Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Rājanighaṇṭu
Skandapurāṇa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
Carakasaṃhitā
Ca, Sū., 27, 52.1 kapotaśukasāraṅgāś ciraṭīkaṅkuyaṣṭikāḥ /
Mahābhārata
MBh, 7, 22, 15.2 ākrīḍanto vahanti sma sāraṅgaśabalā hayāḥ //
MBh, 8, 27, 97.1 sāraṅga iva gharmārtaḥ kāmaṃ vilapa śuṣya ca /
MBh, 12, 171, 61.1 piṅgalā kuraraḥ sarpaḥ sāraṅgānveṣaṇaṃ vane /
MBh, 13, 17, 109.2 sāraṅgo navacakrāṅgaḥ ketumālī sabhāvanaḥ //
Rāmāyaṇa
Rām, Ay, 57, 12.2 tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ //
Rām, Ay, 57, 13.2 ābabhau mattasāraṅgas toyarāśir ivācalaḥ //
Rām, Ki, 29, 13.2 vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt //
Saundarānanda
SaundĀ, 7, 33.2 dhīmattaraṃ yatra rathītaraṃ sa sāraṅgajuṣṭaṃ janayāṃbabhūva //
Amarakośa
AKośa, 2, 237.2 dārvāghāṭo 'tha sāraṅgaḥ stokakaścātakaḥ samāḥ //
Amaruśataka
AmaruŚ, 1, 71.2 iti sarabhasaṃ mānāṭopād udīrya vacastayā ramaṇapadavī sāraṅgākṣyā saśaṅkitamīkṣitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 35.1 jīvañjīvakasāraṅgasārasapriyavādinām /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 181.2 rasanmayūrasāraṅgameghamaṇḍūkamaṇḍale //
BKŚS, 8, 34.2 tau vā śāmbarasāraṅgau putrau kuśalināv iti //
Kāvyālaṃkāra
KāvyAl, 2, 54.2 śuneva sāraṅgakulaṃ tvayā bhinnaṃ dviṣāṃ balam //
Liṅgapurāṇa
LiPur, 1, 18, 19.1 sanatkumārasāraṅgamāraṇāya mahātmane /
LiPur, 1, 18, 37.2 sāraṅgāya namastubhyaṃ rājahaṃsāya te namaḥ //
LiPur, 1, 65, 134.2 sāraṅgo bhūtacakrāṅkaḥ ketumālī suvedhakaḥ //
LiPur, 1, 92, 25.1 sāraṅgaiḥ kvacidupaśobhitapradeśaṃ pracchannaṃ kusumacayaiḥ kvacidvicitraiḥ /
Matsyapurāṇa
MPur, 118, 56.1 urabhrāṃśca tathā meṣānsāraṅgānatha kūkurān /
Suśrutasaṃhitā
Su, Sū., 46, 59.1 lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakutittirikuruvāhakayavālakaprabhṛtayas tryāhalā viṣkirāḥ //
Su, Sū., 46, 333.1 lāvatittirisāraṅgakuraṅgaiṇakapiñjalāḥ /
Su, Utt., 65, 38.2 yathā māṃsavarge eṇahariṇādayo lāvatittirisāraṅgāśca pradhānānīti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 10.1 nivṛttyācārabhedāddhi yoginas trividhā bhavanti sāraṅgā ekārthyā visaragāś ceti /
VaikhDhS, 1, 10.2 anirodhakā nirodhakā mārgagā vimārgagāś ceti caturvidhāḥ sāraṅgā /
VaikhDhS, 1, 10.5 tatra sāraṅgāḥ sāraṃ kṣetrajñas taṃ gacchantīti sāraṅgāḥ /
VaikhDhS, 1, 10.5 tatra sāraṅgāḥ sāraṃ kṣetrajñas taṃ gacchantīti sāraṅgāḥ /
Viṣṇupurāṇa
ViPur, 5, 6, 44.1 unmattaśikhisāraṅge tasminkāle mahāvane /
Śatakatraya
ŚTr, 3, 109.1 śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ sāraṅgāḥ suhṛdo nanu kṣitiruhāṃ vṛttiḥ phalaiḥ komalaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 357.1 sāraṅgaḥ khañjanaścaiva meghavṛttistu cātakaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 27.2 bāhavo lokapālānāṃ sāraṅgāṇāṃ padāmbujam //
BhāgPur, 1, 18, 7.1 nānudveṣṭi kaliṃ samrāṭ sāraṅga iva sārabhuk /
Bhāratamañjarī
BhāMañj, 1, 1260.1 ramamāṇastayā tatra trastasāraṅganetrayā /
BhāMañj, 7, 157.2 turaṅgaiḥ kṛttasāraṅgairbhinnakumbhaiśca kumbhibhiḥ //
Garuḍapurāṇa
GarPur, 1, 28, 2.1 śaṅkhapadmanidhī caiva sāraṅgaḥ śarabhaḥ śriyā /
Hitopadeśa
Hitop, 2, 23.3 iti vitrastasāraṅganetrayā ko na vañcitaḥ //
Kathāsaritsāgara
KSS, 1, 8, 22.2 nikhilāḥ khalu sāraṅgavarāhamahiṣādayaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 69.2 puṇyahīnā na vindanti sāraṅgāś ca yathā jalam //
Maṇimāhātmya
MaṇiMāh, 1, 35.1 sāraṅgākṣisamo mahādyutidharo mattebhanetrākṛtiḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 49.1 kakuvāg atha sāraṅgaḥ śākhiśṛṅgaśca cittalaḥ /
RājNigh, Siṃhādivarga, 151.2 cātakastokakaḥ so 'pi sāraṅgo meghajīvanaḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 62.2 sāraṅgaścātake raṅkau śaṅkho vāribhave nakhe //
Skandapurāṇa
SkPur, 13, 98.1 tasyācalendrasya darīṣvatīva vicitrasāraṅgakulākulāsu /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 94.1 nādo'ntaraṅgasāraṅgabandhane vāgurāyate /
Kokilasaṃdeśa
KokSam, 2, 55.2 pratyudyāntīṃ tvaritamabalāṃ śliṣyate bhāgyasīmne sāraṅgākṣi spṛhayati mano hanta cakrākhyayūne //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 26.2 sāraṅgair mallakaiścaiva dvipadaiśca catuṣpadaiḥ //