Occurrences

Arthaśāstra
Avadānaśataka
Lalitavistara
Mahābhārata
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Laṅkāvatārasūtra
Tantrākhyāyikā
Kathāsaritsāgara

Arthaśāstra
ArthaŚ, 2, 16, 12.1 nāvikasārthavāhebhyaśca parihāram āyatikṣamaṃ dadyāt //
Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 3, 8.7 sa śrāvastyāṃ ghaṇṭāvaghoṣaṇaṃ sārthavāham ātmānam udghoṣya ṣaḍvārān mahāsamudram avatīrṇaḥ /
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 2.1 śrāvastyām anyatamo mahāsārthavāho mahāsamudrād bhagnayānapātra āgataḥ /
AvŚat, 4, 5.1 atha tena sārthavāhena bhagavān saśrāvakasaṃgho 'ntarniveśane bhaktenopanimantritaḥ /
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 7.1 atha bhagavāṃs tasya sārthavāhasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāviṣkārṣīt /
AvŚat, 4, 14.3 paśyasy ānanda anena sārthavāhena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 11, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme /
AvŚat, 11, 4.3 tasmin samaye 'nyataraḥ sārthavāho 'nekaśataparivāro nadyāṃ gaṅgāyāṃ sārtham uttārayati /
AvŚat, 11, 4.5 atha dadarśa sārthavāho bhāgīrathaṃ samyaksaṃbuddhaṃ dvāṣaṣṭyarhatsahasraparivṛtam /
AvŚat, 11, 4.8 adhivāsayati bhāgīrathaḥ samyaksaṃbuddhaḥ sārthavāhasya tūṣṇībhāvena /
AvŚat, 11, 4.9 tatas tena sārthavāhena bhāgīrathaḥ samyaksaṃbuddhaḥ dvāṣaṣṭyarhatsahasraparivṛto mahatyā vibhūtyā nausaṃkrameṇottāritaḥ /
AvŚat, 11, 5.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāho babhūva ahaṃ saḥ /
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 20, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 23, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 23, 1.2 rājagṛhe 'nyatamaḥ sārthavāho mahāsamudram avatīrṇaḥ /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
Mahābhārata
MBh, 3, 61, 117.3 sārthavāhaṃ ca sārthaṃ ca janā ye cātra kecana //
MBh, 3, 61, 121.2 sārthavāhaḥ śucir nāma śṛṇu kalyāṇi madvacaḥ //
MBh, 3, 61, 122.1 ahaṃ sārthasya netā vai sārthavāhaḥ śucismite /
MBh, 3, 61, 124.1 sābravīd vaṇijaḥ sarvān sārthavāhaṃ ca taṃ tataḥ /
MBh, 3, 61, 125.1 sārthavāha uvāca /
MBh, 3, 62, 1.2 sā tacchrutvānavadyāṅgī sārthavāhavacastadā /
MBh, 3, 62, 5.1 saṃmate sārthavāhasya viviśur vanam uttamam /
MBh, 8, 21, 2.2 dviradarathapadātisārthavāhāḥ paripatitābhimukhāḥ prajahrire te //
Bodhicaryāvatāra
BoCA, 1, 11.1 suparīkṣitam aprameyadhībhir bahumūlyaṃ jagadekasārthavāhaiḥ /
BoCA, 3, 17.1 anāthānāmahaṃ nāthaḥ sārthavāhaśca yāyinām /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 276.1 sādhudharmārthasarvārthaḥ sārthavāho 'sti sāgaraḥ /
BKŚS, 18, 431.2 ity asmān anuśāsti sma sārthavāhaḥ kṣapākṣaye //
BKŚS, 22, 83.1 sarvathā sārthavāhasya prasūtādya kuṭumbinī /
BKŚS, 22, 84.2 vardhayāmo vayaṃ diṣṭyā sārthavāhakuṭumbinīm //
Daśakumāracarita
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 224.1 bravīṣi ca kastavāpakāro matkṛtaḥ iti nanu pratītamevaitat sārthavāhasyārthapatervimardako bahiścarāḥ prāṇāḥ iti //
DKCar, 2, 3, 192.1 pauravṛddhaśca pāñcālikaḥ paritrātaśca sārthavāhaḥ svanatināmno yavanādvajramekaṃ vasuṃdharāmūlyaṃ ladhīyasārdheṇa labhyamiti mamaikānte 'mantrayetām //
DKCar, 2, 6, 23.1 yastvamuttamāt sārthavāhād arthadāsād utpadya kośadāsa iti gurubhirabhihitanāmadheyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbhiḥ prakhyāpito 'si tasmiṃstvayyuparate yadyahaṃ jīveyaṃ nṛśaṃso veśa iti samarthayeyaṃ lokavādam //
DKCar, 2, 6, 177.1 tāṃ kila madhumatyāḥ samupāgamya balabhadro nāma sārthavāhaputraḥ paryaṇaiṣīt //
