Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //