Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Nibandhasaṃgraha
Rasaratnākara
Rasendracintāmaṇi
Ānandakanda
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 1, 90.2 adhobhāgordhvabhāgeṣu nirūheṣvanuvāsane //
Ca, Sū., 2, 14.1 ata evauṣadhagaṇāt saṃkalpyamanuvāsanam /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 16, 23.1 abhyaṅgotsādanaiḥ snānairnirūhaiḥ sānuvāsanaiḥ /
Ca, Sū., 16, 24.2 tailaṃ madhurakaiḥ siddham athavāpyanuvāsanam //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Vim., 2, 13.7 vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyagiti //
Ca, Vim., 7, 24.1 anuvāsayeccainamanuvāsanakāle //
Ca, Vim., 7, 26.6 tataścainamanuvāsayedanuvāsanakāle /
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 150.1 ataḥ param anuvāsanadravyāṇyanuvyākhyāsyāmaḥ /
Ca, Vim., 8, 150.2 anuvāsanaṃ tu sneha eva /
Ca, Śār., 8, 4.2 saṃśuddhau cāsthāpanānuvāsanābhyām upācared upācarecca madhurauṣadhasaṃskṛtābhyāṃ ghṛtakṣīrābhyāṃ puruṣaṃ striyaṃ tu tailamāṣābhyām //
Ca, Śār., 8, 22.1 vyādhīṃścāsyā mṛdumadhuraśiśirasukhasukumāraprāyair auṣadhāhāropacārair upacaret na cāsyā vamanavirecanaśirovirecanāni prayojayet na raktamavasecayet sarvakālaṃ ca nāsthāpanamanuvāsanaṃ vā kuryād anyatrātyayikād vyādheḥ /
Ca, Śār., 8, 29.1 yasyāḥ punarudāvartavibandhaḥ syādaṣṭame māse na cānuvāsanasādhyaṃ manyeta tatastasyās tadvikārapraśamanam upakalpayennirūham /
Ca, Śār., 8, 29.5 nyubjāṃ tvenām āsthāpanānuvāsanābhyām upacaret //
Ca, Śār., 8, 56.1 teṣāṃ tu trayāṇāmapi kṣīradoṣāṇāṃ prativiśeṣam abhisamīkṣya yathāsvaṃ yathādoṣaṃ ca vamanavirecanāsthāpanānuvāsanāni vibhajya kṛtāni praśamanāya bhavanti /
Ca, Cik., 3, 173.1 rūkṣabaddhapurīṣāya pradadyādanuvāsanam /
Ca, Cik., 3, 240.1 prayojayejjvaraharānnirūhān sānuvāsanān /
Ca, Cik., 3, 252.2 madanaiśca śṛtaḥ sneho jvaraghnamanuvāsanam //
Ca, Cik., 3, 293.2 vātapradhānaṃ sarpirbhirbastibhiḥ sānuvāsanaiḥ //
Ca, Cik., 3, 317.1 asthimajjagate deyā nirūhāḥ sānuvāsanāḥ /
Ca, Cik., 5, 22.1 bhojanābhyañjanaiḥ pānairnirūhaiḥ sānuvāsanaiḥ /
Ca, Cik., 5, 26.1 punaḥ punaḥ snehapānaṃ nirūhāḥ sānuvāsanāḥ /
Ca, Cik., 5, 101.1 tasmādabhīkṣṇaśo gulmā nirūhaiḥ sānuvāsanaiḥ /
Ca, Cik., 5, 103.1 tāni mārutaje gulme pānābhyaṅgānuvāsanaiḥ /
Ca, Cik., 5, 182.2 atipravṛtte rudhire satiktenānuvāsanam //
Ca, Cik., 2, 4, 9.1 pūrvaṃ śuddhaśarīrāṇāṃ nirūhaiḥ sānuvāsanaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 3.2 viśeṣān medyapiśitarasatailānuvāsanam //
AHS, Śār., 1, 67.2 bahusnehā yavāgūr vā pūrvoktaṃ cānuvāsanam //
AHS, Śār., 1, 89.1 tailaṃ siddhaṃ hitaṃ pāyau yonyāṃ vāpyanuvāsanam /
AHS, Cikitsitasthāna, 1, 118.2 dīptāgner baddhaśakṛtaḥ prayuñjītānuvāsanam //
AHS, Cikitsitasthāna, 1, 124.2 jvare 'nuvāsanaṃ dadyād yathāsnehaṃ yathāmalam //
AHS, Cikitsitasthāna, 8, 89.1 vilomavātāḥ śūlārtās teṣviṣṭam anuvāsanam /
AHS, Cikitsitasthāna, 8, 91.1 arśasāṃ mūḍhavātānāṃ tacchreṣṭham anuvāsanam /
