ svaśiṣyān brūte //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 12.2, 2.0 cakārād kāle hṛdi draṣṭuṃ lakṣaṇāni nāḍyāṃ ārdratām ṣaṣṭeścārvāg saṃvriyate sāraḥ pumān śukraśoṇitaṃ divaseṣu //
NiSaṃ zu Su, Sū., 14, 12.2, 4.0 sarvadhātuṣu āha yasmād apīṣad oṣadhayaḥ rasaḥ tejasā saumyaṃ sāraḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Sū., 1, 2.1, 6.0 pratisaṃskartāpīha tantre nāgārjuna tenārtavasyāgneyatvam tailam sāro tenārtavasyāgneyatvam iti eva //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 7.2 phalakī surabhiḥ sāraṃ mahārhaṃ rohaṇodbhavam //
Rasahṛdayatantra
RHT, 3, 11.1 truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi /
RHT, 4, 9.1 muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ /
RHT, 4, 9.2 parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena //
Rasamañjarī
RMañj, 5, 52.2 dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā //
RMañj, 6, 99.1 madhūkasārajaladau reṇukā gugguluḥ śilā /
RMañj, 6, 126.2 rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam //
RMañj, 6, 143.2 tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet //
RMañj, 6, 148.1 tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ /
RMañj, 6, 229.1 vāṇaśonā nṛpataru nimbasāro vibhītakaḥ /
Rasaprakāśasudhākara
RPSudh, 2, 51.1 kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam /
RPSudh, 11, 64.2 sūtakopari sāraṃ hi pūrvoktaṃ ṭaṃkamānakam //
Rasaratnasamuccaya
RRS, 2, 24.1 vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /
RRS, 2, 83.2 kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /
RRS, 5, 27.1 rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /
RRS, 5, 74.1 kharaṃ sāraṃ ca hṛnnālaṃ tārāvaṭṭaṃ ca vājiram /
RRS, 5, 76.2 pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate //
RRS, 5, 167.2 gotakrapiṣṭarajanīsāreṇa saha pāyayet //
RRS, 5, 195.1 gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /
RRS, 8, 36.2 yastato nirgataḥ sāraḥ sattvamityabhidhīyate //
RRS, 11, 105.2 surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam //
RRS, 12, 95.2 śṛṅgīmadhukasāraṃ ca jambīrāmlena mardayet //
RRS, 12, 97.1 sasārā vaiṣṇavī senā acalā kādi kaṅkaṇā /
RRS, 12, 112.1 piṣṭvaitat samasāram akhilaṃ karṣonmitaṃ nyasya tat pronmardyārdhakarañjakāmṛtayutaṃ sāgastikatryūṣaṇaiḥ /
RRS, 13, 25.2 vāsāgokṣurasārābhyāṃ mardayet praharadvayam //
RRS, 13, 37.2 madhūkasāraṃ saṃcūrṇya saptāhaṃ cārdrakadravaiḥ //
RRS, 13, 90.1 jvaraṃ madhukasāreṇa pañcakolena sarvajam /
RRS, 15, 44.2 niḥśeṣarogeṣvahatapratāpo mahodayapratyayasāranāmā //
RRS, 16, 36.1 mahāniṃbatvacāsāraiḥ kāṃbojīmūlajadravaiḥ /
RRS, 16, 38.3 āmavātārtasāraghnaṃ lihetpathyaṃ ca pūrvavat //
RRS, 16, 97.2 kapitthasāreṇa samaṃ pragṛhya dadīta cūrṇaṃ niśi tīvrapittaiḥ //
Rasaratnākara
RRĀ, R.kh., 1, 20.1 tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam /
RRĀ, Ras.kh., 2, 140.1 evaṃ divyarasāyanaiḥ samucitaiḥ sārātisāraiḥ śubhaiḥ siddhaṃ dehamanekasādhanabalād yeṣāṃ tu dṛṣṭaṃ mayā /
RRĀ, Ras.kh., 2, 140.2 tānārādhya ca teṣu sāramakhilaṃ saṃgṛhya śāstrādapi bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai //
RRĀ, Ras.kh., 3, 115.2 dolāyantre sāranāle jātaṃ golaṃ samuddharet //
RRĀ, Ras.kh., 3, 221.1 dṛṣṭvā samastamanubhūya rasāyaneṣu sārātisārasukhasādhyataraṃ narāṇām /
RRĀ, Ras.kh., 8, 1.1 śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyais tacchāstraṃ śambhunoktaṃ pragahanam akhilaṃ vīkṣitaṃ yattu sāram /
RRĀ, V.kh., 6, 1.1 nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam /
RRĀ, V.kh., 17, 44.2 sāraṃ drutirbhavetsatyam āvartyādau pradāpayet //
RRĀ, V.kh., 17, 73.1 ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /
RRĀ, V.kh., 17, 73.1 ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /
RRĀ, V.kh., 18, 183.2 teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //
RRĀ, V.kh., 19, 1.1 saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
RRĀ, V.kh., 19, 77.2 mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet //
RRĀ, V.kh., 19, 140.1 ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /
RRĀ, V.kh., 19, 140.1 ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /
RRĀ, V.kh., 20, 1.1 sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /
Rasendracintāmaṇi
RCint, 1, 1.5 siddhinandanamiśreṇa śuddhāṃ ca sāragarbhitām /
RCint, 3, 5.2 khalve pāṣāṇaje lohe sudṛḍhe sārasambhave //
RCint, 3, 139.2 bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam //
RCint, 3, 150.1 rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ /
RCint, 4, 13.2 bhṛṅgāmalakasāreṇa haridrāyā rasena ca //
RCint, 6, 58.2 triphalādir amṛtasāralauhe vakṣyate //
RCint, 8, 9.0 yadi kāryam ayoyantraṃ tadā tatsāra iṣyate //
RCint, 8, 41.2 baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu //
RCint, 8, 172.4 jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /
RCint, 8, 192.1 muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya /
Rasendracūḍāmaṇi
RCūM, 4, 38.2 yastato nirgataḥ sāraḥ sattvamityabhidhīyate //
RCūM, 4, 62.1 tataḥ sārarasendreṇa sattvena rasakasya ca /
RCūM, 10, 32.1 vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ /
RCūM, 13, 68.2 svataḥ śītaṃ samāhṛtya kumārīmūlasārataḥ //
RCūM, 13, 69.2 tathaiva citramūlādbhiḥ kanthārīmūlasārataḥ //
RCūM, 14, 38.1 rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /
RCūM, 14, 80.1 kharaṃ sāraṃ ca honnālaṃ tārāpaṭṭaṃ ca bhājaram /
RCūM, 14, 82.2 yogarābhāsakaṃ pāṇḍu bhūmikaṃ sāramīritam //
RCūM, 14, 143.1 gotakrapiṣṭarajanīsāreṇa saha pāyayet /
RCūM, 14, 162.1 gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /
RCūM, 15, 2.1 sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ /
RCūM, 16, 33.2 tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //
Rasendrasārasaṃgraha
RSS, 1, 19.1 sutaptakhalle nijamantrayuktāṃ vidhāya rakṣāṃ sthirasārabuddhiḥ /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 12.1 śrīkumbhakarṇastadanu kṣitīndraḥ kṣitiṃ bibhartīndrasamānasāraḥ /
RasPr zu GītGov, 1, 1.2, 14.2 rādhāmādhavasārasya rasiko ramate'dhunā //
Rasādhyāya
RAdhy, 1, 329.1 piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā /
Rasārṇava
RArṇ, 4, 3.1 koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam /
RArṇ, 7, 10.2 kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /
RArṇ, 7, 19.1 nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /
RArṇ, 7, 89.2 kadalīkandasāreṇa vandhyākośātakīrasaiḥ //
RArṇ, 7, 98.1 tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam /
RArṇ, 10, 38.2 meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam /
RArṇ, 11, 109.2 śākapallavasāreṇa viṣṇukrāntārasena ca //
RArṇ, 15, 9.2 bhūmyāmalakasāreṇa vasuhaṭṭarasena ca //
RArṇ, 18, 17.2 bhṛṅgāmalakasāreṇa haridrāyā rasena ca //
RArṇ, 18, 172.1 sādhusajjanasārajñā rasajīrṇakriyāparāḥ /
Rājanighaṇṭu
RājNigh, Gr., 15.1 etat trinetraguṇanīyaguṇānuviddhavarṇāḍhyavṛttasitamauktikavargasāram /
RājNigh, Dharaṇyādivarga, 29.2 jaṭāḥ śirās tasya kilāvarohāḥ śākhā śiphā majjani sāram āhuḥ //
RājNigh, Pipp., 253.2 sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ //
RājNigh, Śālm., 31.1 khādiraḥ khadirodbhūtas tatsāro raṅgadaḥ smṛtaḥ /
