Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Suśrutasaṃhitā
Viṣṇupurāṇa
Hitopadeśa
Kṛṣiparāśara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 5, 9.2 ubhau vā prītisāreṇa na kāmena prabādhase //
MBh, 5, 100, 2.2 ṣaṇṇāṃ rasānāṃ sāreṇa rasam ekam anuttamam //
MBh, 13, 129, 2.2 brāhmaṇā lokasāreṇa sṛṣṭā dhātrā guṇārthinā /
Rāmāyaṇa
Rām, Ay, 72, 6.1 liptā candanasāreṇa rājavastrāṇi bibhratī /
Saundarānanda
SaundĀ, 7, 46.2 dhiyā ca sāreṇa ca durbalaḥ san priyām apaśyan kimu viklavo 'ham //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 8.2 śramavyāyāmasāreṇa bhāṣitaṃ yat tvayedṛśam //
BKŚS, 10, 152.1 urasā stanasāreṇa sā madīyam uras tataḥ /
BKŚS, 18, 610.1 tataḥ sumerusāreṇa ratnakāñcanarāśinā /
BKŚS, 20, 221.2 saṃbhāvitasvasāreṇa mayāsāv iti bhartsitaḥ //
BKŚS, 22, 41.2 na vināmbhodhisāreṇa praveṣṭā dhanarāśinā //
BKŚS, 23, 57.2 yo 'haṃ trailokyasāreṇa paṇena paṇavān iti //
Daśakumāracarita
DKCar, 1, 3, 4.1 kanyāsāreṇa niyukto mānapālo nāma vīraketumantrī mānadhanaś caturaṅgabalasamanvito 'nyatra racitaśibirastaṃ nijanāthāvamānakhinnamānaso 'ntarbibheda iti //
Kāmasūtra
KāSū, 4, 2, 37.1 ātmanaḥ sāreṇa vālaṃkāraṃ tadīyam ātmīyaṃ vā bibhṛyāt //
Suśrutasaṃhitā
Su, Utt., 26, 20.1 śiro madhūkasāreṇa snigdhaṃ cāpi virecayet /
Su, Utt., 42, 99.1 saha dāḍimasāreṇa vartiḥ kāryā bhiṣagjitā /
Viṣṇupurāṇa
ViPur, 5, 16, 6.1 kimanenālpasāreṇa heṣitāṭopakāriṇā /
Hitopadeśa
Hitop, 1, 92.2 mahatāpy arthasāreṇa yo viśvasiti śatruṣu /
Kṛṣiparāśara
KṛṣiPar, 1, 111.2 vinā sāreṇa yaddhānyaṃ vardhate phalavarjitam //
Rasaratnasamuccaya
RRS, 2, 83.2 kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /
RRS, 5, 167.2 gotakrapiṣṭarajanīsāreṇa saha pāyayet //
RRS, 13, 90.1 jvaraṃ madhukasāreṇa pañcakolena sarvajam /
RRS, 16, 97.2 kapitthasāreṇa samaṃ pragṛhya dadīta cūrṇaṃ niśi tīvrapittaiḥ //
Rasendracintāmaṇi
RCint, 4, 13.2 bhṛṅgāmalakasāreṇa haridrāyā rasena ca //
Rasendracūḍāmaṇi
RCūM, 14, 143.1 gotakrapiṣṭarajanīsāreṇa saha pāyayet /
Rasārṇava
RArṇ, 7, 10.2 kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /
RArṇ, 7, 89.2 kadalīkandasāreṇa vandhyākośātakīrasaiḥ //
RArṇ, 11, 109.2 śākapallavasāreṇa viṣṇukrāntārasena ca //
RArṇ, 15, 9.2 bhūmyāmalakasāreṇa vasuhaṭṭarasena ca //
RArṇ, 18, 17.2 bhṛṅgāmalakasāreṇa haridrāyā rasena ca //
Tantrāloka
TĀ, 16, 45.1 sthitaṃ taddevatācakraṃ tena sāreṇa tarpayet /
Ānandakanda
ĀK, 1, 5, 17.2 śākapallavasāreṇa viṣṇukrāntārasena ca //
ĀK, 1, 9, 87.2 musalīkandasāreṇa bhāvanīyaṃ trisaptadhā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 19.1 yena parvatasāreṇa bhidyante śuṣkakāṣṭhavat /
Mugdhāvabodhinī
MuA zu RHT, 10, 3.2, 7.0 kena svasatvena svīyasāreṇeti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 161, 8.3 yathāvibhavasāreṇa gandhapuṣpaiḥ samarcayet //