Occurrences

Mahābhārata
Amaruśataka
Divyāvadāna
Kāvyādarśa
Bhāgavatapurāṇa
Bhāratamañjarī
Śukasaptati

Mahābhārata
MBh, 3, 61, 116.1 yathāyaṃ sarvathā sārthaḥ kṣemī śīghram ito vrajet /
MBh, 3, 61, 124.2 kva nu yāsyasi sārtho 'yam etad ākhyātum arhatha //
MBh, 3, 61, 125.2 sārtho 'yaṃ cedirājasya subāhoḥ satyavādinaḥ /
MBh, 3, 62, 5.2 uvāsa sārthaḥ sumahān velām āsādya paścimām //
MBh, 3, 297, 46.2 sārthaḥ pravasato mitraṃ bhāryā mitraṃ gṛhe sataḥ /
MBh, 12, 163, 3.1 sa tu sārtho mahārāja kasmiṃścid girigahvare /
Amaruśataka
AmaruŚ, 1, 31.2 gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate //
Divyāvadāna
Divyāv, 1, 75.0 na ca te sārthavāhe hate sārtho vaktavyaḥ //
Divyāv, 1, 96.0 sa sārthastasminneva samudratīre āvāsitaḥ //
Divyāv, 1, 98.0 paścāt tenāsau dāsako 'bhihitaḥ dāsaka paśya sārthaḥ kiṃ karotīti //
Divyāv, 1, 104.0 sa sārthaḥ sarātrimeva sthorāṃ lardayitvā samprasthitaḥ //
Divyāv, 1, 106.0 sa sārthastāvad gato yāvatprabhātam //
Divyāv, 8, 38.0 ityanuvicintya sarve javena prasṛtā yena sārthaḥ //
Divyāv, 8, 44.0 bhagavānāha mamaiṣa sārthaḥ saṃniśritaḥ //
Divyāv, 8, 50.0 evaṃ bhagavatā sārthaścaurasahasrāt pratimokṣitaḥ //
Divyāv, 8, 53.0 tathaiva caurasahasrasakāśāt sārtho niṣkrītaḥ //
Divyāv, 8, 54.0 evaṃ dvitricatuṣpañcaṣaḍvārāṃśca caurasahasrasakāśād āgamanagamanena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 93.0 bhagavānāha na bhikṣava etarhi yathā atīte 'pyadhvani mayā asyaiva caurasahasrasya sakāśādanekabhāṇḍasahasraḥ sārtho niṣkrītaḥ na ca śakitāḥ saṃtarpayitum //
Divyāv, 8, 142.0 sārthavāhaḥ kathayati mamaiṣa bhavantaḥ sārthaḥ saṃniśritaḥ //
Divyāv, 8, 151.0 evaṃ dvistriścatuḥpañcaṣaḍvārāṃs tasyaiva caurasahasrasya sakāśāt supriyeṇa sārthavāhena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 549.0 tadā tāvanmayā bhikṣavo dṛḍhapratijñena pratijñāpūraṇārthaṃ saptavārāṃścaurasahasrāt sārthaḥ paritrātaḥ //
Divyāv, 8, 552.0 idānīmapi mayā anekairduṣkaraśatasahasrairanuttaraṃ jñānamadhigamya maitrāyatā karuṇayā saptakṛtvaścaurasahasrasakāśāt sārthaḥ paritrātaḥ //
Divyāv, 13, 138.1 sārthaḥ samprasthitaḥ //
Divyāv, 19, 276.1 śulkaśālikena sārthaḥ śulkitaḥ //
Divyāv, 19, 279.1 śaulkikāḥ kathayanti bhavantaḥ yatheyaṃ ghaṇṭā raṇati nūnaṃ sārtho na nipuṇaṃ śulkitaḥ //
Divyāv, 19, 281.1 tairasau sārthaḥ punaḥ pratinivartya śulkitaḥ //
Divyāv, 19, 284.1 tairasau sārtho bhūyaḥ pratinivartya pratyavekṣitaḥ //
Kāvyādarśa
KāvĀ, 1, 100.2 kavisārthaḥ samagro'pi tam ekam anugacchati //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 28.3 dvandvaśvabhre khalamṛgabhaye śokadāve 'jñasārthaḥ pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ //
Bhāratamañjarī
BhāMañj, 1, 1064.2 ekasyāpi nikāreṇa sarvaḥ sārtho vinaśyati //
BhāMañj, 13, 713.2 sārthaḥ sudūragāmīva nārthito 'pi vilambate //
Śukasaptati
Śusa, 3, 2.13 tatkṣaṇāt haṭṭāni muktvā vaṇiksārtho militvā ārakṣikamantrimukhyānāṃ purataḥ phūccakre /