RājNigh, Śālm., 32.1 kaṭukaḥ khādiraḥ sāras tiktoṣṇaḥ kaphavātahṛt /
RājNigh, Āmr, 259.2 sārādhikye khādire śoṣadātrī cūrṇādhikye pittakṛt pūtigandhā //
RājNigh, 12, 60.2 śubhrāṃśuḥ sphaṭikābhrasāramihikātārābhracandrendavaś candrālokatuṣāragaurakumudāny ekādaśāhvā dviśaḥ //
RājNigh, 12, 84.1 svādus tv agarusāraḥ syāt sudhūmyo gandhadhūmajaḥ /
RājNigh, Pānīyādivarga, 143.1 syāddhātakīrasaguḍādikṛtā tu gauḍī puṣpadravādimadhusāramayī tu mādhvī /
RājNigh, Kṣīrādivarga, 3.0 dadhijaṃ navanītaṃ syātsāro haiyaṃgavīnakam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 5.0 samagrāś ca te guṇāśca teṣu sārāḥ cirakālāvasthitayo gurvādaya eva //
SarvSund zu AHS, Sū., 9, 15.2, 7.0 sarteḥ susthira iti ghañ sāraśabdaḥ //
SarvSund zu AHS, Sū., 15, 4.2, 9.0 sāro mādhūko madhūkapuṣpasāraḥ //
SarvSund zu AHS, Sū., 15, 4.2, 9.0 sāro mādhūko madhūkapuṣpasāraḥ //
SarvSund zu AHS, Utt., 39, 91.2, 9.0 tataḥ pakṣād anantaraṃ tailamuddhṛtya snigdhasvinno hṛtadoṣo mantreṇānena majjasāretyādinā pavitritasya tailasya śubhadivase caturthena bhaktenāntarito 'harmukhe karṣaṃ pibet //
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //
Skandapurāṇa
SkPur, 13, 9.2 airāvataṃ sarvagajendramukhyaṃ sravanmadāsārakṛtapravāham /
Smaradīpikā
Smaradīpikā, 1, 4.1 anekakāmaśāstrāṇāṃ sāram ākṛṣya yatnataḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 47.0 vastutastu etadvīryasāram evāśeṣam //
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 33.0 yadyapi ca samāveśadaśā vyutthitena prāṇādisaṃskāravaśāt smaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpam eva tat //
SpandaKārNir zu SpandaKār, 1, 16.2, 5.0 calane tu jagadudayāpāyāv api na kaucic cakāsyātām iti mūḍhādyavasthāyām apy akhaṇḍitacamatkārasāram amūḍham evaitat //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, 1, 20.2, 6.0 gaur vāk tadupalakṣitāsu saṃjalpamayīṣu buddhyahaṃkāramanobhūmiṣu carantyo gocaryaḥ suprabuddhasya svātmābhedamayādhyavasāyābhimānasaṃkalpāñ janayanti mūḍhānāṃ tu bhedaikasārān //
SpandaKārNir zu SpandaKār, 1, 20.2, 7.0 dikṣu daśasu bāhyendriyabhūmiṣu carantyo dikcaryaḥ suprabuddhasyādvayaprathāsārāḥ anyeṣāṃ dvayaprathāhetavaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 7.0 yataśca tata evoditāstadbalena visṛṣṭās tatraiva līyante tenaite mantramantreśvarādayaḥ śivasya parameśvarasya sambandhī dharmaḥ svabhāvo vidyate yeṣāṃ te tathā sāmānyaspandasārā ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 3.0 samāveśonmiṣatpratibhātmakamūlāvaṣṭambhayuktisphāritajñānakriyāvyāptisārasavyetaramarīcivisphāraṇakrameṇa tattadvedhasaṃkramaṇādi sampādayati yogiśarīrānupraviṣṭaḥ parameśvaraḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 3.0 svātantryaśaktir evāsya sanātanī pūrṇāhaṃtārūpā parā matsyodarī mahāsattā sphurattormiḥ sāraṃ hṛdayaṃ bhairavī devī śikhā ityādibhir asaṃkhyaiḥ prakārais tatra tatra nirucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 2.2 jānantyete tadapi kuśalāste 'smadukter viśeṣaṃ kecit sāragrahaṇanipuṇāś cetanārājahaṃsāḥ //
Tantrasāra
TantraS, 1, 12.0 tato 'pi sarvasmāt sāraṃ ṣaḍardhaśāstrāṇi //
TantraS, 3, 11.0 atra ca prācyaṃ parāmarśatrayaṃ prakāśabhāgasāratvāt sūryātmakaṃ caramaṃ parāmarśatrayaṃ viśrāntisvabhāvāhlādaprādhānyāt somātmakam iyati yāvat karmāṃśasya anupraveśo nāsti //
TantraS, 3, 17.0 tataḥ punaḥ kriyāśaktyante sarvaṃ kāryabhūtaṃ yāvat anuttare pravekṣyati tāvad eva pūrvaṃ saṃvedanasāratayā prakāśamātratvena bindutayā āste am iti //
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 12, 4.0 tad iha svatantrānandacinmātrasāre svātmani viśvatrāpi vā tadanyarūpasaṃvalanābhimānaḥ aśuddhiḥ sā ca mahābhairavasamāveśena vyapohyate so 'pi kasyacit jhaṭiti bhavet kasyāpi upāyāntaramukhaprekṣī //
