Occurrences

Gautamadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī

Gautamadharmasūtra
GautDhS, 2, 1, 18.1 anyatra vyaśvasārathyāyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣādhirūḍhadūtagobrāhmaṇavādibhyaḥ //
Mahābhārata
MBh, 1, 2, 169.2 sārathye viniyogaśca madrarājasya dhīmataḥ /
MBh, 1, 14, 21.3 ādityarathamadhyāste sārathyaṃ samakalpayat /
MBh, 1, 14, 21.6 sārathye kalpayāmāsa prīyamāṇastamonudaḥ /
MBh, 1, 20, 15.42 kariṣyati ca sārathyaṃ tejaścāsya hariṣyati /
MBh, 1, 20, 15.47 aruṇaśca yathaivāsya sārathyam akarot prabhuḥ /
MBh, 3, 20, 3.1 āyuṣmann upadeśas tu sārathye vartatāṃ smṛtaḥ /
MBh, 3, 48, 15.2 sārathye phalgunasyājau tathetyāha ca tān hariḥ //
MBh, 3, 57, 23.2 bhṛtiṃ copayayau tasya sārathyena mahīpate //
MBh, 3, 72, 12.2 ṛtuparṇena sārathye bhojane ca vṛtaḥ svayam //
MBh, 3, 168, 18.2 sārathyaṃ devarājasya tatrāpi kṛtavān aham //
MBh, 3, 202, 23.2 dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayed dhruvam //
MBh, 4, 35, 4.2 tena nāsti samaḥ sūto yo 'sya sārathyam ācaret //
MBh, 4, 35, 6.1 sā sārathyaṃ mama bhrātuḥ kuru sādhu bṛhannaḍe /
MBh, 4, 35, 14.2 kā śaktir mama sārathyaṃ kartuṃ saṃgrāmamūrdhani //
MBh, 4, 35, 15.2 tat kariṣyāmi bhadraṃ te sārathyaṃ tu kuto mayi //
MBh, 4, 35, 20.2 dhvajaṃ ca siṃham ucchritya sārathye samakalpayat //
MBh, 4, 36, 22.1 aham apyatra sairandhryā stutaḥ sārathyakarmaṇi /
MBh, 4, 40, 16.2 śikṣito hyasmi sārathye tīrthataḥ puruṣarṣabha //
MBh, 4, 40, 17.2 tathā māṃ viddhi sārathye śikṣitaṃ narapuṃgava //
MBh, 5, 7, 34.1 sārathyaṃ tu tvayā kāryam iti me mānasaṃ sadā /
MBh, 5, 7, 35.3 sārathyaṃ te kariṣyāmi kāmaḥ saṃpadyatāṃ tava //
MBh, 5, 8, 26.3 karṇasya bhavatā kāryaṃ sārathyaṃ nātra saṃśayaḥ //
MBh, 5, 18, 23.1 bhavān karṇasya sārathyaṃ kariṣyati na saṃśayaḥ /
MBh, 5, 152, 9.1 kulīnā hayayonijñāḥ sārathye viniveśitāḥ /
MBh, 5, 159, 8.2 sārathyena vṛtaḥ pārthair iti tvaṃ na bibheṣi ca //
MBh, 5, 159, 10.2 kariṣye yudhyamānasya sārathyaṃ viditātmanaḥ //
MBh, 5, 180, 9.1 sārathyaṃ kṛtavāṃstatra yuyutsor akṛtavraṇaḥ /
MBh, 7, 56, 40.3 yasya tvaṃ puruṣavyāghra sārathyam upajagmivān //
MBh, 7, 122, 51.2 tayor nṛvarayo rājan sārathyaṃ dārukasya ca //
MBh, 8, 5, 101.2 vaikartanasya sārathye tan mamācakṣva saṃjaya //
MBh, 8, 22, 50.2 sārathyaṃ yadi me kuryād dhruvas te vijayo bhavet //
MBh, 8, 23, 4.2 sārathyaṃ rathināṃ śreṣṭha sumanāḥ kartum arhasi //
MBh, 8, 23, 21.2 yan māṃ bravīṣi visrabdhaṃ sārathyaṃ kriyatām iti //
MBh, 8, 23, 29.2 kasmād yunakṣi sārathye nyūnasyādhirather nṛpa //
MBh, 8, 23, 38.2 sūtaputrasya saṃgrāme sārathyaṃ kartum utsahe //
MBh, 8, 23, 52.1 eṣa sārathyam ātiṣṭhe rādheyasya yaśasvinaḥ /
MBh, 8, 24, 105.3 sārathye tūrṇam āroha saṃyaccha paramān hayān //
MBh, 8, 24, 106.2 devāḥ prasādayāmāsuḥ sārathyāyeti naḥ śrutam //
MBh, 8, 24, 108.2 sārathye kalpito devair īśānasya mahātmanaḥ //
MBh, 8, 25, 1.3 sārathyam akarot tatra yatra rudro 'bhavad rathī //
MBh, 8, 25, 10.1 ahaṃ śakrasya sārathye yogyo mātalivat prabho /
MBh, 8, 26, 1.2 ayaṃ te karṇa sārathyaṃ madrarājaḥ kariṣyati /
MBh, 8, 69, 25.2 yadā tvaṃ yudhi pārthasya sārathyam upajagmivān //
MBh, 9, 62, 18.2 sārathyena ca vārṣṇeya bhavatā yad dhṛtā vayam //
Manusmṛti
ManuS, 10, 47.1 sūtānām aśvasārathyam ambaṣṭhānāṃ cikitsanam /
Rāmāyaṇa
Rām, Yu, 96, 3.2 darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 46.2 nanu cāsya vasanto 'pi sārathyena vikathyate //
Daśakumāracarita
DKCar, 1, 2, 17.3 manmanorathaphalāyamānaṃ bhavadāgamanamavagamya madrājyāvalambabhūtāmātyānumatyā madanakṛtasārathyena manasā bhavantamāgaccham /
Kūrmapurāṇa
KūPur, 1, 17, 15.2 sārathye kalpitaḥ pūrvaṃ prītenārkasya śaṃbhunā //
Liṅgapurāṇa
LiPur, 1, 72, 171.2 prasīda bhaktiyogena sārathyena ca sarvadā //
LiPur, 1, 72, 175.3 sārathye vāhanatve ca kalpayāmāsa vai bhavaḥ //
Viṣṇusmṛti
ViSmṛ, 16, 13.1 aśvasārathyaṃ sūtānām //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 18.1 sārathyapāraṣadasevanasakhyadautyavīrāsanānugamanastavanapraṇāmān /
Bhāratamañjarī
BhāMañj, 5, 57.2 baddhapratijñaṃ sārathye pṛthvīlābhamamanyata //
BhāMañj, 8, 34.2 yadahaṃ dīrghasaṃghābhyāṃ sārathye gaditastvayā //
BhāMañj, 8, 38.2 tvaṃ karṇādadhikastasmātsārathye mā haṭhaṃ kṛthāḥ //
BhāMañj, 8, 43.2 brahmāṇaṃ viśvakartāraṃ sārathye paryakalpayan //
BhāMañj, 8, 123.2 kaṭākṣeṇa madādhmātaḥ sārathye māṃ yadaikṣata //