Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Yājñavalkyasmṛti
Bījanighaṇṭu
Tantrāloka
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 1, 8.0 sārasvataṃ śaṃsati //
AB, 3, 1, 9.0 na sārasvato graho 'sti //
AB, 3, 2, 10.0 sārasvataṃ śaṃsati tasmāt kumāraṃ jātaṃ jaghanyā vāg āviśati vāgghi sarasvatī yat sārasvataṃ śaṃsati vācam evāsya tat saṃskaroti //
AB, 3, 2, 10.0 sārasvataṃ śaṃsati tasmāt kumāraṃ jātaṃ jaghanyā vāg āviśati vāgghi sarasvatī yat sārasvataṃ śaṃsati vācam evāsya tat saṃskaroti //
AB, 3, 3, 9.0 yaṃ kāmayeta vācainaṃ vyardhayānīti sārasvatam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vācaivainaṃ tad vyardhayati //
AB, 3, 4, 10.0 atha yat sphūrjayan vācam iva vadan dahati tad asya sārasvataṃ rūpaṃ tad asya tenānuśaṃsati //
Atharvaprāyaścittāni
AVPr, 3, 2, 24.0 sārasvataḥ prātaranuvāke //
AVPr, 5, 1, 7.2 saṃrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām iti //
Atharvaveda (Paippalāda)
AVP, 1, 45, 1.1 sārasvataṃ vṛṣaṇaṃ babhruvakṣaṃ śītarūre tanvāv asya bhīme /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 16, 13.0 sārasvatavaiṣṇavau grahau gṛhṇīyād iti naitad ādriyeta //
BaudhŚS, 16, 29, 4.0 sārasvatenāyanenaiṣyanto dvayīr gā upakalpayanta ṛṣabhaikādaśā anyā ṛṣabhaikaśatā anyāḥ //
Gopathabrāhmaṇa
GB, 1, 3, 12, 16.0 sārasvatam adbhiḥ pratyānītam //
Jaiminīyabrāhmaṇa
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
Kauśikasūtra
KauśS, 11, 2, 38.0 atha sārasvatāḥ //
KauśS, 11, 4, 16.0 grāme yāmasārasvatān homān hutvā //
KauśS, 12, 3, 5.1 kṣīraṃ cājyaṃ ca sārasvato madhuparkaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 12, 10, 6.0 sārasvato dvitīyaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 8.0 sārasvataś caruḥ //
KātyŚS, 15, 4, 25.0 sārasvatīḥ //
KātyŚS, 15, 4, 43.0 sārasvatīr gṛhṇāty apo devā iti //
KātyŚS, 15, 8, 4.0 sāvitrasārasvatatvāṣṭrapauṣṇaindrabārhaspatyavāruṇāgneyasaumyavaiṣṇavāni yathoktam //
KātyŚS, 15, 9, 14.0 evam āvṛttasya caravaḥ sārasvatapauṣṇamaitrakṣaitrapatyavāruṇādityāḥ //
KātyŚS, 15, 10, 5.0 malhāviḥ sārasvatī //
Kāṭhakasaṃhitā
KS, 10, 1, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum abhicaran vābhicaryamāṇo vā //
KS, 10, 1, 55.0 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātas sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdina etau ca carū āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇa etau ca carū yasya bhrātṛvyas somena yajeta //
KS, 11, 8, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ caruṃ pūrvedyur etayā yakṣyamāṇaḥ //