TantraS, Trayodaśam āhnikam, 12.0 evam arghapātre nyasya puṣpadhūpādyaiḥ pūjayitvā tadvipruḍbhir yāgasāraṃ puṣpādi ca prokṣayet //
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
TantraS, Viṃśam āhnikam, 8.0 tatra kṛtadīkṣākasya śiṣyasya pradhānaṃ mantraṃ savīryakaṃ saṃvittisphuraṇasāram alikhitaṃ vaktrāgamenaiva arpayet tataḥ tanmayībhāvasiddhyarthaṃ sa śiṣyaḥ saṃdhyāsu tanmayībhāvābhyāsaṃ kuryāt taddvāreṇa sarvakālaṃ tathāvidhasaṃskāralābhasiddhyarthaṃ pratyahaṃ ca parameśvaraṃ ca sthaṇḍile vā liṅge vā abhyarcayet //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 9.0 santaḥ samastamayacitpratibhāvimarśasāraṃ samāśrayata śāstram anuttarātma //
Tantrāloka
TĀ, 1, 18.2 tatsāraṃ trikaśāstraṃ hi tatsāraṃ mālinīmatam //
TĀ, 1, 18.2 tatsāraṃ trikaśāstraṃ hi tatsāraṃ mālinīmatam //
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //
TĀ, 3, 69.2 tatsāraṃ tacca hṛdayaṃ sa visargaḥ paraḥ prabhuḥ //
TĀ, 3, 120.2 prakāśyavastusārāṃśavarṣi tatsoma ucyate //
TĀ, 3, 156.2 vakāratvaṃ prapadyeta sṛṣṭisārapravarṣakam //
TĀ, 3, 192.1 ataḥ ṣaṇṇāṃ trikaṃ sāraṃ cidiṣyunmeṣaṇātmakam /
TĀ, 3, 202.2 aparicchinnaviśvāntaḥsāre svātmani yaḥ prabhoḥ //
TĀ, 4, 185.2 sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat //
TĀ, 4, 185.2 sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat //
TĀ, 4, 186.1 tadadhīnapratiṣṭhatvāttatsāraṃ hṛdayaṃ mahat /
TĀ, 6, 26.2 anastamitasāro hi jantucakraprabodhakaḥ //
TĀ, 11, 66.2 te 'pyakṛtrimasaṃskārasārāmenāṃ svasaṃvidam //
TĀ, 16, 43.1 śuddhasomātmakaṃ sāramīṣallohitapītalam /
TĀ, 16, 45.1 sthitaṃ taddevatācakraṃ tena sāreṇa tarpayet /
TĀ, 16, 49.1 piṇḍo raktādisāraughacālanākarṣaṇādiṣu /
TĀ, 26, 19.2 jñātvāsmai yogyatāṃ sāraṃ saṃkṣiptaṃ vidhimācaret //
TĀ, 26, 60.2 citaḥ svātantryasāratvāt tasyānandaghanatvataḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 1.2 śṛṇu devi pravakṣyāmi yogasāraṃ samāsataḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 45.1 iti te kathitaṃ kānte tantrāṇāṃ sāramuttamam /
ToḍalT, Saptamaḥ paṭalaḥ, 38.1 iti te kathitaṃ kānte yogasāraṃ samāsataḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 13.0 tatraivam akathanaṃ vākprapañcottīrṇam akathanam eva kathanaṃ saṃkramaṇakrameṇa nirniketasvarūpāvadhānaṃ tad eva balam akṛtakasphārasāram //
Ānandakanda
ĀK, 1, 2, 198.1 pāradastvadhiko matto madīyatvācca sārataḥ /
ĀK, 1, 5, 17.2 śākapallavasāreṇa viṣṇukrāntārasena ca //
ĀK, 1, 9, 87.2 musalīkandasāreṇa bhāvanīyaṃ trisaptadhā //
ĀK, 1, 19, 70.1 pratyekaṃ niṣkamekaṃ syātsāraḥ khadirasambhavaḥ /
ĀK, 1, 19, 88.1 khadirāsanasārotthakvathitaṃ vāri vā pibet /
ĀK, 1, 19, 192.1 pakvaṃ tadannaṃ dvividhaṃ kiṭṭasāraprabhedataḥ /
ĀK, 1, 19, 193.1 punaḥ sāraṃ pacantyeva yathāsvaṃ sapta vahnayaḥ /
ĀK, 1, 19, 199.2 āhārātsādhu jīrṇādyo jātaḥ sāro raso hi saḥ //
ĀK, 1, 23, 100.1 nirguṇḍīpatrasāraiśca taṃ golaṃ nikṣipetpriye /
ĀK, 1, 25, 36.2 yastato nirgataḥ sāraḥ sattvam ityabhidhīyate //
ĀK, 1, 26, 243.1 athavā sāravṛkṣotthaṃ vitastidvayadīrghakam /
ĀK, 2, 1, 333.1 sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ /
ĀK, 2, 4, 36.2 vaṅgaṃ ghoṣaṃ gajaṃ tīkṣṇasāraṃ kāntaṃ ca ṣaṭ samān //
ĀK, 2, 7, 3.2 gurvī mṛdvī ca pītākapotābhā sārāṅgī tāḍanakṣamā //
ĀK, 2, 7, 33.2 ghanamārakasārair vā vyastair vātha samastakaiḥ //
ĀK, 2, 8, 17.1 mātaṅgoragamīnapotriśirasastvaksāraśaṅkhāmbubhṛcchuktīnām udarācca mauktikamaṇiḥ spaṣṭaṃ bhavedaṣṭadhā /
ĀK, 2, 9, 73.2 sā vajravallī kaṭutiktasārā vajrāṅkapatrā rasabandhinī ca //