DKCar, 2, 6, 239.1 avantipuryām ujjayinyām anantakīrtināmnaḥ sārthavāhasya bhāryā yathārthanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivamālikhitā iti //
DKCar, 2, 6, 247.1 śramaṇikāmukhācca duṣkaraśīlabhraṃśāṃ kulastriyamupalabhya rahasi dūtikāmaśikṣayat bhūyo 'pyupatiṣṭha sārthavāhabhāryām //
Divyāvadāna
Divyāv, 1, 67.0 balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kṛtam yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdham aśulkenātarapaṇyena mahāsamudramavatartum sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu //
Divyāv, 1, 75.0 na ca te sārthavāhe hate sārtho vaktavyaḥ //
Divyāv, 1, 97.0 asau śroṇaḥ koṭikarṇo 'pi sārthavāho dāsakapālakāvādāya sārthamadhyādekānte 'pakramya āyaṃ vyayaṃ ca tulayitumārabdhaḥ //
Divyāv, 1, 102.0 dāsakaḥ saṃlakṣayati pālakaḥ sārthavāhaṃ śabdāpayiṣyati //
Divyāv, 1, 103.0 pālako 'pi saṃlakṣayati dāsakaḥ sārthavāhaḥ śabdāpayiṣyatīti //
Divyāv, 1, 107.0 te kathayanti bhavantaḥ kva sārthavāhaḥ purastād gacchati //
Divyāv, 1, 108.0 purastād gatvā pṛcchanti kva sārthavāhaḥ pṛṣṭhata āgacchati //
Divyāv, 1, 109.0 pṛṣṭhato gatvā pṛcchanti kva sārthavāhaḥ madhye gacchati //
Divyāv, 1, 112.0 dāsakaḥ kathayati mama buddhirutpannā pālakaḥ sārthavāhaṃ śabdāpayiṣyati //
Divyāv, 1, 113.0 pālako 'pi kathayati mama buddhirutpannā dāsakaḥ sārthavāhaṃ śabdāpayiṣyati //
Divyāv, 1, 114.0 bhavantaḥ na śobhanaṃ kṛtam yadasmābhiḥ sārthavāhaśchoritaḥ //
Divyāv, 1, 121.0 pṛṣṭhato gatvā pṛcchataḥ kva sārthavāhaḥ purastād gacchatīti //
Divyāv, 1, 123.0 paścāt te kathayanti amba vismṛto 'smābhiḥ sārthavāha iti //
Divyāv, 1, 132.0 śroṇaḥ koṭikarṇaḥ sārthavāho 'pi sūryāṃśubhiḥ spṛṣṭa ātāpitaḥ prativibuddho yāvat sārthaṃ na paśyati nānyatra gardabhayānameva //
Divyāv, 1, 136.0 sārthavāhaḥ saṃlakṣayati kasmādete śanairmandamandaṃ gacchantīti kṛtvā pratodayaṣṭyā tāḍitāḥ //
Divyāv, 1, 150.0 tena sārthavāhena tatra praviśya pānīyaṃ pānīyam iti śabdo niścāritaḥ //
Divyāv, 1, 152.0 te kathayanti sārthavāha kāruṇikastvam //
Divyāv, 1, 155.0 kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 498.0 uttarāpathāt sārthavāhaḥ paṇyamādāya vārāṇasīmanuprāptaḥ //
Divyāv, 1, 517.0 athāpareṇa samayena sārthavāhaḥ paṇyaṃ visarjayitvā āgataḥ //
Divyāv, 1, 526.0 kiṃ manyadhve bhikṣavo yo 'sau sārthavāhaḥ eṣa evāsau śroṇaḥ koṭikarṇaḥ //
Divyāv, 2, 111.0 pūrṇo 'pi dhanibhiḥ śreṣṭhibhiḥ sārthavāhairanyaiścājīvibhiḥ parivṛto 'vatiṣṭhate //
Divyāv, 2, 237.0 kiṃ mūlyam te kathayanti sārthavāha dūramapi paramapi gatvā tvameva praṣṭavyaḥ //
Divyāv, 2, 285.0 vaṇiggrāmaḥ kathayati sārthavāha yathākrītakaṃ paṇyamanuprayaccha //
Divyāv, 2, 287.0 te kathayanti sārthavāha dviguṇamūlyena dattam //
Divyāv, 2, 291.0 pūrṇaḥ sārthavāho mahāsamudramavatarati //
Divyāv, 2, 292.0 yo yuṣmākamutsahate pūrṇena sārthavāhena sārdham aśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti //
Divyāv, 2, 294.0 tataḥ pūrṇaḥ sārthavāhaḥ kṛtakutūhalamaṅgalasvastyayanaḥ pañcavaṇikśataparivāro mahāsamudramavatīrṇaḥ //
Divyāv, 2, 300.0 te mārgaśramaṃ prativinodya yena pūrṇaḥ sārthavāhastenopasaṃkrāntāḥ //
Divyāv, 2, 301.0 upasaṃkramya kathayanti sārthavāha mahāsamudramavatarāmeti //
Divyāv, 2, 309.0 te kathayanti sārthavāha naitāni gītāni kiṃtu khalvetadbuddhavacanam //
Divyāv, 2, 314.0 sa eṣa sārthavāha buddho nāma //
Divyāv, 2, 315.0 kutra bhavantaḥ sa bhagavānetarhi viharati sārthavāha śrāvastyāṃ jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 2, 318.0 sa tenoktaḥ bhrātaḥ kathaya katarasya dhaninaḥ sārthavāhasya vā tavārthāya duhitaraṃ prārthayāmīti //
Divyāv, 2, 333.0 tena gatvā anāthapiṇḍadasya gṛhapaterārocitam gṛhapate pūrṇaḥ sārthavāha udyāne tiṣṭhati gṛhapatiṃ draṣṭukāma iti //
Divyāv, 2, 340.0 svairālāpeṇāvasthitayoranāthapiṇḍadaḥ pṛcchati sārthavāha kimāgamanaprayojanam apūrveṇa gṛhapate icchāmi svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 2, 346.0 tato 'nāthapiṇḍado gṛhapatiḥ pūrṇaṃ sārthavāhamādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 2, 351.0 tato 'nāthapiṇḍado gṛhapatirbhagavataḥ pādābhivandanaṃ kṛtvā pūrṇena sārthavāhena sārdhamekānte niṣaṇṇaḥ //
Divyāv, 2, 352.0 ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatirbhagavantamidamavocat ayaṃ bhadanta pūrṇaḥ sārthavāha ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 355.0 tato bhagavān pūrṇaṃ sārthavāhamāmantrayate ehi bhikṣo cara brahmacaryamiti //
Divyāv, 2, 439.0 vaṇijaḥ kathayanti sārthavāha vayaṃ kṛcchrasaṃkaṭasambādhaprāptāḥ //
Divyāv, 8, 1.0 buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃllābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ //
Divyāv, 8, 97.0 tena khalu samayena vārāṇasyāṃ priyaseno nāma sārthavāhaḥ prativasati āḍhyo mahādhano mahābhogo vaiśravaṇadhanapratispardhī //
Divyāv, 8, 118.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāma ayaṃ dārakaḥ priyasenasya sārthavāhasya putraḥ //
Divyāv, 8, 126.0 athāpareṇa samayena priyasenaḥ sārthavāho glānībhūtaḥ //
Divyāv, 8, 130.0 kālagate priyasene sārthavāhe brahmadattena kāśirājñā supriyo mahāsārthavāhatve 'bhiṣiktaḥ //
Divyāv, 8, 130.0 kālagate priyasene sārthavāhe brahmadattena kāśirājñā supriyo mahāsārthavāhatve 'bhiṣiktaḥ //
Divyāv, 8, 131.0 tena sārthavāhabhūtena iyamevaṃrūpā mahāpratijñā kṛtā sarvasattvā mayā dhanena saṃtarpayitavyāḥ //
Divyāv, 8, 134.0 atha supriyo mahāsārthavāhaḥ saṃlakṣayati alpaṃ ca deyaṃ bahavaśca yācakāḥ //
Divyāv, 8, 137.0 tataḥ supriyo mahāsārthavāhaḥ sāmudrayānapātraṃ samudānīya pañcamātrairvaṇikśataiḥ sārdhaṃ mahāsamudramavatīrṇaḥ //
Divyāv, 8, 141.0 supriyeṇa ca sārthavāhenāvalokyābhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti sārthavāha tvamekaḥ svastikṣemābhyāṃ gaccha avaśiṣṭaṃ sārthaṃ muṣiṣyāmaḥ //
Divyāv, 8, 141.0 supriyeṇa ca sārthavāhenāvalokyābhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti sārthavāha tvamekaḥ svastikṣemābhyāṃ gaccha avaśiṣṭaṃ sārthaṃ muṣiṣyāmaḥ //
Divyāv, 8, 142.0 sārthavāhaḥ kathayati mamaiṣa bhavantaḥ sārthaḥ saṃniśritaḥ //
Divyāv, 8, 143.0 nārhanti bhavanto muṣitum evamuktāścaurāḥ kathayanti vayaṃ smaḥ sārthavāhacaurā aṭavīcarāḥ //
Divyāv, 8, 146.0 teṣāṃ supriyaḥ sārthavāhaḥ kathayati sārthasya mūlyaṃ bhavanto gaṇyatām //
Divyāv, 8, 149.0 tataḥ supriyeṇa sārthavāhena bhāṇḍaniṣkrayārthe svaṃ dravyamanupradattam //
Divyāv, 8, 151.0 evaṃ dvistriścatuḥpañcaṣaḍvārāṃs tasyaiva caurasahasrasya sakāśāt supriyeṇa sārthavāhena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 152.0 yāvat saptamaṃ tu vāraṃ supriyaḥ sārthavāho mahāsamudramavatīrṇaḥ //
Divyāv, 8, 155.0 supriyeṇa ca sārthavāhenāvalokyābhihitāḥ supriyo 'haṃ bhavantaḥ sārthavāhaḥ //
Divyāv, 8, 155.0 supriyeṇa ca sārthavāhenāvalokyābhihitāḥ supriyo 'haṃ bhavantaḥ sārthavāhaḥ //
Divyāv, 8, 156.0 caurāḥ kathayanti jānāsyeva mahāsārthavāha vayaṃ caurā aṭavīcarāḥ //
Divyāv, 8, 159.0 tataḥ supriyeṇa sārthavāhena pūrvikāṃ pratijñāmanusmṛtya dṛḍhapratijñena tasya caurasahasrasya bhāṇḍamanupradattam //
Divyāv, 8, 160.0 supriyo mahāsārthavāhaḥ saṃlakṣayati ime caurā labdhaṃ labdhamarthajātasaṃnicayaṃ kurvanti //
Divyāv, 8, 164.0 atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 166.0 asti khalu mahāsārthavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano 'manuṣyāvacarito maheśākhyamanuṣyādhiṣṭhitaḥ //
Divyāv, 8, 168.0 yadi mahāsārthavāho badaradvīpayātrāṃ sādhayet evamimāṃ mahatīṃ pratijñāṃ pratinistareta //
Divyāv, 8, 171.0 na ca śakitā supriyeṇa mahāsārthavāhena sā devatā praṣṭum katarasyāṃ diśi badaradvīpaḥ kathaṃ vā tatra gamyata iti //
Divyāv, 8, 172.0 atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat aho bata me sā devatā punarapi darśayet diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 173.0 atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramatām anikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 174.0 asti khalu mahāsārthavāha paścime digbhāge pañcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ uccāśca pragṛhītāśca sapta ca mahānadyaḥ //
Divyāv, 8, 295.0 yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī //
Divyāv, 8, 298.0 evaṃ mahāsārthavāha paramaduṣkarakāraka imāṃ sumerumalayamandarasadṛśīṃ dṛḍhāṃ pratijñāṃ nistariṣyasi //
Divyāv, 8, 301.0 atha supriyaḥ sārthavāhaḥ suptapratibuddho devatāvacanaṃ śrutvā paramavismayamāpannaścintayati nūnamanayā devatayā anekairevaṃvidhaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṣyati //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 8, 312.0 udyāne sthitvā anyatamaṃ puruṣamāmantrayate kaścidbhoḥ puruṣa asmin rohitake mahānagare magho nāma sārthavāhaḥ parivasati sa evamāha asti bhoḥ puruṣa //
Divyāv, 8, 315.0 atha supriyasya mahāsārthavāhasyaitadabhavat mā haiva magho mahāsārthavāho 'dṛṣṭa eva kālaṃ kuryāt //
Divyāv, 8, 315.0 atha supriyasya mahāsārthavāhasyaitadabhavat mā haiva magho mahāsārthavāho 'dṛṣṭa eva kālaṃ kuryāt //
Divyāv, 8, 316.0 ko me vyapadeśaṃ kariṣyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritam yena maghasya sārthavāhasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 8, 317.0 sa dvāre nivāryate na labhate praveśaṃ mahāsārthavāhadarśanāya //
Divyāv, 8, 320.0 adrākṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntaḥ maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham //
Divyāv, 8, 320.0 adrākṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntaḥ maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham //
Divyāv, 8, 320.0 adrākṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntaḥ maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham //
Divyāv, 8, 323.0 tato maghasya sārthavāhasya kṣemaṇīyataraṃ cābhūdyāpanīyataraṃ ca //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 326.0 kāle 'smi mahāsārthavāhena jātikulagotrāgamanaprayojanaṃ pṛṣṭaḥ //
Divyāv, 8, 327.0 atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma paraṃ cainaṃ vijñāpayati sārthavāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam //
Divyāv, 8, 327.0 atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma paraṃ cainaṃ vijñāpayati sārthavāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam //
Divyāv, 8, 327.0 atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma paraṃ cainaṃ vijñāpayati sārthavāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 336.0 evaṃ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṃ samudānīya saṃvaraṃ cāropya yena magho mahāsārthavāhastenopasaṃkrāntaḥ //
Divyāv, 8, 336.0 evaṃ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṃ samudānīya saṃvaraṃ cāropya yena magho mahāsārthavāhastenopasaṃkrāntaḥ //
Divyāv, 8, 336.0 evaṃ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṃ samudānīya saṃvaraṃ cāropya yena magho mahāsārthavāhastenopasaṃkrāntaḥ //
Divyāv, 8, 336.0 evaṃ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṃ samudānīya saṃvaraṃ cāropya yena magho mahāsārthavāhastenopasaṃkrāntaḥ //
Divyāv, 8, 337.0 upasaṃkramya maghaṃ sārthavāhamidamavocat deva samudānīto maṅgalapotaḥ saṃvaraṃ cāropitam yasyedānīṃ mahāsārthavāhaḥ kālaṃ manyate //
Divyāv, 8, 337.0 upasaṃkramya maghaṃ sārthavāhamidamavocat deva samudānīto maṅgalapotaḥ saṃvaraṃ cāropitam yasyedānīṃ mahāsārthavāhaḥ kālaṃ manyate //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Divyāv, 8, 339.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasya kathayati ahaṃ bāḍhaglāno na śakyāmi sthito gantum //
Divyāv, 8, 339.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasya kathayati ahaṃ bāḍhaglāno na śakyāmi sthito gantum //
Divyāv, 8, 342.0 yathā anekāni yojanaśatāni gatvā adrākṣīt supriyo mahāsārthavāha ekapāṇḍaraṃ pānīyam //
Divyāv, 8, 343.0 dṛṣṭvā punarmaghāya sārthavāhāyārocayati yatkhalu mahāsārthavāha jānīyāḥ ekapāṇḍaraṃ pānīyaṃ paśyāmi //
Divyāv, 8, 343.0 dṛṣṭvā punarmaghāya sārthavāhāyārocayati yatkhalu mahāsārthavāha jānīyāḥ ekapāṇḍaraṃ pānīyaṃ paśyāmi //
Divyāv, 8, 344.0 evamukte maghaḥ sārthavāhaḥ kathayati naitanmahāsārthavāha ekapāṇḍaraṃ pānīyam //
Divyāv, 8, 344.0 evamukte maghaḥ sārthavāhaḥ kathayati naitanmahāsārthavāha ekapāṇḍaraṃ pānīyam //
Divyāv, 8, 348.0 punarapi gacchan paśyati supriyo mahāsārthavāhaḥ śastravarṇaṃ pānīyam //
Divyāv, 8, 349.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yat khalu mahāsārthavāha jānīyāḥ śastravarṇaṃ pānīyaṃ dṛśyate //
Divyāv, 8, 349.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yat khalu mahāsārthavāha jānīyāḥ śastravarṇaṃ pānīyaṃ dṛśyate //
Divyāv, 8, 350.0 maghaḥ sārthavāhaḥ kathayati naitacchastravarṇaṃ pānīyam //
Divyāv, 8, 356.0 adrākṣīt supriyo mahāsārthavāho nīlapītalohitāvadātaṃ pānīyam antarjale ca dīpārciṣaḥ paśyati dīpyamānāḥ //
Divyāv, 8, 357.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yatkhalu mahāsārthavāha jānīyāḥ nīlapītalohitāvadātaṃ pānīyaṃ dṛśyate antarjale ca dīpārciṣo dīpyamānāḥ //
Divyāv, 8, 357.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yatkhalu mahāsārthavāha jānīyāḥ nīlapītalohitāvadātaṃ pānīyaṃ dṛśyate antarjale ca dīpārciṣo dīpyamānāḥ //
Divyāv, 8, 358.0 evamukte magho mahāsārthavāhaḥ kathayati naitanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam nāpyete dīpā iva dīpyante //
Divyāv, 8, 358.0 evamukte magho mahāsārthavāhaḥ kathayati naitanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam nāpyete dīpā iva dīpyante //
Divyāv, 8, 364.0 api tu mahāsārthavāha iyantyevāhaṃ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṃ prati ataḥ pareṇa na jāne //
Divyāv, 8, 365.0 evamukte supriyo mahāsārthavāhaḥ kathayati kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati evamukte maghaḥ sārthavāhaḥ kathayati mayāpi supriya badaradvīpamahāpattanaṃ kārtsnena na dṛṣṭam //
Divyāv, 8, 365.0 evamukte supriyo mahāsārthavāhaḥ kathayati kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati evamukte maghaḥ sārthavāhaḥ kathayati mayāpi supriya badaradvīpamahāpattanaṃ kārtsnena na dṛṣṭam //
Divyāv, 8, 366.0 api tu mayā śrutaṃ paurāṇānāṃ mahāsārthavāhānām antikājjīrṇānāṃ vṛddhānāṃ mahallakānām ito jalamapahāya paścimāṃ diśaṃ sthalena gamyate //
Divyāv, 8, 368.0 tataḥ supriyāya mahāsārthavāhāya kathayati maraṇāntikā me vedanāḥ prādurbhūtāḥ //
Divyāv, 8, 370.0 tataḥ supriyo mahāsārthavāhastaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ badhnāti //
Divyāv, 8, 371.0 atrāntare magho mahāsārthavāhaḥ kālagataḥ //
Divyāv, 8, 372.0 atha supriyo mahāsārthavāho maghaṃ sārthavāhaṃ kālagataṃ viditvā sthale utthāpya śarīre śarīrapūjaṃ kṛtvā cintayati maṅgalapotamāruhya yāsyāmīti //
Divyāv, 8, 372.0 atha supriyo mahāsārthavāho maghaṃ sārthavāhaṃ kālagataṃ viditvā sthale utthāpya śarīre śarīrapūjaṃ kṛtvā cintayati maṅgalapotamāruhya yāsyāmīti //
Divyāv, 8, 374.0 tataḥ supriyo mahāsārthavāhaścatūratnamayasya parvatasya dakṣiṇena pārśvenāṭavyāṃ sthalena samprasthito mūlaphalāni bhakṣayamāṇaḥ //
Divyāv, 8, 377.0 tataḥ supriyo mahāsārthavāho madhunā pādau pralipyābhirūḍhaśca avatīrṇaśca anekāni yojanāni gatvā mūlaphalāhāro gataḥ //
Divyāv, 8, 383.0 idamanucintya supriyaṃ mahāsārthavāhamidamavocat ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇy anupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi //
Divyāv, 8, 383.0 idamanucintya supriyaṃ mahāsārthavāhamidamavocat ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇy anupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi //
Divyāv, 8, 385.0 atha supriyo mahāsārthavāhaḥ suptaprabuddho vetraśiṭām baddhvā tāni parvataśṛṅgāṇyatikrāntaḥ //
Divyāv, 8, 386.0 bhūyaḥ samprasthito 'drākṣīt supriyo mahāsārthavāhaḥ sphaṭikaparvataṃ ślakṣṇaṃ nirālambamagamyaṃ manuṣyamātrasya //
Divyāv, 8, 389.0 sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasamprasthitaṃ prasannacittaṃ copetyāśvāsayati na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti //
Divyāv, 8, 389.0 sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasamprasthitaṃ prasannacittaṃ copetyāśvāsayati na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti //
Divyāv, 8, 399.0 atha candraprabho yakṣaḥ supriyaṃ mahāsārthavāhaṃ samanuśāsya tatraivāntarhitaḥ //
Divyāv, 8, 400.0 atha supriyo mahāsārthavāhaścandraprabheṇa mahāyakṣeṇa samāśvāsya ādeśitamārgo yathoktena vidhinā sphaṭikaparvatamatikrāntaḥ //
Divyāv, 8, 402.0 bhūyaḥ samprasthito 'drākṣīt supriyo mahāsārthavāhaḥ sauvarṇaṃ mahānagaramārāmasampannaṃ puṣkariṇīsampannam //
Divyāv, 8, 403.0 tataḥ supriyo mahāsārthavāho nagaradvāraṃ gataḥ //
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 8, 413.0 tāstvāmatyarthamupalālayanti evaṃ ca vakṣyanti etu mahāsārthavāhaḥ //
Divyāv, 8, 414.0 svāgataṃ mahāsārthavāha asmākam asvāminīnāṃ svāmī bhava apatikānāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'trāṇānāṃ trāṇo 'śaraṇānāṃ śaraṇamaparāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 430.0 atha supriyo mahāsārthavāhaḥ pramuditamanāḥ sukhapratibuddhaḥ kālyamevotthāya sauvarṇaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 432.0 tataḥ supriyeṇa mahāsārthavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 8, 433.0 tā evamāhuḥ etu mahāsārthavāhaḥ //
Divyāv, 8, 434.0 svāgataṃ mahāsārthavāha //
Divyāv, 8, 439.0 atha supriyaṃ mahāsārthavāhaṃ sūpasthitasmṛtiṃ tāḥ kinnarakanyāḥ sarvāṅgairanuparigṛhya sauvarṇaṃ kinnaranagaraṃ praveśya prāsādamabhiropya prajñapta evāsane niṣādayanti //
Divyāv, 8, 440.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Divyāv, 8, 445.0 tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati asya ratnasya bhaginyaḥ ko 'nubhāva iti //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 449.0 atha supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya sauvarṇāt kinnaranagarāt pratiniṣkrāntaḥ //
Divyāv, 8, 450.0 adrākṣīt supriyo mahāsārthavāho rūpyamayaṃ kinnaranagaramārāmasampannaṃ vanasampannaṃ puṣkariṇīsampannam //
Divyāv, 8, 451.0 tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre'ṣṭau kinnarakanyā nirgatāḥ //
Divyāv, 8, 452.0 tā apyevamāhuḥ etu mahāsārthavāhaḥ //
Divyāv, 8, 453.0 svāgataṃ mahāsārthavāhāya //
Divyāv, 8, 455.0 tatrāpi supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tṛtīyaṃ vaiḍūryamayaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 456.0 tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre ṣoḍaśa kinnarakanyā nirgatāḥ tāsāṃ pūrvikānāmantikādabhirūpatarāśca prāsādikatarāśca //
Divyāv, 8, 458.0 tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati asya ratnasya bhaginyaḥ ko'nubhāva iti kinnarakanyāḥ kathayanti pūrvavat //
Divyāv, 8, 459.0 supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya tṛtīyāt kinnaranagarāt pratiniṣkrāntaḥ //
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 8, 462.0 tataḥ supriyeṇa sārthavāhena trirākoṭite dvāre dvātriṃśat kinnarakanyā nirgatāḥ tāsāṃ pūrvikāṇāmantikādabhirūpatarāśca darśanīyatarāścāpsarasaḥ pratispardhinyaḥ śatasahasraśobhitāḥ //
Divyāv, 8, 463.0 tā apyevamāhuḥ etu mahāsārthavāhaḥ //
Divyāv, 8, 464.0 svāgataṃ mahāsārthavāhāya //
Divyāv, 8, 470.0 tatrāpi supriyo mahāsārthavāhaḥ sūpasthitasmṛtistāḥ kinnarakanyā vividhairdharmapadavyañjanaiḥ paritoṣayāmāsa //
Divyāv, 8, 471.0 tuṣṭāśca tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ sarvāṅgairanuparigṛhya catūratnamayaṃ kinnaranagaramanupraveśya prāsādamabhiropya prajñapta evāsane niṣādayanti //
Divyāv, 8, 472.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Divyāv, 8, 477.0 evaṃ ca kathayanti idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñā anupradattam asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūtaṃ maṇḍanabhūtaṃ ca //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 481.0 ityuktvā tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsuḥ sādhu sādhu mahāsārthavāha nistīrṇāni mahāsamudraparvatanadīkāntārāṇi //
Divyāv, 8, 481.0 ityuktvā tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsuḥ sādhu sādhu mahāsārthavāha nistīrṇāni mahāsamudraparvatanadīkāntārāṇi //
Divyāv, 8, 502.0 atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛduhitṛvat pratisaṃmodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṃ bhūmipradeśamanuprāptaḥ //
Divyāv, 8, 503.0 sa ca bālāho'śvarājaścarannevamāha kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi tataḥ supriyo mahāsārthavāho yena bālāho 'śvarājastenopasaṃkrāntaḥ //
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Divyāv, 8, 508.0 atha supriyo mahāsārthavāho bālāhasyāśvarājasya pṛṣṭhamadhiruhya yathānuśiṣṭo 'lpaiśca kṣaṇalavamuhūrtairvārāṇasīmanuprāptaḥ //
Divyāv, 8, 510.0 avatīrya supriyo mahāsārthavāho bālāhāśvarājapṛṣṭhād bālāhāśvarājaṃ tripradakṣiṇīkṛtya pādābhivandanaṃ karoti //
Divyāv, 8, 511.0 tato bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsa sādhu sādhu mahāsārthavāha //
Divyāv, 8, 511.0 tato bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsa sādhu sādhu mahāsārthavāha //
Divyāv, 8, 520.0 athāciraprakrānte bālāhe 'śvarājani supriyo mahāsārthavāhaḥ svagṛhaṃ praviṣṭaḥ //
Divyāv, 8, 521.0 aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṃsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti //
Divyāv, 8, 523.0 pauravargaḥ supriyaṃ sārthavāhaṃ saṃrādhayāmāsa //
Divyāv, 8, 524.0 aśrauṣīt tat pūrvakaṃ caurasahasramanyaśca jano dhanārthī supriyo mahāsārthavāhaḥ saṃsiddhayātraḥ paripūrṇamanoratha āgata iti //
Divyāv, 8, 525.0 srutvā ca punarupasaṃkramya supriyaṃ mahāsārthavāhamidamavocan parikṣīṇadhanāḥ sma iti //
Divyāv, 8, 526.0 evamukte mahāsārthavāhastān sarvān maitreṇa cakṣuṣā vyavalokya vijñāpayati gacchantu bhavantaḥ svakasvakeṣu vijiteṣu //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 8, 531.0 taccaurasahasraṃ supriyeṇa mahāsārthavāhena daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ //
Divyāv, 8, 532.0 atrāntarāt kālagate brahmadatte kāśirājani paurāmātyaiḥ supriyo mahāsārthavāho rājābhiṣekeṇābhiṣiktaḥ //
Divyāv, 8, 540.0 bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau supriyo nāma mahāsārthavāhaḥ ahameva tena kālena tena samayena bodhisattvacaryāyāṃ vartitavān //
Divyāv, 8, 543.0 yaścāsau magho mahāsārthavāhaḥ eṣa eva śāriputro bhikṣuḥ sa tena kālena tena samayena //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 4.1 atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 5.1 yadā tu śramaṇo gautamo loke utpannaḥ tadā śramaṇo gautamaḥ satkṛto gurukṛto mānitaḥ pūjito rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ janapadānāṃ dhanināṃ śreṣṭhināṃ sārthavāhānām lābhī ca śramaṇo gautamaḥ saśrāvakasaṃghaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 15.1 tasyāstādṛśīṃ vibhūtiṃ śrutvā nānādeśanivāsirājaputrā amātyaputrā gṛhapatiputrā dhaninaḥ śreṣṭhiputrāḥ sārthavāhaputrāśca bhāryārtham yācanakān preṣayanti //
Divyāv, 13, 19.1 anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti //
Divyāv, 13, 130.1 sārthavāhastaṃ kolāhalaśabdaṃ śrutvā nirīkṣitumārabdhaḥ yāvat paśyati taṃ niṣkāsyamānam //
Divyāv, 13, 132.1 te kathayanti sārthavāha yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam kathaṃ tena sārdhaṃ gacchāmaḥ sarvathā tvaṃ sārthasya svāmī //
Divyāv, 13, 134.1 sārthavāhastaṃ kathayati putra mahājanavirodho 'tra bhavati //
Divyāv, 13, 140.1 sa sārthavāhastasyāhāraṃ patrapuṭake baddhvā kiṃcidbhūmau pāṃśunā praticchādya sthāpayati kiṃcidvṛkṣaśākhāpatrairavacchādya //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Laṅkāvatārasūtra
LAS, 2, 166.4 punaraparaṃ mahāmate kleśajñeyāvaraṇadvayaviśuddhyarthaṃ sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayanti yānabhūmyaṅgasuvibhāgalakṣaṇe ca /
Tantrākhyāyikā
TAkhy, 1, 260.1 atha tair bhramadbhir dṛṣṭaḥ sārthavāhaparibhraṣṭa uṣṭraḥ //
TAkhy, 1, 267.1 tenāpi yathāvṛttam ātmano viyogaḥ sārthavāhāt samākhyātaḥ //
TAkhy, 1, 489.1 etasmiṃś cāntare kathamapi ca tatsamīpam atha kaścit sārthavāho 'nena pathāyātaḥ //
TAkhy, 1, 511.1 atha tatra dharmabuddhir nāmaikaḥ sārthavāhasuto yas tena kasyacit sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ raupyadīnārasahasraṃ prāptam //
TAkhy, 1, 621.1 atha bhojanasamaye sārthavāho dārakam adṛṣṭvā samākulamanāḥ śaṅkitahṛdayaś ca tam apṛcchat //
TAkhy, 2, 291.1 somilako 'pi prabhāte tan nagaraṃ upaviśya sārthavāhaṃ dhanaguptam āsasāda //
Kathāsaritsāgara
KSS, 2, 5, 188.1 sārthavāhasutā ete kathaṃ dāsā bhavanti te /
KSS, 4, 2, 89.2 sārthavāhasutaḥ śrīmān vasudatto mayā smṛtaḥ //
KSS, 4, 2, 116.1 ahaṃ hi sārthavāhasya valabhīvāsinaḥ sutaḥ /
KSS, 5, 3, 132.1 gantavyam utsthaladvīpaṃ sārthavāha punar mayā /