KS, 12, 10, 55.0 yat sārasvataḥ //
KS, 12, 10, 62.0 karkandhusaktubhis sārasvatam //
KS, 12, 12, 1.0 āśvinam ajam ālabheta sārasvatīṃ meṣīm aindram ṛṣabhaṃ vā vṛṣṇiṃ vā //
KS, 12, 12, 10.0 yat sārasvatī //
KS, 12, 13, 24.0 sārasvatīṃ meṣīm ālabheta yasmād vāg apakrāmet //
KS, 12, 13, 27.0 yat sārasvatī //
KS, 13, 1, 16.0 tisro malhā garbhiṇīr ālabheta yaṃ paryamyur vāyavyāṃ śvetāṃ sārasvatīṃ meṣīm ādityām ajām adhorāmāṃ meṣīṃ vā //
KS, 13, 1, 23.0 yat sārasvatī //
KS, 13, 6, 40.0 sārasvatīṃ dhenuṣṭarīm ālabheta yaṃ bhrātṛvyā nīva śvāsayeran //
KS, 13, 6, 43.0 yat sārasvatī //
KS, 13, 6, 49.0 sārasvatīṃ dhenuṣṭarīm ālabheta yam ajaghnivāṃsam abhiśaṃseyuḥ //
KS, 13, 6, 52.0 yat sārasvatī //
KS, 13, 12, 14.0 tasmāt sārasvatī bhavati //
KS, 13, 12, 27.0 sārasvatīm ālabheta yasmād vāg apakrāmet //
KS, 13, 12, 30.0 yat sārasvatī //
KS, 14, 9, 26.0 athaiṣā sārasvatī meṣī //
KS, 14, 9, 38.0 sārasvaty eteṣāṃ pañcānām uttamā bhavati //
KS, 14, 9, 39.0 sārasvata itareṣāṃ saptadaśānām uttamaḥ //
KS, 14, 9, 49.0 sārasvata uttamo bhavati //
KS, 15, 2, 4.0 sārasvataś caruḥ //
KS, 15, 9, 3.0 sārasvataś caruḥ //
KS, 15, 9, 35.0 sārasvataś caruḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 8, 14.1 sārasvatau tvotsau prāvatām /
MS, 1, 8, 8, 14.2 ity ṛksāme vai sārasvatā utsau //
MS, 1, 8, 10, 9.0 sārasvataṃ viṣyaṇṇam //
MS, 1, 10, 1, 4.0 sārasvataś caruḥ //
MS, 1, 10, 1, 13.0 sārasvataś caruḥ //
MS, 1, 10, 1, 28.0 sārasvataś caruḥ //
MS, 1, 10, 1, 36.0 sārasvataś caruḥ //
MS, 1, 11, 9, 7.0 yat sārasvatī meṣī yad evādaḥ saptadaśaṃ stotram anāptam anavaruddhaṃ tad evaitayāpnoti //
MS, 1, 11, 9, 17.0 sārasvaty anyeṣām uttamā bhavati //
MS, 1, 11, 9, 18.0 sārasvaty vāg anyeṣāṃ prathamā //
MS, 2, 1, 7, 47.0 āgnāvaiṣṇavaṃ prātar aṣṭākapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdine sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇe sārasvataṃ caruṃ bārhaspatyaṃ caruṃ yasya bhrātṛvyaḥ somena yajeta //
MS, 2, 1, 7, 47.0 āgnāvaiṣṇavaṃ prātar aṣṭākapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdine sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇe sārasvataṃ caruṃ bārhaspatyaṃ caruṃ yasya bhrātṛvyaḥ somena yajeta //
MS, 2, 1, 7, 47.0 āgnāvaiṣṇavaṃ prātar aṣṭākapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdine sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇe sārasvataṃ caruṃ bārhaspatyaṃ caruṃ yasya bhrātṛvyaḥ somena yajeta //
MS, 2, 3, 5, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum //
MS, 2, 3, 9, 3.0 karkandhusaktubhiḥ sārasvatam //
MS, 2, 4, 1, 55.0 yat sārasvatī //
MS, 2, 4, 2, 10.0 atha sārasvatīm //
MS, 2, 5, 2, 22.0 sārasvatīṃ meṣīm ālabheta yo vāco gṛhīta //
MS, 2, 5, 2, 36.0 vāyavyām ajām ālabheta sārasvatīṃ meṣīm adityā ajām abhiśasyamānaṃ yājayet //
MS, 2, 5, 2, 43.0 yat sārasvatī vācaivaiṣāṃ vācaṃ śamayati //
MS, 2, 5, 4, 37.0 sārasvatīṃ dhenuṣṭarīm ālabheta yaḥ kṣetre paśuṣu vā vivadeta //
MS, 2, 6, 13, 6.0 sārasvataś caruḥ //
MS, 2, 6, 13, 41.0 sārasvataś caruḥ //
MS, 2, 11, 5, 52.0 sāvitraś ca me sārasvataś ca me //
Taittirīyabrāhmaṇa
TB, 2, 1, 7, 1.8 sārasvataṃ viṣyandamānam /
Taittirīyasaṃhitā
TS, 1, 8, 2, 4.0 sārasvataṃ carum //
TS, 1, 8, 4, 16.1 sārasvataṃ carum //
TS, 1, 8, 17, 3.1 sārasvataṃ carum //
TS, 1, 8, 18, 21.1 sārasvatīr apo gṛhṇāti //
TS, 1, 8, 20, 8.1 sārasvataṃ caruṃ nirvapati //
TS, 1, 8, 21, 10.1 sārasvatam meṣam //
TS, 2, 1, 2, 6.9 sārasvatīm meṣīm ālabheta ya īśvaro vāco vaditoḥ san vācaṃ na vadet /
TS, 3, 4, 3, 2.4 yad anayor viyatyor vāg avadat tasmāt sārasvatī /
TS, 3, 4, 3, 3.9 sārasvatīm ālabheta yaḥ //
TS, 6, 6, 5, 9.0 mithunaṃ sārasvatyā karoti //
Taittirīyāraṇyaka
TĀ, 5, 11, 4.6 sārasvato viṣyandamānaḥ /
Vaitānasūtra
VaitS, 2, 4, 13.1 āgneyaṃ saumyaṃ sāvitraṃ sārasvataṃ pauṣṇaṃ mārutaṃ vaiśvadevaṃ dyāvāpṛthivīyam agnir vanaspatīnām somo vīrudhām savitā prasavānām sarasvati vrateṣu prapathe pathāṃ marutaḥ parvatānāṃ viśve devā mama dyāvāpṛthivī dātrāṇām iti //
VaitS, 3, 12, 18.3 sārasvatam atirātre //
VaitS, 3, 12, 19.1 paśvekādaśinyām āgneyaṃ saumyaṃ vaiṣṇavaṃ sārasvataṃ pauṣṇam bārhaspatyaṃ vaiśvadevam aindram aindrāgnaṃ sāvitraṃ vāruṇam //
VaitS, 5, 3, 15.1 āśvinasārasvataindrapaśūnām /
VaitS, 7, 2, 26.1 sahasrabāhuḥ yāmasārasvataiḥ saṃjñaptam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 35.2 samrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 4, 3, 23.1 purastāt pratyaṅmukhas tiṣṭhan pārśvataḥ padasyādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāśvenopaghrāpayet //
VārŚS, 3, 1, 1, 20.0 paśūn upākaroty āgneyam ajam aindrāgnam ajam aindraṃ vṛṣṇiṃ sārasvatīṃ meṣīṃ sārasvataṃ meṣaṃ mārutīṃ pṛśniṃ vaśāṃ saptadaśa prājāpatyān śyāmāṃs tūparān ajān ekarūpān sārasvatīṃ meṣīm apannadatīm //
VārŚS, 3, 1, 1, 20.0 paśūn upākaroty āgneyam ajam aindrāgnam ajam aindraṃ vṛṣṇiṃ sārasvatīṃ meṣīṃ sārasvataṃ meṣaṃ mārutīṃ pṛśniṃ vaśāṃ saptadaśa prājāpatyān śyāmāṃs tūparān ajān ekarūpān sārasvatīṃ meṣīm apannadatīm //
