Occurrences

Mahābhārata
Rāmāyaṇa
Garuḍapurāṇa
Rājanighaṇṭu

Mahābhārata
MBh, 1, 138, 11.1 ete ruvanti madhuraṃ sārasā jalacāriṇaḥ /
MBh, 1, 143, 16.18 kādambāḥ sārasā haṃsāḥ kuraryaḥ kuraraiḥ saha /
MBh, 3, 155, 76.2 sārasāḥ pratidṛśyante śailaprasravaṇeṣvapi //
MBh, 5, 81, 25.2 sārasāḥ śatapatrāśca haṃsāśca madhusūdanam //
MBh, 6, 2, 28.2 sārasāśca mayūrāśca vāco muñcanti dāruṇāḥ //
MBh, 12, 311, 20.1 haṃsāśca śatapatrāśca sārasāśca sahasraśaḥ /
MBh, 16, 3, 5.1 anukurvann ulūkānāṃ sārasā virutaṃ tathā /
Rāmāyaṇa
Rām, Ki, 49, 8.1 tataḥ krauñcāś ca haṃsāś ca sārasāś cāpi niṣkraman /
Rām, Ki, 51, 12.2 kurarāḥ sārasāś caiva niṣpatanti patatriṇaḥ /
Garuḍapurāṇa
GarPur, 1, 109, 9.1 vṛkṣaṃ kṣīṇaphalaṃ tyajanti vihagāḥ śuṣkaṃ saraḥ sārasā nirdravyaṃ puruṣaṃ tyajanti gaṇikā bhraṣṭaṃ nṛpaṃ mantriṇaḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 132.1 anye ca plavagā ye ye te sarve kṣudrasārasāḥ /