AHS, Cikitsitasthāna, 8, 93.1 utthānaṃ bahuśo yacca jayet taccānuvāsanāt /
AHS, Cikitsitasthāna, 8, 130.1 kṣīradviguṇitaḥ pakvo deyaḥ sneho 'nuvāsanam /
AHS, Cikitsitasthāna, 9, 45.1 pānānuvāsanābhyaṅgaprayuktaṃ tailam ekataḥ /
AHS, Cikitsitasthāna, 9, 52.1 madhurāmlaiḥ śṛtaṃ tailaṃ ghṛtaṃ vāpyanuvāsanam /
AHS, Cikitsitasthāna, 9, 98.2 prapauṇḍarīkasiddhena sarpiṣā cānuvāsanam //
AHS, Cikitsitasthāna, 13, 48.1 yāyād vardhma na cecchāntiṃ sneharekānuvāsanaiḥ /
AHS, Cikitsitasthāna, 14, 6.1 punaḥ punaḥ snehapānaṃ nirūhāḥ sānuvāsanāḥ /
AHS, Cikitsitasthāna, 14, 8.1 tasmād abhīkṣṇaśo gulmā nirūhaiḥ sānuvāsanaiḥ /
AHS, Cikitsitasthāna, 15, 99.2 satailalavaṇaṃ dadyān nirūhaṃ sānuvāsanam //
AHS, Cikitsitasthāna, 16, 55.2 yāpanān kṣīravastīṃśca śīlayet sānuvāsanān //
AHS, Cikitsitasthāna, 21, 3.1 pāyasaiḥ kṛsaraiḥ sāmlalavaṇaiḥ sānuvāsanaiḥ /
AHS, Cikitsitasthāna, 21, 29.2 sekābhyaṅgāvagāhānnapānanasyānuvāsanaiḥ //
AHS, Cikitsitasthāna, 22, 55.2 kāle 'nuvāsanaṃ tailair madhurauṣadhasādhitaiḥ //
AHS, Cikitsitasthāna, 22, 64.1 yāpanā vastayaḥ prāyo madhurāḥ sānuvāsanāḥ /
AHS, Kalpasiddhisthāna, 3, 13.1 abhyaṅgasvedavartyādi sanirūhānuvāsanam /
AHS, Kalpasiddhisthāna, 3, 38.2 picchāvastiṃ suśītaṃ vā ghṛtamaṇḍānuvāsanam //
AHS, Kalpasiddhisthāna, 4, 57.2 anuvāsanam ityetat sarvavātavikāranut //
AHS, Kalpasiddhisthāna, 4, 62.1 rajaḥśukrāmayaharaṃ putrīyaṃ cānuvāsanam /
AHS, Kalpasiddhisthāna, 4, 66.1 ānāham aśmarīṃ cāśu hanyāt tad anuvāsanam /
AHS, Kalpasiddhisthāna, 5, 10.1 saralāmaradārubhyāṃ sādhitaṃ cānuvāsanam /
AHS, Kalpasiddhisthāna, 5, 39.2 śyāmābilvādisiddhaiśca nirūhaiḥ sānuvāsanaiḥ //
AHS, Kalpasiddhisthāna, 5, 42.2 tatsiddhatailo deyaḥ syān nirūhaḥ sānuvāsanaḥ //
AHS, Utt., 13, 62.2 vātapīnasavaccātra nirūhaṃ sānuvāsanam //
AHS, Utt., 40, 7.1 atha snigdhaviśuddhānāṃ nirūhān sānuvāsanān /
Suśrutasaṃhitā
Su, Cik., 3, 54.2 ghṛtapānaṃ hitaṃ nasyaṃ praśākhāsvanuvāsanam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta //
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 16, 30.2 kāryamāsthāpanaṃ kṣipraṃ tathaivāpyanuvāsanam //
Su, Cik., 31, 3.2 sneho hi pānānuvāsanamastiṣkaśirovastyuttarabastinasyakarṇapūraṇagātrābhyaṅgabhojaneṣūpayojyaḥ //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 35, 18.5 yathāpramāṇaguṇavihitaḥ snehabastivikalpo 'nuvāsanaḥ pādāvakṛṣṭaḥ /
Su, Cik., 35, 18.6 anuvasann api na duṣyatyanudivasaṃ vā dīyata ityanuvāsanaḥ /
Su, Cik., 35, 23.1 asādhyatā vikārāṇāṃ syādeṣāmanuvāsanāt /
Su, Cik., 36, 35.2 tatra tīkṣṇataro bastirhitaṃ cāpyanuvāsanam //
Su, Cik., 36, 40.1 pravāhikā bhavettīkṣṇānnirūhāt sānuvāsanāt /
Su, Cik., 36, 41.2 sarpirmadhurakaiḥ siddhaṃ tailaṃ cāpyanuvāsanam //
Su, Cik., 36, 42.1 atitīkṣṇo nirūho vā savāte cānuvāsanaḥ /
Su, Cik., 36, 42.2 hṛdayasyopasaraṇaṃ kurute vā savāte cānuvāsanaḥ //
Su, Cik., 37, 3.2 kṛtānnāyānuvāsyāya samyagdeyo 'nuvāsanaḥ //