VārŚS, 3, 1, 1, 20.0 paśūn upākaroty āgneyam ajam aindrāgnam ajam aindraṃ vṛṣṇiṃ sārasvatīṃ meṣīṃ sārasvataṃ meṣaṃ mārutīṃ pṛśniṃ vaśāṃ saptadaśa prājāpatyān śyāmāṃs tūparān ajān ekarūpān sārasvatīṃ meṣīm apannadatīm //
VārŚS, 3, 1, 2, 42.0 sārasvataprabhṛtibhir mūrdhni pracaranti //
VārŚS, 3, 2, 5, 22.1 vaijuṣananupṛṣṭhyām atigrāhyān vaiśvakarmaṇādityau sārasvatavaiṣṇavāv iti gṛhṇāti //
VārŚS, 3, 2, 6, 32.0 āśvinaṃ gṛhītvā yūpāt sanādyagniṣṭhadaivaṃ dāyaṃ raśane dve dve same ekaikaṃ parivīya kṛṣṇaśīrṣam āgneyam agniṣṭhe meṣīṃ sārasvatīm uttarasmin saumyaṃ babhruṃ dakṣiṇasmin //
VārŚS, 3, 2, 7, 17.1 sārasvataṃ dvitīyaṃ pratiprasthātā //
VārŚS, 3, 2, 7, 24.1 yūpaṃ saṃmīya paśūn upākaroty āśvinam ajaṃ sārasvatīṃ meṣīm aindraṃ vṛṣabhaṃ vṛṣṇiṃ vā //
VārŚS, 3, 2, 7, 27.1 āśvinam adhvaryur ādatte sārasvataṃ pratiprasthātaindraṃ yajamānaḥ //
VārŚS, 3, 2, 7, 47.1 samavanīyādhvaryuḥ pratiprasthātāgnīdhra ity āśvinaṃ bhakṣayanti brahmā hotā maitrāvaruṇa iti sārasvatam aindraṃ yajamānaḥ //
VārŚS, 3, 2, 7, 63.1 vrīhisaktubhir āśvinaṃ śrīṇāti yavasaktubhiḥ sārasvataṃ godhūmasaktubhir aindraṃ śyāmākasaktubhir upavākasaktubhir itarān //
VārŚS, 3, 2, 7, 66.1 nānā hi vām iti surāgrahān gṛhṇāty upayāmagṛhīto 'sy āśvinaṃ teja iti prathamaṃ sārasvataṃ vīryam iti dvitīyam aindraṃ balam iti tṛtīyam //
VārŚS, 3, 2, 7, 74.1 āśvinasya sārasvatena yajati sārasvatīm aindrasyāśvinena //
VārŚS, 3, 2, 7, 74.1 āśvinasya sārasvatena yajati sārasvatīm aindrasyāśvinena //
VārŚS, 3, 3, 1, 59.0 sārasvatyo vasatīvaryo bhārgavo hotā daśapeye //
Āpastambaśrautasūtra
ĀpŚS, 7, 12, 3.0 athaikeṣāṃ vaiṣṇavīm āgnāvaiṣṇavīṃ sārasvatīṃ bārhaspatyām iti ca hutvā prayojayet //
ĀpŚS, 18, 2, 12.2 sārasvatīṃ ca meṣīm apannadatīm //
ĀpŚS, 18, 2, 13.1 sārasvataṃ meṣam upākṛtya saptadaśa prājāpatyān paśūn upākaroti śyāmāṃs tūparān ekarūpān //
ĀpŚS, 18, 2, 15.1 sārasvataprabhṛtīn uttarān dhārayanti //
ĀpŚS, 18, 2, 17.1 prāṅ māhendrāt kṛtvā mādhyaṃdinīyān vā puroḍāśān nirupya sārasvatasya paśupuroḍāśaṃ nirupya bārhaspatyaṃ naivāraṃ saptadaśaśarāvaṃ caruṃ nirvapati /
ĀpŚS, 18, 6, 7.1 mādhyaṃdinasya savanasya madhyama ukthyaparyāye brahmasāmny upākṛte 'tra sārasvataprabhṛtīn uttarān ālabhante //
ĀpŚS, 18, 6, 9.1 sārasvatasya vapayā pracarya samavadāyetareṣāṃ vapābhiḥ pracarati //
ĀpŚS, 18, 6, 10.1 sārasvatasya paśupuroḍāśena pracarya naivāreṇa pracarati //
ĀpŚS, 18, 6, 14.1 atra sārasvatyantānāṃ daivatena pracarati saṃvādādy eḍāyāḥ /
ĀpŚS, 18, 7, 10.1 atra sārasvataprabhṛtīnāṃ daivatena pracarati //
