Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 603.1 duryodhanasya dayitaṃ sārathiṃ helayaiva saḥ /
BhāMañj, 1, 684.1 sāratheratha caryāsu sajjo bhava suśikṣitaḥ /
BhāMañj, 5, 212.1 sārathiryasya bhagavānsvayaṃ kaiṭabhasūdanaḥ /
BhāMañj, 5, 667.2 yoddhāhaṃ sārathiḥ kṛṣṇo gāṇḍīvaṃ dhanurūrjitam //
BhāMañj, 6, 32.2 sarvasenāśrayaḥ śrīmānvijayo 'cyutasārathiḥ //
BhāMañj, 6, 224.2 tamabhyadhāvatsaṃrabdhaḥ śvetāśvo 'cyutasārathiḥ //
BhāMañj, 6, 252.1 tasminsārathinā nīte rathenākulaketunā /
BhāMañj, 6, 334.2 cakāra kurusenānāṃ saṃhāraṃ harisārathiḥ //
BhāMañj, 6, 367.1 sa hatvā sārathiṃ bāṇaistūrṇaṃ śantanujanmanaḥ /
BhāMañj, 7, 204.1 rathaṃ jaghāna hārdikyaḥ sārathiṃ tasya gautamaḥ /
BhāMañj, 7, 213.1 rathaṃ dauḥśāsaneḥ sāśvaṃ sa niṣpiṣya sasārathim /
BhāMañj, 7, 279.1 tato jayadrathākāṅkṣī tūrṇamacyutasārathiḥ /
BhāMañj, 7, 304.2 avāritagatir vīro viveśācyutasārathiḥ //
BhāMañj, 7, 346.2 cakre suyodhanaṃ chinnarathasārathikārmukam //
BhāMañj, 7, 538.1 jayadratho 'pi vijayaṃ vilokyācyutasārathim /
BhāMañj, 8, 30.2 etāvadadhikaṃ kṛṣṇo yadanargho 'sya sārathiḥ //
BhāMañj, 8, 31.2 tena sārathinā jiṣṇuṃ vijetumahamutsahe //
BhāMañj, 8, 38.1 arjunādadhikaḥ kṛṣṇaḥ sārathirvihitaḥ paraiḥ /
BhāMañj, 8, 42.1 uvāca devānsaṃnaddhaḥ sārathiḥ kalpyatāṃ mama /
BhāMañj, 8, 50.1 yuyutsuṃ karṇamālokya dhanvinaṃ śalyasārathim /
BhāMañj, 8, 93.1 athādṛśyata śubhrāśvo jiṣṇuracyutasārathiḥ /
BhāMañj, 11, 76.1 abhidrute bhīmasene drauṇiṃ nakulasārathau /