Su, Cik., 37, 25.2 taccānuvāsane deyaṃ śukrāgnibalavardhanam //
Su, Cik., 37, 42.2 pramehaśarkarārśāṃsi hanyādāśvanuvāsanaiḥ //
Su, Cik., 37, 44.1 rūkṣasya bahuvātasya dvau trīnapyanuvāsanān /
Su, Cik., 37, 49.2 nare rātrau tu dātavyaṃ kāle coṣṇe 'nuvāsanam //
Su, Cik., 37, 64.1 yasyānuvāsano dattaḥ sakṛdanvakṣamāvrajet /
Su, Cik., 37, 66.1 viṣṭabdhānilaviṇmūtraḥ snehahīne 'nuvāsane /
Su, Cik., 37, 90.2 tīkṣṇaṃ tīkṣṇauṣadhair eva siddhaṃ cāpyanuvāsanam //
Su, Cik., 37, 94.2 tatrāsthāpanamevāśu prayojyaṃ sānuvāsanam //
Su, Cik., 37, 123.1 anuvāsanasiddhiṃ ca vīkṣya karma prayojayet /
Su, Cik., 38, 16.1 rasaudanastena śastastadahaścānuvāsanam /
Su, Utt., 17, 77.2 snehasvedau hitau tatra hitaṃ cāpyanuvāsanam //
Su, Utt., 26, 17.1 bhojanaṃ jāṅgalarasaiḥ sarpiṣā cānuvāsanam /
Su, Utt., 39, 128.2 kaṭīpṛṣṭhagrahārtasya dīptāgneranuvāsanam //
Su, Utt., 39, 309.1 avekṣya doṣaṃ prāṇaṃ ca yathāsvaṃ cānuvāsanāḥ /
Su, Utt., 39, 312.2 jvaradāhāpahaṃ teṣu siddhaṃ caivānuvāsanam //
Su, Utt., 39, 314.1 kaphaghnaireva saṃsiddhā dravyaiścāpyanuvāsanāḥ /
Su, Utt., 39, 315.1 saṃsṛṣṭaireva saṃsṛṣṭā dravyaiścāpyanuvāsanāḥ /
Su, Utt., 40, 107.2 kāryamāsthāpanaṃ kṣipraṃ tathā caivānuvāsanam //
Su, Utt., 40, 108.2 madhurāmlaiḥ śṛtaṃ tailaṃ sarpirvāpyanuvāsanam //
Su, Utt., 40, 109.2 tasya pittaharāḥ sekāstatsiddhāścānuvāsanāḥ //
Su, Utt., 40, 144.1 kṣīreṇa cāsthāpanamagryamuktaṃ tailena yuñjyādanuvāsanaṃ ca /
Su, Utt., 40, 151.2 madhurauṣadhasiddhaṃ ca hitaṃ tasyānuvāsanam //
Su, Utt., 42, 16.2 upācaredyathākālaṃ nirūhaiḥ sānuvāsanaiḥ //
Su, Utt., 42, 22.2 vipakvamekataḥ śastaṃ vātagulme 'nuvāsanam //
Su, Utt., 45, 39.1 kṣīreṇa cāsthāpanamagryamuktaṃ hitaṃ ghṛtaṃ cāpyanuvāsanārtham /
Su, Utt., 50, 30.2 sadāgatāvūrdhvagate 'nuvāsanaṃ vadanti kecicca hitāya hikkinām //
Su, Utt., 52, 27.1 virecanaṃ snaihikamatra coktamāsthāpanaṃ cāpyanuvāsanaṃ ca /
Su, Utt., 59, 18.2 tailaṃ ghṛtaṃ vā tat peyaṃ tena vāpyanuvāsanam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 17.2, 1.0 āsthāpanānuvāsane vardhamānaśarīradhātūnāṃ tannirvṛttau vardhamānaśarīradhātūnāṃ vikāraparimāṇaṃ nirdiśannāha ityāha dṛśyata sthāpakamaprāptaprāpakaṃ prāktanaślokābhihitaguṇāguṇopapattiṃ deye //
Rasaratnākara
RRĀ, V.kh., 11, 2.2 nirodhanaṃ niyāmaśca dīpanaṃ cānuvāsanam //
Rasendracintāmaṇi
RCint, 3, 3.2 mardanamūrchanotthāpanasvedanapātanabodhananiyamanasaṃdīpanānuvāsanagaganādigrāsapramāṇacāraṇagarbhadrutibāhyadrutiyogajāraṇarañjanasāraṇakrāmaṇavedhanabhakṣaṇāni //
Ānandakanda
ĀK, 1, 4, 4.1 dīpanaṃ cāṣṭamaṃ devi navamaṃ cānuvāsanam /
ĀK, 1, 4, 65.2 athānuvāsanaṃ karma mṛtpātre dīpitaṃ rasam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 11.0 nirūhānuvāsanaśuddhānāṃ vṛṣyaprayogāḥ phaladā bhavantīti nirūhānuvāsanābhidhānam //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 11.0 nirūhānuvāsanaśuddhānāṃ vṛṣyaprayogāḥ phaladā bhavantīti nirūhānuvāsanābhidhānam //