ĀpŚS, 18, 13, 1.1 artheta stheti sārasvatīṣv apsu hutvaitenaiva mantreṇa gṛhṇāti //
ĀpŚS, 18, 20, 24.1 sārasvatīr apo gṛhṇāti //
ĀpŚS, 19, 2, 1.1 āśvinaṃ dhūmram ajaṃ sārasvataṃ meṣam aindram ṛṣabhaṃ vṛṣṇiṃ vā bārhaspatyam //
ĀpŚS, 19, 2, 9.2 etenaiva sarasvatyā iti sārasvataṃ pratiprasthātāgnīdhro vā /
ĀpŚS, 19, 2, 10.2 badarasaktubhiḥ śārdūlalomabhiś ca sārasvatam /
ĀpŚS, 19, 4, 9.2 etenaiva triṣṭupchandā iti sārasvatasya /
ĀpŚS, 19, 7, 5.1 upayāmagṛhīto 'si sārasvataṃ vīryaṃ sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir ānandāya tveti sādayati //
ĀpŚS, 19, 8, 11.1 yad atra riptam iti sārasvataṃ pratiprasthātāgnīdhraś ca //
ĀpŚS, 19, 9, 8.1 evam uttareṇāṣṭarcena sārasvatasya //
ĀpŚS, 19, 9, 14.1 evam uttareṇa mantreṇa sārasvatasya //
ĀpŚS, 19, 15, 7.1 rātrisattreṣu śatarātrānteṣu samahāvrateṣu triṣu ca sārasvateṣu sattreṣu kāṭhakacāturmāsyeṣu sādhyānāṃ ṣaḍahavarjiteṣu viśvasṛjāmayane prajāpateḥ sahasrasaṃvatsarayoś ca vaiśvasṛjo 'gnir niyataḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 4, 6.0 saṃsṛpeṣṭīnāṃ hiraṇyam āgneyyāṃ vatsatarī sārasvatyām avadhvastaḥ sāvitryāṃ śyāmaḥ pauṣṇyāṃ śitipṛṣṭho bārhaspatyāyām ṛṣabha aindryāṃ mahāniraṣṭo vāruṇyām //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 3, 3.8 yady atirātraḥ syāt sārasvataṃ caturtham ālabheta /
ŚBM, 5, 1, 3, 2.1 sārasvataṃ saptadaśāya stotrāyālabhate /
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 3, 4, 3.1 sa sārasvatīreva prathamā gṛhṇāti /
ŚBM, 5, 3, 4, 23.2 ṣoḍaśāhutīrjuhoti tā dvātriṃśad dvayīṣu na juhoti sārasvatīṣu ca marīciṣu ca tāścatustriṃśat trayastriṃśadvai devāḥ prajāpatiścatustriṃśas tad enam prajāpatiṃ karoti //
ŚBM, 5, 3, 4, 25.1 atha yatsārasvatīṣu na juhoti /
ŚBM, 5, 3, 4, 25.2 vāgvai sarasvatī vajra ājyaṃ nedvajreṇājyena vācaṃ hinasānīti tasmāt sārasvatīṣu na juhoti //
ŚBM, 5, 4, 5, 7.1 atha sārasvataṃ caruṃ nirvapati /
ŚBM, 5, 5, 4, 1.2 śyetāviva hyaśvināvavirmalhā sārasvatī bhavatyṛṣabhamindrāya sutrāmṇa ālabhate durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhānna vindedapyajānevālabheraṃste hi suśrapatarā bhavanti sa yadyajānālabheraṃllohita āśvino bhavati tadyadetayā yajate //
ŚBM, 5, 5, 4, 16.1 atha yatsārasvato bhavati /
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 13, 2, 2, 4.0 sārasvatīm meṣīmadhastāddhanvoḥ strīreva tadanugāḥ kurute tasmātstriyaḥ puṃso'nuvartmāno bhāvukāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 21.0 uta syā naḥ sarasvatī juṣāṇeti sārasvataṃ dvārāv ṛtasya subhage vyāvar ityetena rūpeṇa //
