Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 27, 44.1 rohiṇī kāmakālī ca sāraso raktaśīrṣakaḥ /
Ca, Indr., 12, 75.2 jīvañjīvakasiddhārthasārasapriyavādinām //
Mahābhārata
MBh, 1, 138, 11.1 ete ruvanti madhuraṃ sārasā jalacāriṇaḥ /
MBh, 1, 143, 16.18 kādambāḥ sārasā haṃsāḥ kuraryaḥ kuraraiḥ saha /
MBh, 1, 214, 17.8 ṛkṣagomāyusaṃghuṣṭaṃ haṃsasārasanāditam /
MBh, 3, 39, 18.1 haṃsakāraṇḍavodgītāḥ sārasābhirutās tathā /
MBh, 3, 107, 9.2 sārasānāṃ ca madhurair vyāhṛtaiḥ samalaṃkṛtam //
MBh, 3, 155, 66.2 rājahaṃsair upetāni sārasābhirutāni ca //
MBh, 3, 155, 76.2 sārasāḥ pratidṛśyante śailaprasravaṇeṣvapi //
MBh, 3, 246, 31.1 haṃsasārasayuktena kiṅkiṇījālamālinā /
MBh, 3, 296, 8.2 sārasānāṃ ca nirhrādam atrodakam asaṃśayam //
MBh, 3, 296, 11.1 sa dṛṣṭvā vimalaṃ toyaṃ sārasaiḥ parivāritam /
MBh, 5, 81, 25.2 sārasāḥ śatapatrāśca haṃsāśca madhusūdanam //
MBh, 5, 99, 11.2 daityadvīpaḥ sariddvīpaḥ sārasaḥ padmakesaraḥ //
MBh, 5, 141, 17.1 mayūrāḥ puṣpaśakunā haṃsāḥ sārasacātakāḥ /
MBh, 6, 2, 28.2 sārasāśca mayūrāśca vāco muñcanti dāruṇāḥ //
MBh, 7, 107, 35.2 paṅktyaḥ śaradi mattānāṃ sārasānām ivāmbare //
MBh, 12, 311, 20.1 haṃsāśca śatapatrāśca sārasāśca sahasraśaḥ /
MBh, 12, 312, 21.1 sphītāṃśca śāliyavasair haṃsasārasasevitān /
MBh, 13, 54, 11.2 cakorān vānarān haṃsān sārasāṃścakrasāhvayān //
MBh, 13, 109, 45.1 haṃsasārasayuktena vimānena sa gacchati /
MBh, 13, 110, 44.3 ārohati mahad yānaṃ haṃsasārasavāhanam //
MBh, 16, 3, 5.1 anukurvann ulūkānāṃ sārasā virutaṃ tathā /
Manusmṛti
ManuS, 5, 12.2 sārasaṃ rajjuvālaṃ ca dātyūhaṃ śukasārike //
Rāmāyaṇa
Rām, Bā, 34, 7.1 tāṃ dṛṣṭvā puṇyasalilāṃ haṃsasārasasevitām /
Rām, Ay, 44, 3.1 haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām /
Rām, Ay, 89, 3.1 vicitrapulināṃ ramyāṃ haṃsasārasasevitām /
Rām, Ār, 10, 3.1 sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ /
Rām, Ār, 10, 6.2 sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ //
Rām, Ār, 15, 16.2 śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ //
Rām, Ār, 15, 22.1 bāṣpasaṃchannasalilā rutavijñeyasārasāḥ /
Rām, Ār, 18, 5.2 salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ //
Rām, Ār, 33, 18.1 haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam /
Rām, Ār, 45, 42.2 yad antaraṃ sārasagṛdhrayor vane tad antaraṃ dāśarathes tavaiva ca //
Rām, Ār, 47, 31.1 haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm /
Rām, Ki, 13, 8.1 kāraṇḍaiḥ sārasair haṃsair vañjulair jalakukkuṭaiḥ /
Rām, Ki, 28, 1.2 sārasāravasaṃghuṣṭaṃ ramyajyotsnānulepanam //
Rām, Ki, 29, 6.2 sārasāravasaṃghuṣṭaṃ vilalāpārtayā girā //
Rām, Ki, 29, 7.1 sārasāravasaṃnādaiḥ sārasāravanādinī /
Rām, Ki, 29, 7.1 sārasāravasaṃnādaiḥ sārasāravanādinī /
Rām, Ki, 49, 8.1 tataḥ krauñcāś ca haṃsāś ca sārasāś cāpi niṣkraman /
Rām, Ki, 49, 13.1 asmāccāpi bilāddhaṃsāḥ krauñcāś ca saha sārasaiḥ /
Rām, Ki, 51, 12.2 kurarāḥ sārasāś caiva niṣpatanti patatriṇaḥ /
Rām, Su, 12, 24.2 natyūharutasaṃghuṣṭā haṃsasārasanāditāḥ //
Rām, Yu, 30, 11.2 koṇālakavighuṣṭāni sārasābhirutāni ca //
Rām, Yu, 46, 27.1 gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām /
Rām, Yu, 46, 28.2 nadīm iva ghanāpāye haṃsasārasasevitām //
Rām, Utt, 31, 19.2 sārasaiśca sadāmattaiḥ kokūjadbhiḥ samāvṛtām //
Amarakośa
AKośa, 2, 243.1 kruḍ krauñco 'tha bakaḥ kahvaḥ puṣkarāhvastu sārasaḥ /
AKośa, 2, 246.2 haṃsasya yoṣidvaraṭā sārasasya tu lakṣmaṇā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 51.2 haṃsasārasakādambabakakāraṇḍavaplavāḥ //
AHS, Śār., 6, 35.1 jīvañjīvakasāraṅgasārasapriyavādinām /
AHS, Cikitsitasthāna, 11, 10.2 sārasāsthiśvadaṃṣṭrailāvyoṣaṃ vā madhumūtravat //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 98.1 tasyādūre ca sarasīṃ kūjatkurarasārasām /
BKŚS, 18, 667.2 bhrāntamegha ivodbhrāntā vyomni sārasakanyakā //
Daśakumāracarita
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
Harṣacarita
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Kirātārjunīya
Kir, 6, 4.1 uditopalaskhalanasaṃvalitāḥ sphuṭahaṃsasārasavirāvayujaḥ /
Kir, 8, 9.1 samunnataiḥ kāśadukūlaśālibhiḥ parikvaṇatsārasapaṅktimekhalaiḥ /
Kir, 8, 31.2 vibhidyamānā visasāra sārasān udasya tīreṣu taraṅgasaṃhatiḥ //
Kir, 10, 4.2 pratiravavitato vanāni cakre mukharasam utsukahaṃsasārasāni //
Kūrmapurāṇa
KūPur, 2, 33, 12.1 kapotaṃ ṭiṭṭibhaṃ caiva śukaṃ sārasameva ca /
Liṅgapurāṇa
LiPur, 1, 63, 31.2 haṃsasārasakāraṇḍaplavāñchucirajījanat //
LiPur, 1, 92, 14.2 vināditaṃ sārasacakravākaiḥ pramattadātyūhavaraiś ca sarvataḥ //
Matsyapurāṇa
MPur, 6, 32.2 haṃsasārasakrauñcāṃś ca plavāñchucirajījanat //
MPur, 6, 36.2 sāraso rajjuvālaśca bheruṇḍaścāpi tatsutāḥ //
MPur, 89, 10.1 haṃsasārasayuktena kiṅkiṇījālamālinā /
MPur, 107, 5.2 haṃsasārasayuktena vimānena sa gacchati /
MPur, 116, 10.1 haṃsasārasasaṃghuṣṭāṃ jalajairupaśobhitām /
MPur, 161, 53.2 kāraṇḍavaiścakravākaiḥ sārasaiḥ kurarairapi //
MPur, 161, 54.2 bahuhaṃsopagītāni sārasābhirutāni ca //
Meghadūta
Megh, Pūrvameghaḥ, 33.1 dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 105.1 haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ //
Su, Utt., 39, 154.2 sārasakrauñcaśikhinaḥ kukkuṭāṃstittirāṃstathā //
Viṣṇusmṛti
ViSmṛ, 51, 29.1 kalaviṅkaplavacakravākahaṃsarajjudālasārasadātyūhaśukasārikābakabalākākokilakhañjarīṭāśane trirātram upavaset //
Yājñavalkyasmṛti
YāSmṛ, 1, 172.2 sārasaikaśaphān haṃsān sarvāṃś ca grāmavāsinaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 19.1 samuddhṛtāśeṣamṛṇālajālakaṃ vipannamīnaṃ drutabhītasārasam /
ṚtuS, Tṛtīyaḥ sargaḥ, 8.1 kāraṇḍavānanavighaṭṭitavīcimālāḥ kādambasārasakulākulatīradeśāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 43.2 sārasaiś cakravākaiś ca cakorair valgu kūjitam //
BhāgPur, 4, 9, 64.2 haṃsakāraṇḍavakulair juṣṭāś cakrāhvasārasaiḥ //
BhāgPur, 4, 24, 21.2 haṃsasārasacakrāhvakāraṇḍavanikūjitam //
Bhāratamañjarī
BhāMañj, 6, 289.1 chattrācchaphenapaṭalāṃ calaccāmarasārasām /
Garuḍapurāṇa
GarPur, 1, 70, 11.1 cakorapuṃskokilasārasānāṃ netrāvabhāsaśca bhavanti kecit /
GarPur, 1, 96, 69.2 sārasaikaśaphānhaṃsānbalākabakaṭiṭṭibhān //
GarPur, 1, 107, 37.2 haṃsasārasakrauñcānāṃ cakravākaṃ ca kukkuṭam //
