Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 11, 5.2 avāptasārāṇi dhanāni teṣāṃ bhraṣṭāni nānte janayanti tāpam //
Carakasaṃhitā
Ca, Vim., 8, 102.1 sārataśceti sārāṇyaṣṭau puruṣāṇāṃ balamānaviśeṣajñānārthamupadiśyante tadyathā tvagraktamāṃsamedo'sthimajjaśukrasattvānīti //
Ca, Vim., 8, 114.1 iti sārāṇyaṣṭau puruṣāṇāṃ balapramāṇaviśeṣajñānārthamupadiṣṭāni bhavanti //
Mahābhārata
MBh, 3, 112, 14.2 na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ sārāṇi naiṣām iva santi teṣām //
MBh, 3, 186, 57.1 tatas tānyalpasārāṇi sattvāni kṣudhitāni ca /
Rāmāyaṇa
Rām, Yu, 88, 3.2 kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 117.2 balapramāṇajñānārthaṃ sārāṇy uktāni dehinām //
Kūrmapurāṇa
KūPur, 2, 43, 13.1 tato yānyalpasārāṇi sattvāni pṛthivītale /
Suśrutasaṃhitā
Su, Śār., 5, 22.2 asthīni na vinaśyanti sārāṇyetāni dehinām //
Viṣṇupurāṇa
ViPur, 4, 9, 1.2 rajes tu pañca putraśatānyatulabalaparākramasārāṇyāsan //
ViPur, 6, 3, 15.1 tato yāny alpasārāṇi tāni sattvāny aśeṣataḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 19.2 anyāni girisārāṇi tattīkṣṇaṃ kāntamucyate //
Mugdhāvabodhinī
MuA zu RHT, 9, 4.2, 3.0 tathā eṣāṃ satvāni sārāṇi rasāyanāni jarāvyādhināśanāni syuriti //
MuA zu RHT, 10, 17.2, 8.0 tathaivoktavidhānena sarvāṇi samastāni satvāni sārāṇi patanti anuktānāṃ iti śeṣaḥ //
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 19.2 tato yānyalpasārāṇi sattvāni pṛthivītale //