Mahābhārata
MBh, 1, 2, 60.1 sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam /
MBh, 3, 81, 114.2 sārasvataṃ ca te lokaṃ gamiṣyanti na saṃśayaḥ //
MBh, 3, 81, 163.3 sārasvatīṃ gatiṃ caiva labhate nātra saṃśayaḥ //
MBh, 3, 82, 59.2 sārasvateṣu lokeṣu modate nātra saṃśayaḥ //
MBh, 3, 129, 14.1 atra sārasvatair yajñair ījānāḥ paramarṣayaḥ /
MBh, 3, 129, 21.2 iha sārasvatair yajñair iṣṭavantaḥ surarṣayaḥ /
MBh, 5, 56, 23.1 ulūkaṃ cāpi kaitavyaṃ ye ca sārasvatā gaṇāḥ /
MBh, 9, 34, 33.2 sārasvatānāṃ tīrthānāṃ guṇotpattiṃ vadasva me /
MBh, 9, 37, 49.3 sārasvataṃ ca lokaṃ te gamiṣyanti na saṃśayaḥ //
MBh, 12, 337, 37.2 sarasvatīm uccacāra tatra sārasvato 'bhavat //
MBh, 12, 337, 53.2 evaṃ sārasvatam ṛṣim apāntaratamaṃ tadā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 54.1 āśvinaṃ yā mahat tejo balaṃ sārasvataṃ ca yā /
Kāvyālaṃkāra
KāvyAl, 6, 6.2 anye sārasvatā nāma santyanyoktānuvādinaḥ //
Kūrmapurāṇa
KūPur, 2, 38, 8.1 tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam /
Liṅgapurāṇa
LiPur, 1, 18, 20.2 sārasvatāya meghāya meghavāhana te namaḥ //
LiPur, 1, 85, 201.1 sārasvatī bhaveddevī tasya vāgatimānuṣī /
Matsyapurāṇa
MPur, 22, 62.1 tīrthaṃ sārasvataṃ nāma svāmitīrthaṃ tathaiva ca /
MPur, 66, 3.2 samyakpṛṣṭaṃ tvayā rājañchṛṇu sārasvataṃ vratam /
MPur, 66, 16.1 anena vidhinā yastu kuryātsārasvataṃ vratam /
MPur, 66, 19.1 sārasvataṃ vrataṃ yastu śṛṇuyādapi yaḥ paṭhet /
MPur, 101, 18.1 sārasvataṃ padaṃ yāti punarāvṛttidurlabham /
Meghadūta
Megh, Pūrvameghaḥ, 53.2 kṛtvā tāsām adhigamam apāṃ saumya sārasvatīnām antaḥ śuddhas tvam api bhavitā varṇamātreṇa kṛṣṇaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 83.2 tatpāvanāya nirvāpyaś caruḥ sārasvato dvijaiḥ //
Bījanighaṇṭu
BījaN, 1, 9.2 bhautikaṃ vāgbhavaṃ bījaṃ viddhi sārasvataṃ priye ai //
Tantrāloka
TĀ, 8, 203.1 sārasvataṃ puraṃ tasmācchabdabrahmavidāṃ padam /
Āryāsaptaśatī
Āsapt, 2, 12.2 sārasvatam api cakṣuḥ satimiram iva tan na lakṣayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 6.1 tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam /
SkPur (Rkh), Revākhaṇḍa, 23, 5.1 samaṃ jalaṃ dharmavido vadanti sārasvataṃ gāṅgamiti prabuddhāḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 14.1 sārasvateṣu sarveṣu sāmudreṣu pṛthakpṛthak /
SkPur (Rkh), Revākhaṇḍa, 231, 16.2 sārasvatāni catvāri catvāro dārukeśvarāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 21.2 sārasvatī meṣī /
ŚāṅkhŚS, 15, 15, 3.0 sārasvatī meṣī //