GarPur, 1, 109, 9.1 vṛkṣaṃ kṣīṇaphalaṃ tyajanti vihagāḥ śuṣkaṃ saraḥ sārasā nirdravyaṃ puruṣaṃ tyajanti gaṇikā bhraṣṭaṃ nṛpaṃ mantriṇaḥ /
Hitopadeśa
Hitop, 3, 57.1 tadāhūyatāṃ sārasaḥ /
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 57.3 sārasaḥ praṇamyovāca deva durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 3, 142.2 sārasadvitīyaś citravarṇasya senāpatinā kukkuṭenāgatya veṣṭitaḥ /
Hitop, 3, 142.3 hiraṇyagarbhaḥ sārasam āha senāpate sārasa mamānurodhād ātmānaṃ kathaṃ vyāpādayasi /
Hitop, 3, 142.3 hiraṇyagarbhaḥ sārasam āha senāpate sārasa mamānurodhād ātmānaṃ kathaṃ vyāpādayasi /
Hitop, 3, 142.8 sāraso brūte deva na vaktavyam evaṃ duḥsahaṃ vacaḥ yāvac candrārkau divi tiṣṭhatas tāvad vijayatāṃ devaḥ /
Hitop, 3, 143.1 sāraso brūte śṛṇu deva /
Hitop, 3, 148.3 tadā satvaram upasṛtya sārasena svadehāntarito rājā jale kṣiptaḥ /
Hitop, 3, 148.4 atha kukkuṭanakhaprahārajarjarīkṛtenāpi sārasena kukkuṭasenā bahuśo hatā /
Hitop, 3, 148.5 paścāt sāraso 'pi bahubhiḥ pakṣibhiḥ sametya cañcuprahāreṇa vibhidya vyāpāditaḥ /
Hitop, 3, 148.7 atha rājaputrair uktaṃ tasmin rājahaṃsapakṣe puṇyavān sa sārasa eva yena svadehatyāgena svāmī rakṣitaḥ /
Hitop, 4, 57.3 siṃhaladvīpasya mahābalo nāma sāraso rājāsmanmitraṃ jambudvīpe kopaṃ janayatu /
Hitop, 4, 99.16 atrāntare jambūdvīpād āgatya śukenoktaṃ deva siṃhaladvīpasya sāraso rājā samprati jambūdvīpam ākramyāvatiṣṭhate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 3.1 viṣayavaicitryaṃ tu yathājaladharanipatajjalakaṇopajīvitvaṃ cātakānāṃ mayūrāṇām avakarāhāratvaṃ kukkuṭādīnāṃ ca kamalakiñjalkarasāsvādanaṃ madhukarasārasānām ityādi /
Rasendracintāmaṇi
RCint, 8, 90.2 haṃsasārasadātyūhacāṣakrauñcabalākikāḥ //
Rasārṇava
RArṇ, 18, 155.1 sāttvikaṃ gavyatakraṃ tu rājasaṃ sārasodbhavam /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 6.1 māṃsaṃ sārasahaṃsarātrivirahikrauñcādijaṃ śītalaṃ snigdhaṃ vātakaphāpahaṃ guru tataḥ svādu tridoṣāpaham /
RājNigh, Māṃsādivarga, 12.1 sārasahaṃsabalākāś cakrakrauñcādayo jale plavanāt /
RājNigh, Māṃsādivarga, 60.1 sārasasya tu māṃsaṃ ca madhurāmlakaṣāyakam /
RājNigh, Siṃhādivarga, 125.1 sāraso rasikaḥ kāmī nīlāṅgo bhaṇitāravaḥ /
RājNigh, Siṃhādivarga, 132.1 anye ca plavagā ye ye te sarve kṣudrasārasāḥ /
Skandapurāṇa
SkPur, 13, 84.1 vistīrṇapulinaśroṇī kūjatsārasamekhalā /
Ānandakanda
ĀK, 1, 2, 30.1 haṃsasārasakāraṇḍacakravākavirājitaiḥ /
ĀK, 1, 19, 102.2 svanūpuraravākṛṣṭasārasārāvarañjitaiḥ //
ĀK, 1, 19, 126.1 haṃsasārasakāraṇḍaśobhamānasarovare /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 44.2, 18.0 sārasaḥ prasiddhaḥ //
ĀVDīp zu Ca, Sū., 27, 44.2, 19.0 raktaśīrṣakaḥ sārasabhedo lohitaśirāḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 3.1 ā pāmaraprasiddho'pi tathaiva mṛgasārasaḥ /
Śyainikaśāstra, 6, 35.1 kuhyā mokaḥ sārase'tha krauñce raudrarasāvahaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 2.1 krauñcasārasahaṃsāṃś ca cakravākaṃ ca kukkuṭam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 55.1 haṃsasārasasaṃghuṣṭaṃ kokilākulasaṃkulam /
Uḍḍāmareśvaratantra
UḍḍT, 12, 42.1 oṃ drīṃ śrīṃ sārase siddhikari krīṃ namaḥ svāhā /