Āryāsaptaśatī
Āsapt, 1, 31.1 vyāsagirāṃ niryāsaṃ sāraṃ viśvasya bhārataṃ vande /
Āsapt, 2, 3.2 bakavighasapaṅkasārā na cirāt kāveri bhavitāsi //
Āsapt, 2, 100.1 āyāsaḥ parahiṃsā vaitaṃsikasārameya tava sāraḥ /
Āsapt, 2, 115.2 kanakābhidhānasārā vītarasā kitavakalikeyam //
Āsapt, 2, 227.2 iha vasati kāntisāre nāntaḥsalilāpi madhusindhuḥ //
Āsapt, 2, 282.1 dayitaprārthitadurlabhamukhamadirāsārasekasukumāraḥ /
Āsapt, 2, 320.1 nijagātranirviśeṣasthāpitam api sāram akhilam ādāya /
Āsapt, 2, 424.1 malayadrumasārāṇām iva dhīrāṇāṃ guṇaprakarṣo 'pi /
Āsapt, 2, 493.1 lakṣmīniḥśvāsānalapiṇḍīkṛtadugdhajaladhisārabhujaḥ /
Āsapt, 2, 498.2 yan navasudhaikasāre lobhini tat kim api nādrākṣam //
Āsapt, 2, 557.1 śuka suratasamaranārada hṛdayarahasyaikasāra sarvajña /
Āsapt, 2, 617.1 sukumāratvaṃ kāntir nitāntasāratvam āntarāś ca guṇāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 4.0 snehaṃ sāraṃ saumyabhāgamityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 4.0 āhāraprasāda ityākhyā yasya sa tathā prasādaḥ sāraḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 30, 12.1, 5.0 yat sāramādau garbhasyeti śukraśoṇitasaṃyoge jīvādhiṣṭhitamātre yat sārabhūtaṃ tatrāpi tiṣṭhati //
ĀVDīp zu Ca, Sū., 30, 12.1, 5.0 yat sāramādau garbhasyeti śukraśoṇitasaṃyoge jīvādhiṣṭhitamātre yat sārabhūtaṃ tatrāpi tiṣṭhati //
ĀVDīp zu Ca, Sū., 30, 12.1, 6.0 yat tadgarbharasād rasa iti garbharasācchukraśoṇitasaṃyogapariṇāmena kalalarūpāt rasa iti sārabhūtam //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Sū., 30, 12.1, 11.0 śarīrarasasneha iti śarīrasārasāraṃ rasaśabdaḥ snehaśabdaśca sāravacanaḥ tena śarīrarasānāṃ dhātūnāmapi sāra ityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 11.0 śarīrarasasneha iti śarīrasārasāraṃ rasaśabdaḥ snehaśabdaśca sāravacanaḥ tena śarīrarasānāṃ dhātūnāmapi sāra ityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 11.0 śarīrarasasneha iti śarīrasārasāraṃ rasaśabdaḥ snehaśabdaśca sāravacanaḥ tena śarīrarasānāṃ dhātūnāmapi sāra ityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 11.0 śarīrarasasneha iti śarīrasārasāraṃ rasaśabdaḥ snehaśabdaśca sāravacanaḥ tena śarīrarasānāṃ dhātūnāmapi sāra ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 61.2, 10.0 dharaṇīdharasāra iti uṣṭramukhavat tena dharaṇīdharāḥ parvatās teṣāṃ sāro lauhaṃ tadvatsāra ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 61.2, 10.0 dharaṇīdharasāra iti uṣṭramukhavat tena dharaṇīdharāḥ parvatās teṣāṃ sāro lauhaṃ tadvatsāra ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 61.2, 10.0 dharaṇīdharasāra iti uṣṭramukhavat tena dharaṇīdharāḥ parvatās teṣāṃ sāro lauhaṃ tadvatsāra ityarthaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 14.0 etena tantreṣu yatsārabhūtaṃ taccarakācāryaiḥ saṃgṛhītaṃ mayā tu urvaritaṃ pariśiṣṭaṃ kṛtvā pūritam iti darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 5.0 alpāśrayā alpaśarīrāḥ ete ca śukrasāratvena narīṣu balavanto bahuprajāśca bhavanti //
ĀVDīp zu Ca, Cik., 2, 4, 14.2, 2.0 dadhidāḍimasārābhyāṃ saṃskṛtaṃ dadhidāḍimasārikam //
ĀVDīp zu Ca, Cik., 2, 4, 14.2, 3.0 dāḍimasāraśca dāḍimarasaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 18.2, 2.0 phalasārika iti dāḍimāmalakādiphalasārasaṃskṛtam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 37.1, 7.0 pramātur bodharūpasya sāraṃ tasmāt svamāyayā //
Śukasaptati
Śusa, 14, 2.6 anyadā tu vaṇigdravyasāramādāya tāmāpṛcchya deśāntaraṃ jagāma /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 239.2 tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ //
ŚdhSaṃh, 2, 12, 248.1 tāramauktikahemāni sāraścaikaikabhāgikāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 9.0 tathā hi sāmānyāddviguṇaṃ sāraṃ tasmād aṣṭaguṇaṃ kaliḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 14.3 dṛśyante yatra sūkṣmāṇi sāraṃ ca tadudāhṛtam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 19.1 yena parvatasāreṇa bhidyante śuṣkakāṣṭhavat /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 19.2 anyāni girisārāṇi tattīkṣṇaṃ kāntamucyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 3.0 kanakamatra suvarṇaṃ sūtaḥ pāradaḥ gandho gandhakaḥ sauvīraṃ sauvīrāñjanaṃ lohaṃ sārasaṃjñam lāṅgalī kalihārikā amlaphalāni bījapūrajambīraprabhṛtīni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 3.0 tāmratārāravaṅgāhisārāś caikaikakārṣikā iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 6.0 sāro lohaḥ etattāmrādikaṃ sarvaṃ mṛtaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 3.0 sūtakaḥ pāradaḥ lohaṃ sārasaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 4.0 lohacūrṇaṃ śuddhaṃ mṛtasāracūrṇaṃ ityeke //
Abhinavacintāmaṇi
ACint, 1, 6.2 kartuṃ yady api śakyate laghutayā sāraś cikitsārṇavo doṣo jātu bhaviṣyatīti manasā nyūnādhiko na kṛtaḥ //
ACint, 1, 43.1 sāras tu khadirādīnāṃ nimbādīnāṃ tvacaṃ tathā /
ACint, 1, 67.2 khanetrarātrau dadhi jīrṇamāse māsārdhike jīryati dugdhasāram //
Bhāvaprakāśa
BhPr, 6, 8, 46.2 lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate /
BhPr, 6, 8, 46.3 lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam //
BhPr, 6, 8, 78.1 nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /
BhPr, 6, 8, 87.2 taddehasārajātatvācchuklam accham abhūcca tat //
BhPr, 6, 8, 199.1 varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ /
Caurapañcaśikā
CauP, 1, 5.2 śṛṅgārasārakamalākararājahaṃsīṃ vrīḍāvinamravadanām uṣasi smarāmi //
CauP, 1, 33.2 nānyopabhuktanavayauvanabhārasārāṃ janmāntare 'pi mama saiva gatir yathā syāt //
Dhanurveda
DhanV, 1, 54.2 yojayed vajralepena sārapakṣānusārataḥ //
DhanV, 1, 211.1 saṃgrāmasārabhūtaṃ ca śāstrajñam anuvāsi cet /
Gheraṇḍasaṃhitā
GherS, 3, 100.1 bahunā kim ihoktena sāraṃ vacmi ca caṇḍa te /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 88.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre prathamo 'dhyāyaḥ / //
GokPurS, 3, 27.1 rudrājñayā sārabhūtaṃ sarvaṃ tatrāgataṃ hy abhūt /
GokPurS, 7, 3.1 vedeṣu sārabhūtatvāt sāvitrīty api kathyate /
GokPurS, 7, 87.1 iti śrīskānde mahāpurāṇe gokarṇakhaṇḍe gokarṇamāhātmye sāroddhāre saptamo 'dhyāyaḥ / //
GokPurS, 12, 106.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre dvādaśo 'dhyāyaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 2.0 abhraṃ abhrakaṃ vaṅgaṃ ahiḥ nāgaṃ sāraṃ lohaṃ ete ekaikakarṣakāḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 1.0 tāraṃ raupyaṃ mṛtaṃ mauktikaṃ muktāphalaṃ hema svarṇaṃ mṛtaṃ sāro mṛtalohaḥ ete pratyekabhāgikāḥ //
Haribhaktivilāsa
HBhVil, 1, 132.1 sarvavedāntasārārthaṃ saṃsārārṇavatāraṇaḥ /
HBhVil, 1, 141.2 sarvavedarahasyebhyaḥ sāra eṣa samuddhṛtaḥ //
HBhVil, 2, 189.1 prāyaḥ prapañcasārādāv ukto 'yaṃ tāntriko vidhiḥ /
HBhVil, 5, 183.2 lāvaṇyasārasamudāyavinirmitāṅgasaundaryanirjitamanobhavadehakāntim //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 36.1 tebhyaś catuṣkam ādāya sārabhūtaṃ bravīmy aham /
HYP, Tṛtīya upadeshaḥ, 49.2 candrāt sravati yaḥ sāraḥ sā syād amaravāruṇī //
HYP, Tṛtīya upadeshaḥ, 52.2 candrāt sāraḥ sravati vapuṣas tena mṛtyur narāṇāṃ tad badhnīyāt sukaraṇam atho nānyathā kāyasiddhiḥ //
Janmamaraṇavicāra
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 64.1 dhārayanti tathāsthīni majjāntaḥsārasaṃśrayā /
Kokilasaṃdeśa
KokSam, 2, 19.1 sā netrāṇāmamṛtagulikā sṛṣṭisāro vidhātuḥ saundaryendoḥ prathamakalikā dīpikā bhūtadhātryāḥ /
KokSam, 2, 24.1 ukteṣveva prasajati punarnavyalāvaṇyasāreṣv aṅgeṣvasyā mama kathayato hanta vācāṃ pravṛttiḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 11.2, 5.0 kasmin sāre khalve //
MuA zu RHT, 3, 11.2, 6.0 sārasya tīkṣṇajātasyāyaṃ sārastasminnevaṃvidhe //
MuA zu RHT, 3, 11.2, 6.0 sārasya tīkṣṇajātasyāyaṃ sārastasminnevaṃvidhe //
MuA zu RHT, 3, 11.2, 7.1 sāre viśeṣaḥ /
MuA zu RHT, 4, 9.2, 2.0 ghanas tṛṇasāravikārakaiḥ svinnaḥ tṛṇameva sāro yeṣāṃ te tṛṇasārāḥ teṣāṃ ye vikārakā viśeṣās tair auṣadhaiḥ sūryāvartakādibhiḥ kṛtvā svinnau vahnau dhmāto ghanaḥ satvaṃ muñcati sattvapātaṃ vidadhāti //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 7.2, 2.0 mākṣikasatvena vinā svarṇamākṣikasāram antareṇa hema kanakaṃ vā tāraṃ rūpyaṃ na dravati //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 9, 4.2, 3.0 tathā eṣāṃ satvāni sārāṇi rasāyanāni jarāvyādhināśanāni syuriti //
MuA zu RHT, 9, 6.2, 1.0 śikhiśaśinau svarṇatārakau sāralohākhyau sāralohasaṃjñakāvityarthaḥ //
MuA zu RHT, 9, 6.2, 3.0 tāmrāratīkṣṇakāntābhrasatvalohānīti tāmraṃ nepālakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ lohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ //
MuA zu RHT, 9, 6.2, 3.0 tāmrāratīkṣṇakāntābhrasatvalohānīti tāmraṃ nepālakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ lohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 10.2, 2.0 sakṣārāmlairvaikrāntakaṃ svinnaṃ dolābhidhānena sveditaṃ kuryāt tat svinnaṃ vaikrāntaṃ haṭhāt prābalyāt dhmātaṃ sat dravati sāraṃ muñcati drutamātraṃ satvanirgamamātrameva śudhyati pūrvasaṃbandhāt dravati //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
MuA zu RHT, 10, 3.2, 7.0 kena svasatvena svīyasāreṇeti //
MuA zu RHT, 10, 5.2, 5.0 sphuliṅgakākāraṃ vahnikaṇanibhaṃ satvaṃ sāraṃ muñcati //
MuA zu RHT, 10, 6.2, 3.0 punastena satvena saha ghanasatvamabhrasāraṃ nirvyūḍhaṃ nirvāhitaṃ sat tenobhayasatvasaṃyogena rasaḥ sūto bandhamupayāti bandhanamāpnoti //
MuA zu RHT, 10, 8.2, 2.0 mākṣikasatvaṃ tāpyasāraṃ hitvā tyaktvā anyeṣāṃ rasoparasānāṃ śaktiḥ sāmarthyaṃ nāsti //
MuA zu RHT, 10, 17.2, 2.0 cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 7.0 ca punarabhrasatvaṃ abhrakātsāraṃ saṃdravati //
MuA zu RHT, 10, 17.2, 8.0 tathaivoktavidhānena sarvāṇi samastāni satvāni sārāṇi patanti anuktānāṃ iti śeṣaḥ //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 12, 1.3, 5.0 keṣu sarvasattveṣu abhrādīnāṃ sāreṣu sattvasya kāṭhinyādvinopāyaṃ naikatāṃ yānti lohāni //
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //
MuA zu RHT, 13, 3.2, 3.0 punastīkṣṇaśulbābhrakaṃ tīkṣṇaṃ sāraṃ śulbaṃ tāmraṃ abhrakaṃ gaganam //
MuA zu RHT, 13, 4.2, 2.0 mākṣīkaṃ tāpyaṃ tīkṣṇaṃ sāraṃ tāraṃ rūpyam //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 14, 16.2, 2.0 kiṭṭaṃ lohamalaṃ puro gugguluḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati //
MuA zu RHT, 15, 1.2, 3.0 ahaṃ kaviḥ abhrakasattvādgaganasārato vimaladrutiṃ pakṣe vimalā cāsau drutiśceti vigrahaḥ //
MuA zu RHT, 15, 3.2, 2.0 drujātarabhrakasattvaṃ abhrakasatvaṃ gaganasāraṃ mūṣāyāṃ vajrasaṃjñāyāṃ drutaṃ sat rasasaṃnibhaṃ bhavati pāradabhūtam ityarthaḥ //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 6.2, 2.0 ihāsmin śāstre sattve gaganasāre jāte sāṅgatayā gaganadrutiḥ bhavatītyadhyāhāryam //
MuA zu RHT, 15, 6.2, 4.0 punaḥ prathamādau sattvaṃ abhrasāraṃ nipātya tasmindrute sattve vahninā dravarūpe sati vāpaḥ kāryaḥ kathitauṣadhīnāṃ iti śeṣaḥ //
MuA zu RHT, 15, 9.2, 3.0 atha mūṣāgataṃ vajrasaṃjñāyāṃ sthitaṃ tīkṣṇaṃ sāraṃ vāpena nikṣepaṇena jalasadṛśaṃ jalatulyaṃ kurute karmaviditi śeṣaḥ //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 17, 8.2, 2.0 mākṣikasattvaṃ tāpyasāraṃ nāgaḥ sīsakaḥ taṃ vihāya nānyatkimapyasti krāmaṇaṃ na krāmaṇamiti bhāvaḥ //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 38.2, 3.0 punar vaikrāntetyādi vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ lohajāti tīkṣṇaṃ sāraḥ etaiśca //
MuA zu RHT, 19, 41.2, 4.0 etaiḥ kaiḥ ghanasattvakāntakāñcībhāskaratīkṣṇaiḥ abhrakasattvacumbakatāpyatāmrasārair iti //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 2.1 bhagavān paramaśivabhaṭṭārakaḥ śrutyādyaṣṭādaśavidyāḥ sarvāṇi darśanāni līlayā tattadavasthāpannaḥ praṇīya saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya //
Rasakāmadhenu
RKDh, 1, 1, 4.1 koṣṭhikā vakranālaṃ ca gomayaṃ sāram indhanam /
RKDh, 1, 1, 51.2 yāvad ghaṭasthito dravyasāro yātīha bāṣpatām //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 36.2, 4.0 sāraḥ sthirāṃśaḥ prasādabhāga iti yāvat //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
Rasasaṃketakalikā
RSK, 5, 7.2 tatsamaṃ khādiraṃ sāraṃ babbūlakvāthabhāvitam //
Rasataraṅgiṇī
RTar, 2, 32.2 sāro yo nirgataḥ so'tra sattvamityabhidhīyate //
RTar, 2, 33.2 sāraḥ sattvamiti proktaṃ rasatantravicakṣaṇaiḥ //
RTar, 4, 45.2 yāvad ghaṭasthitadravyasāro yātīha bāṣpatām //
Rasārṇavakalpa
RAK, 1, 267.2 takrasārasamaṃ kṣīraṃ gomūtraṃ dviguṇaṃ bhavet //
RAK, 1, 298.2 sārātsārataraṃ proktaṃ tava snehātprakāśitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 79.2 niṣpalāvā me śāriputra parṣat apagataphalguḥ śraddhāsāre pratiṣṭhitā //
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 19.2 tato yānyalpasārāṇi sattvāni pṛthivītale //
SkPur (Rkh), Revākhaṇḍa, 28, 85.1 jaya pārvatīśa paramārthasāra jaya viracitabhīmabhujaṅgahāra /
SkPur (Rkh), Revākhaṇḍa, 28, 87.2 jaya sukhareśa suralokasāra jaya sarvasakalanirdagdhasāra //
SkPur (Rkh), Revākhaṇḍa, 28, 87.2 jaya sukhareśa suralokasāra jaya sarvasakalanirdagdhasāra //
SkPur (Rkh), Revākhaṇḍa, 97, 160.2 gāyatrīsāramātro 'pi varaṃ vipraḥ suyantritaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 9.1 gāyatrīsāramātro 'pi tatra yaḥ kriyate japaḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 5.1 kadalīsāraniḥsāre mṛgatṛṣṇeva cañcale /
SkPur (Rkh), Revākhaṇḍa, 161, 8.3 yathāvibhavasāreṇa gandhapuṣpaiḥ samarcayet //
SkPur (Rkh), Revākhaṇḍa, 192, 73.2 gulmavṛkṣalatāvallītvaksāratṛṇajātiṣu //
SkPur (Rkh), Revākhaṇḍa, 200, 20.1 gāyatrīsāramātro 'pi varaṃ vipraḥ suyantritaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 17.2 paropakaraṇaṃ kāyādasārātsāram uddharet //
Sātvatatantra
SātT, 1, 7.3 tathāpi sāram uddhṛtya tantrarūpeṇa nārada //
SātT, 2, 63.2 vyāsād bhaviṣyati [... au2 Zeichenjh] bhagavān araṇyāṃ yogī janān prati gadiṣyati vedasāram //
SātT, 4, 67.1 tathāpi sāratas teṣāṃ lakṣaṇaṃ yad alaukikam /
SātT, 9, 56.1 sarvasārarahasyaṃ ca tantrotpatteś ca kāraṇam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 8.2 uḍḍīśāt sāram ākṛṣya mayoktaṃ tava bhaktitaḥ //
UḍḍT, 5, 9.2 adhunā sampravakṣyāmi yogānāṃ sāram uttamam //
UḍḍT, 9, 3.17 athānyatantroktaṃ vaśīkaraṇādikaṃ likhyate sāram uddhṛtya saṃkṣepād vaśīkaraṇamohane /
Yogaratnākara
YRā, Dh., 58.2 dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā //
YRā, Dh., 324.1 nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /